भारतगीतिका इदं भारतम्

भारतगीतिका इदं भारतम्

इदं भारतं नो जननी जन्ममही इदं भारतं यस्य जगति तुलना न हि इदं भारतं नो जननी जन्ममही इदं भारतं यस्य जगति तुलना न हि स्नेह-अनुराग-मैत्रीसुबन्धनैः (२) बन्धयति सर्वदा हि (२) ॥ ध्रुवम्॥ शिरसि मौलीकः स्वरूपविशालतुङ्गहिमालयधरा । तव श्रीपादयोः स्रवति शीतलसप्तसिन्धुवारिधारा । (२) यस्य वक्षसि कोटिनिर्झरिणी प्रवहति यस्य कटीरे विन्ध्यगिरिवरो विलसति प्रतिधूलिकणः प्रतिजलविन्दुः (२) गायन्ति तन्नाम हि (२) इदं भारतम् ॥ १॥ हारिताभरणभूषितरुचिरकमनीयरूपकान्तिः सुगौरवमयकलितसौरभ-अक्षयपूरितकीर्त्तिः (२) यस्य प्राणेषु शंनोदेवी सा ममतामयी यस्य पादयोः कृपावर्षिणी मङ्गलमयी तस्य भारतस्य अमृतसन्तानाः(२) विश्वकल्याणाय हि (२) इदं भारतम् ॥ २॥ अनुवादकः- डाॅ प्रदीप्तकुमारः नन्दः केन्द्रापडा, ओडिशा Translated from Odia song to Sanskrit, encoded, proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com Translation from Odia song
% Text title            : Bharata Gitika idaM bhArataM
% File name             : bhAratagItikA.itx
% itxtitle              : bhAratagItikA idaM bhArataM (oDishA gItAnuvAda idaM bhAratam)
% engtitle              : Bharata Gitika idaM bhArataM
% Category              : misc, sanskritgeet, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Description/comments  : Translation from famous Odia song Ei Bharata
% Indexextra            : (Odia song)
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : September 7, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org