भारतगौरवम् १

भारतगौरवम् १

(द्रुतविलम्बितम्) जयति भारत-राष्ट्र-वसुन्धरा जयति गौरव-सौख्य-समुज्ज्वला । जयति जीवन शक्ति-सुधाऽऽपगा जयति भूति-विभूषित-विग्रहा ॥ सकल-संसृति संस्कृति-सूत्रधा निखिल मानव-मान-विवर्धिनी । दुरित- दुःख भयौघ निवारिणी जयति भारतभू सुखदा सदा ॥ नव-सुकीर्ति-समुज्ज्वल-शोभया घृत-गुणावलि-दीप्ति-प्रदीपिता । सकल-लोक विलोचन-रूपिणी अभयदा वरदा सुख-सारिणी ॥ अमित-दान-वितोषित-मानवाः दहन-शक्ति विनाशित-दानवाः । विबुध गीत-गुणोच्छ्रय-शालिनी नव-यशस्तति-मौक्तिक-मालिनी ॥ गुणवतामनिशं हित-साधनी कुकृतिनामनिशं भय-साधनी । अनुदिनं प्रगतिं दधती मुदा हरति कस्य नरस्य न मानसम् ॥ निकष धर्षण-जात-महात्विषो दधति स्वर्णरुचः जयिनो जनाः । श्रम विकास-गुणाजन विश्रुता जगति नेतृपदं दघते बुधाः ॥ खर-मरीचि-मरीचि-सम प्रभा तुहिन-दीधिति-दीधिति-शोभना । वसुधरा वसुधा हित-काम्यया जहति वर्ष्म निजं समरे खरे ॥ नव-नवाङ्कुर शाद्बल शोभिनी कुसुम-संहति सम्भृत-माधुरी । हिम समृद्धि समेधित गौरवा वहति भारतभूर्गरिमोच्चयम् ॥ अरुणिमाऽऽनन-पद्मचये श्रितं तरुणिमा युग मानस-संस्थितम् । मधुरिमा वचने हृदि वर्त्मनि प्रययतेऽस्य यशो भुवनोऽखिले ॥ युधि बहु कति नैव कलेवरं वरममस्तु हुतात्मवता न वा ॥ प्रलय-वह्नि-समा प्रलयावहाः जगति पौरवराः श्रियमाश्रिताः ॥ ॥ । श्रुति-निनाद-समुज्ज्वल-मानसा सुकृत-कर्म-विपाक-विभाभृतः । बुधवरा भुवि लब्ध-सुकीर्तयो रुरुचिरेऽत्र जगद्धित-लालसा ॥ वसुभृतो वसुधामवग्राह्य ये भव-विभूति-विभूषित-जीवना । वसुततिं निज देश-हिताय ये विपणिनो बिजहुस्त इमेऽर्चिता ॥ श्रमजर्यैविजयं क्व च नार्जितं श्रमिभिरात्त-गुणोच्चय-शालिभिः । गुरुतरं गरिमाणमवाप्य ते सकल-लोक-ललाम-सृतिं ययुः ॥ असम-शौर्य-प्रधर्षित-शत्रवो निज-पतिव्रत-धर्म-श्रित-श्रियः । हितमवेक्ष्य भुवो धृतहेतयः कथममूर्ललना न गुणास्पदाः ॥ बटुजनैर्यन्ददर्शि स्वपौरुषं समरमेत्य तदाऽऽङ्ग्ल-प्रशासकैः । जहुरिमे निजजीवनमाहवे गुणवतामवतां च धुरि स्थिता ॥ निजसुखान्यवमत्य धृतव्रता, भरत-भू-हित साधन-तत्तरा । विबुध-वृन्द-सुगीत-गुणोच्चया, यतिवरां भुवने श्रितकीर्तयः ॥ सकलमन्ध-तमस्तति-सन्ततं जगदभूदिदमेव शुचाऽऽकुलम् । श्रुति निनाद-प्रणोदित तामसा ऋषिवरास्त इमे महिला हिताः ॥ स्वयशसा तपसा च समेधिताः सकल-लोक हिताय कृतश्रमाः । निखिल मोह-महासुर-नाशकाः मुनिवरा प्रथिता भुवनेऽखिले ॥ भरत भू-गुण-गौरव-कीर्तने मतिरुदेति मुदा प्रमदावहा । स्व धरणी गुण-कीर्तन-विश्रुत, अमरता लभते सुकवि सदा ॥ भरत-भू-हित चिन्तन तत्पराः, भरत-भू हित त्यक्त कलेवराः । भरत-भू-गुण-गौरव-सत्कृताः, भरत-भू-तनयास्त इमे सुराः ॥ Proofread by Mandar Mali
% Text title            : Bharata Gauravam 1
% File name             : bhAratagauravam1.itx
% itxtitle              : bhAratagauravam 1 (rAShTragItAnjaliH)
% engtitle              : bhAratagauravam 1
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Kapiladeva Dwivedi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Mali
% Translated by         : Mandar Mali
% Description/comments  : Rashtragitanjali, Kapiladeva Dwivedi (Ed.)
% Indexextra            : (Text)
% Acknowledge-Permission: Kapiladeva Dwivedi, Vishvabharati Anusandhan Parishad, Varanasi
% Latest update         : August 3, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org