भारतभूषा संस्कृतभाषा

भारतभूषा संस्कृतभाषा

भारतभूषा संस्कृतभाषा विलसतु हृदये हृदये । संस्कृतिरक्षा राष्ट्रसमृद्धिः भवतु हि भारतदेशे ॥ श्रद्धा महती निष्ठा सुदृढा स्यान्नः कार्यरतानां स्वच्छा वृत्तिर्नव उत्साहो यत्नो विना विरामम् । न हि विच्छित्तिश्चित्तविकारः पदं निदध्मस्सततं सत्यपि कष्टे विपदि कदापि वयं न यामो विरतिम् ॥ श्वासे श्वासे रोमसु धमनिषु संस्कृतवीणाक्वणनं चेतो वाणी प्राणाः कायः संस्कृतहिताय नियतम् । श्वसिमि प्राणिमि संस्कृतवृद्ध्यै नमामि संस्कृतवाणीं पुष्टिस्तुष्टिस्संस्कृतवाक्तः तस्मादृते न किञ्चित् ॥ नाहं याचे हारं मानं न चापि गौरववृद्धिं नो सत्कारं वित्तं पदवीं भौतिकलाभं कञ्चित् । यस्मिन् दिवसे संस्कृतभाषा विलसेज्जगति समग्रे भव्यं तन्महदद्भुतदृश्यं काङ्क्षे वीक्षितुमाशु ॥ - जनार्दन हेगडे Encoded and proofread by Shubha shubhazero at gmail.com
% Text title            : Bharatabhusha sanskrita Bhasha
% File name             : bhAratabhUShAsaMskRRitabhAShA.itx
% itxtitle              : bhAratabhUShA saMskRitabhAShA
% engtitle              : bhAratabhUShAsaMskRRitabhAShA
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : janArdana hegaDe
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shubha shubhazero at gmail.com
% Proofread by          : Shubha shubhazero at gmail.com
% Indexextra            : (Wiki)
% Acknowledge-Permission: Samskrita Bharati http://www.samskritabharati.org/
% Latest update         : September 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org