% Text title : Bharatam Tatam Numo Bharatam Tam Numah % File name : bhArataMtataMnumobhArataMtaMnumaH.itx % Category : misc, sanskritgeet % Location : doc\_z\_misc\_general % Author : Kapiladeva Dwivedi % Proofread by : Mandar Mali % Translated by : Mandar Mali % Description/comments : Rashtragitanjali, Kapiladeva Dwivedi (Ed.) % Acknowledge-Permission: Kapiladeva Dwivedi, Vishvabharati Anusandhan Parishad, Varanasi % Latest update : May 1, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bharatam Tatam Numo Bharatam Tam Numah ..}## \itxtitle{.. भारतं ततं नुमो भारतं तं नुमः ..}##\endtitles ## (गीति) (सग्विणी\-वृत्तम्) यत्र वेदध्वनि पापसंहारिणी यत्र शास्त्रादि\-चर्चा मनोमोहिनी । यत्र वेदान्त\-विद्या सुधाधायिनी भारतं तं नुमो भारतं तं नुमः ॥ यत्र सत्य शिव सुन्दर राजते यत्र धर्मार्चना वीरपूजा सदा । यत्र विश्व कुटुम्ब मत श्रेयसे भारतं तं नुमो भारतं तं नुमः यत्र गङ्गा नदी, यत्र कालिन्दिका यत्र गोदा च कृष्णा च कावेरिका । यत्र सिन्धुर्विपाशा शुभा नर्मदा भारतं तं नुमो भारतं तं नुमः ॥ यत्र रामश्च कृष्णश्च विश्वात्मनौ यत्र बुद्धो वसिष्ठश्च वल्मिकश्च । गौतमो जैमिनि श्रीकणादो मुनि भारतं तं नुमो भारतं तं नुमः ॥ यत्र रामायणं च महाभारतं दर्शनानां च योः यत्र ज्ञानामृतम् ॥ यत्र स्मृत्यादिकं धर्मशास्त्रोच्चयो\- भारतं तं नुमो भारतं तं नुमः ॥ यत्र सीता सती रामप्राणप्रिया यत्र कृष्णप्रिया राधिका राजते । यत्र गार्गी च विद्योत्तमा राजते भारतं तं नुमो भारतं तं नुमः ॥ यन्त्र व्यासो मुनि पाणिनि पिङ्गलः कालिदास कविर्भारविर्भास्वरः । माघ\-हर्षादयः काव्यकारोत्तमाः भारतं तं नुमो भारतं तं नुमः ॥ यत्र कादम्बरी विज्ञ\-चेतोहरी मेघदूत मनोदूत\-कान्त मतम् । गीतगोविन्दकं कृष्णलीलामृतमं भारतं तं नुमो भारतं तं नुमः ॥ यत्र हैमो हिमाच्छादिनं पवतो यत्र कश्मीर भू स्वर्ग शोभा\-स्थली । विन्ध्यमालाऽवली\-सत्पुडा\-संहतिः भारतं तं नुमो भारतं तं नुमः ॥ यत्र काशी पुरी ज्ञान विद्या\-प्रदा यत्र काञ्ची पुरी ज्ञान\-गीताश्रया । यत्र वृन्दावनं कृष्णलीलाश्रमं भारतं तं नुमो भारतं तं नुम ॥ यत्र तीर्थाधिपः सङ्गमो राजते नेहरू\-मालवीयो नृणामादृतौ । उत्तरः स प्रदेशो जनैर्गीयते भारतं तं नुमो भारतं तं नुमः ॥ यत्र बौद्धा विहारा अशोको नृपो ज्ञान\-विद्या\-स्थल या नालन्दकम् । स्तूप\-चैत्येर्विहारोऽस्ति ख्यातिं गतो भारतं तं नुमो भारतं तं नुमः ॥ क्रान्तिदूतं सुभाषो वसुर्भासते बकिमो देशभक्तो रवीन्द्र कविः । रामकृष्णारविन्दादृता वङ्गभूः भारतं तं नुमो भारतं तं नुमः ॥ नानको भक्तवर्यश्च शिष्याग्रणी, यत्र गोविन्दसिंहश्च सिंहोपम । लाजपत्रार्चिता पुण्यपञ्चालभूः भारतं तं नुमो भारतं तं नुमः ॥ यत्र राणाप्रताप प्रतापाश्रयो भक्त\-मीरा सुवीरा प्रिया पद्मिनी । राजपुत्र\-स्थली जैन\-पूजा\-स्थली भारतं तं नुमो भारतं तं नुमः ॥ यत्र गान्धिर्गुणाब्धि पटेल सुधी, धर्ममूर्तिदयानन्द\-स्वामी स्थितः । सोमानाथान्वितो गुर्जरो राजते भारतं तं नुमो भारतं तं नुमः ॥ लौह\-सयन्त्र\-भूमिर्भिलाई\-युतो विक्रमेणाचितोऽवन्तिका\-सङ्गत । मध्यदेशोऽत्र भोपाल\-सिप्रान्तितो भारतं तं नुमो भारतं तं नुमः ॥ बालगङ्गाधरो यत्र ज्ञानेश्वर सन्त\-दास शिवाजी\-शिवाराधित । यत्र मुम्बापुरी तन्महाराष्ट्रकं भारतं तं नुमो भारतं तं नुमः ॥ शकरो दिव्यधीर्यत्र रामानुज सायणौ माधवौ यत्र रामेश्वरम् । यत्र कर्णाट\-सङ्गीत\-शोभा\-स्थली भारतं तं नुमो भारतं तं नुमः ॥ यत्र क्रान्तेश्च शान्तेश्च दूता स्थिता, ज्ञान विज्ञान\-शोर्य\-स्थलं गीयते । विश्वबन्धुत्व\-शिक्षा\-प्रसार\-स्थलं भारतं तं नुमो भारतं तं नुमः ॥ ## Proofread by Mandar Mali \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}