भारतभूप्रशस्तिः

भारतभूप्रशस्तिः

जय भारतभूमि भासि विश्वभुवन-वन्दिता मुहुरमराः सन्ति सुमुखि तव वैभव-विस्मिताः । हिमगिरिवरहीरकमयमुकुटस्तव भासते सुरसरिदियमुरसि विमलहारस्तव राजते ॥ जय०॥ १॥ चुम्बति तव चरणाम्बुजमम्बुधिरपि दण्डवत् कम्बुबहुल-मौक्तिकदल - मणिकदम्बमाददत् । प्रणमति तव पादपद्ममम्बरतल - चुम्बिभिः शतसहस्र-मूर्ध्नभिरिव तुङ्गोज्ज्वल-वीचिभिः ॥ जय०॥ २॥ करधृत-नव-पल्लवदल - चामर इव किङ्करः मलयशिखरिमरुदभिमुखमर्चति हिमशीकरः । चन्दनरस-बिन्दुभिरिव किरणैस्तव चन्द्रमाः स्नपयति वपुरवनीश्वरि ! परिचरतिच ते रमा ॥ जय०॥ ३॥ अमृतकुम्भ-धन्वन्तरि-धन्य - धवल - वाजिभिः सहगजेन्द्र-मन्दारक - नन्दनवन - राजिभिः । मन्दरगिरि - गुरुमन्थन - दुग्ध-सिन्धुमन्दिरा दुदगमदियमलसङ्गतिर्भिरुद्यदिन्दुरिन्दिरा ॥ जय०॥ ४॥ -साहित्याचार्यश्रीताराचरणभट्टाचार्याणाम्, वाराणसेयानाम् । Proofread by Mandar Mali
% Text title            : Bharata Bhuprashasti
% File name             : bhAratabhUprashastiH.itx
% itxtitle              : bhAratabhUprashastiH (bhAratarAShTragItam)
% engtitle              : bhAratabhUprashastiH
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : tArAcharaNa bhaTTAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Mali
% Translated by         : Mandar Mali
% Description/comments  : Bharata Rashtra Geetam, Sarvabhaum Sanskrit Prachar Karyalay Pustakamala 38, Vasudev Dvivedi Shastri (Ed.)
% Indexextra            : (Text)
% Latest update         : May 1, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org