% Text title : Bharatiya Janatantra Upalabdhaya % File name : bhAratIyajanatantropalabdhaya.itx % Category : misc, sanskritgeet % Location : doc\_z\_misc\_general % Author : Kapiladeva Dwivedi % Proofread by : Mandar Mali % Translated by : Mandar Mali % Description/comments : Rashtragitanjali, Kapiladeva Dwivedi (Ed.) % Acknowledge-Permission: Kapiladeva Dwivedi, Vishvabharati Anusandhan Parishad, Varanasi % Latest update : May 1, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bharatiya Janatantra Upalabdhaya ..}## \itxtitle{.. bhAratIyajanatantropalabdhaya ..}##\endtitles ## (उपजातिवृत्तम्) यल्लोकतन्योद्धरणाय हृद्यं प्रक्रान्तमासीज्जनता हिताय । आयोजनं पञ्च\-सुवर्ष मूलं साफल्यमाप्तं सुख\-शान्ति\-वृद्ध्यैः ॥ कृषैर्विकासाय नवप्रयोगैः यन्त्रैर्नवैः क्रान्ति\-समुद्भवोऽभूत् । हरिच्छन्द\-क्रान्ति\-समुन्नयार्थं विधिर्नूतना लोक मनोहरोऽभूत् ॥ यत्रापि कुत्रापि कृषेस्तु योग्या भूमिर्दृशोर्गोचरतामयासीत् । राज्येन सङ्गृह्य तथाविधा भूः कृषौ प्रयुक्ताः जनता\-समृद्ध्यैः ॥ ससेचनार्थं परियोजना या युक्ता प्रयुक्ताश्च विभिन्नभागे । क्रान्ति कृषौ हर्ष\-समुद्भवश्च व्यलोकि लोकैर्जन\-मानसेषु ॥ उद्योग\-क्षेत्रे नव\-पारपत्रम् । प्रदान\-कार्यस्य विधि ऋजूकृत् । येनात्म\-नैर्भैर्य\-समाश्रयेण विकास\-कार्यं\-प्रगति प्ररुढा ॥ यच्चार्यभट्टो गगने चकासन् भूपग्रहो भाति श्रयन् सुकीर्तिम् । स भारतीयाय\-जनस्य लोके वैज्ञानिकीमुन्नतिमातनोति ॥ यद् भारतीयैः परमाणु अस्त्र\- परीक्षणे या कृतिता त्वदर्शिः । वैज्ञानिकानां गरिमाणमेतद् लोकत्रयेऽपि प्रथयत्यजस्त्रम् ॥ विद्युद्गृहाणामणु चालितानां संस्थापनं भारत\-गौरवाय । फिगेट\-नाम्ना जल\-पीतकानां निर्माणमिष्टा श्रियमादधाति ॥ औद्योगिकं प्रापयितुं विकासं संयन्त्रकाणीह प्रवर्तितानि । सलौह वृद्ध्यै परिशोधनार्थं तैलस्य, चैवोवरकस्य देशे ॥ या चाप्यपूर्वा समुपागता श्री भव्यं नवं भारतवर्षमेतत् । बङ्गाहवे पाक\-चमू दलन्तः स्थले जले व्योम्नि च सर्वतोऽपि ॥ पाकैर्विपाको युधि यश्च लब्धः स्वक्रुर कृत्यस्य नृशंसतायाः । पैशाचिकं चाचरितं जघन्यं कृत्यं फलं तत् तनुतेऽनुरूपम् ॥ वड्गीय\-बाला वनिता नराश्च सपीडिता शान्तिलवं न तेषु । अवाप्य ते भारत\-भू\-सुसख्यं स्वातन्त्र्यमाप्ता विनयावनम्रा ॥ लक्षाधिका पाकचमूचराः ये योधा गृहीताः विवशाः विवर्णाः । लब्धं फल तैर्निज\-धृष्टतायाः ते चान्वभूवन् नरकं पृथिव्याम् ॥ यश्चापि सन्धि शिमला\-प्रदेशे देशं\-द्वयेऽभूद् जनता\-हिताय । आश्रित्य तं भारत\-पाक\-देशैः सबन्ध\-सामान्यमुपागतं च ॥ आदृत्य लोकस्य विचार\-जातं प्रान्ता नवीना विहिताश्च केचित् । मेघालयश्च अरुणाचलश्च मणे पुरं च त्रिपुराभिधानम् ॥ सञ्चिन्त्य देशैक्यमवेक्ष्य नीतिं राज्यं गृहीतं सिखिमाभिधानम् । संप्रेक्ष्य चैव जनता\-मतं तु अभूदिदं भारत\-भूमि\-भागम् ॥ यल्लोकतन्त्रं, निरपक्षिता च धर्मे, व्यवस्था विनियोजिताऽर्थे । सामाजिकी स्यात् प्रगति प्ररूढा सैवाऽऽथिता नीतिरदृप्तभावात् ॥ शान्तिः स्वदेशे, प्रगतिर्विकासे, मैत्री विदेशैः, करुणाऽऽर्तदेशे । निर्भीन्न्ताऽजौ, विमतिर्विरोधे, सर्वोदया नीतिरुपास्यते च ॥ अर्थ\-व्यवस्था सुविरूढ\-मूला कर्तुं श्रिता नीतिरुदार\-भावा । लोकाश्रयोद्योग\-परम्पराणां अग्रेसरत्वं प्रतिपादितं च ॥ राष्ट्रीकृता केचन लब्धवर्णाः उद्योगजाता नृहितं समीक्ष्य । समायिता च सुविधा समस्ता राज्ञा समत्वं प्रतिपादनार्थम् ॥ अवर्षणादे कृषि\-कार्य\-जाते रुद्धो विकासो जन शोषणाय । हरिच्छदं\-क्रान्तिमुपास्य सर्वो रोधोष्वरद्धं कृषकार्थ सिद्ध्ये ॥ मुद्रा\-गत\-स्फीति निवारणार्थं समाश्रिताश्च बहवो ह्युपायाः । साफल्य\-लाभाद् जनता\-मनःसु विश्वास\-भावोदय\-वृद्धिरासीत् ॥ उद्योग\-कृत्ये कृषि\-कार्य\-जाते निरन्तरं वृद्धिमुपैति राष्ट्रम् । प्रवर्तिते योजन\-कार्य\-जाते व्यलोकि लोककैरुदयं समस्तैः ॥ कठोर\-दण्डाश्रयणेन राष्ट्रे विलोक्यते संयम\-वृद्धिरिष्टा । शान्तिर्व्यवस्था स्वनुशासनं च तापार्त\-लोके धृतिमादधाति ॥ उन्मूलितास्ते ऋणजाश्च बन्धाः प्रणांशितं शोषित\-शोषणं च । दीनार्त\-लोकोद्धरणं समीक्ष्य भूमिं प्रदिष्टा सुख\-वास\-हेतोः ॥ आक्रामकाः येऽविरतः यतन्ते देशा अशेषा अहितं निरीक्ष्य । तेषां विमर्दार्थमभीष्ट साधनी नृ\-वाहिनीं सिंह\-सम\-क्रमाऽऽस्ते ॥ सञ्चार कार्ये विपुला विवृद्धिः इष्टा विशिष्टा प्रगतिं तनोति । दूरेक्षणे दूर\-प्रभाषणे च समुन्नतिं कस्य मुदं न धत्ते ॥ ग्रामेषु पुर्यां नगरेषु चैव चिकित्सकानां भिषजा नियुक्तिः । आरोग्य\-हेतोर्नव\-यन्त्र\-वृद्धिः शय्या\-विवृद्धिश्च हितं तनोति ॥ शिक्षा\-प्रसाराय प्रवर्तिताश्च राज्येषु नूत्ना विविधा हयुपायाः । शुल्क\-प्रमुक्तिः\-र्बुक\-बैङ्क\-युक्तिः प्रोत्साहनार्थं बहु\-छात्रवृत्तिः ॥ स्त्रीणा च यूनां च हिताय प्रेष्ठा कार्यक्रमाः शासन\-दिष्ट\-रुपा । एवं प्रदृष्टा नव\-योजनान्ते समुन्नतिं सर्व दिगाश्रयाः sA ॥ ## Proofread by Mandar Mali \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}