% Text title : balarAmadAsaH % File name : balarAmadAsaH.itx % Category : misc, article, pradIptakumArananda % Location : doc\_z\_misc\_general % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : August 4, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shUdramuniH balarAmadAsaH ..}## \itxtitle{.. shUdramuniH balarAmadAsaH ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः मध्ययुगीय ओडिआ साहित्यस्य प्रख्यात साहित्यिकः पञ्चसखिषु ज्येष्ठो बलरामदासः अन्यतमः विलक्षणप्रतिभासंपन्नश्च बभूव । असौ महात्मा न केवलं ज्ञानिभक्तेषु सम्मानित अपितु महात्मना चैतन्येनापि अभिनन्दितः इति चैतन्यभागवते चैतन्यचरितामृते च प्रामाणिक\-विषयः । श्रीजगन्नाथस्य अनन्यभक्तेषु बलरामः श्रेष्ठतमः ज्ञानीनामग्रगण्य आसीत् । यद्यपि अस्य महानुभावस्य जन्मविषये वंशानुचरित\-विषये च किमपि विशेषतथ्यं न समुपलभ्यते तथापि असौ महापुरुषः 1472 1484 वा ख्रिष्टाब्द\-मध्ये (कोणार्क) गोप अन्तर्गत \ldq{}एरबंग\rdq{} नामके स्थाने एकस्मिन् शुद्रपरिवारे उत्कलराज्ये जनिमलभत । तत्र अद्यापि तस्य स्मृतयः मिलन्ति । यथा बलरामस्य मन्दिरं विद्यते । एरबंगस्य अनतिदूरे \ldq{}बेगुनिआ\rdq{} इति स्थाने तस्य समाधिपीठो वर्तते । कविः वैष्णव आसीत् मात्र न सन्न्यासी, वस्तुतः आदर्शो गृही एव । जगमोहन रामायणस्य अन्तिमे काण्डे कविना प्रोक्तम्\- \ldq{}भावग्राही प्रभु मोते दया कले । हृदयरे वसि मोते रामायणे कहिले ॥ से प्रभु कवित्व अटै एथिर । लोभे मोहर नाम भणाइलि ग्रन्थर ॥ पण्डित जन शुणि न धर मो दोष । समुद्र पंहरिबाकु कलंइ साहस ॥ नारायेण प्रसादे भवसिन्धु तरि । एहा जाणिण शरधा होइला मोहोरि ॥ जन्मेण शूद्र मुंहि अलप वयेस । ग्रन्थ करिवा काले वयस वतिश ॥ दारा सुत धन सुख भोग शिरी । अरोगी दातापण देइछन्ति हरि ॥ ए मर्त्त्यलोके मुं जगन्नाथ सेविवि । इछा होइले पुण वैकुण्ठकु यिवि ॥ \rdq{} इति । \rdq{} ईश्वरदासस्य चैतन्यभागवते सः याजपुर प्रदेशे चन्द्रपुरे अजायत इति लिखितमस्ति । किन्तु दार्ढ्यताभक्ति रसामृत\-पुस्तके सः सपरिवारं पुर्यां अवसत् इति ज्ञायते । अस्य पिता सोमनाथ महापात्रः माता च यमुनादेवी आस्ताम् । तस्य पिता प्रतापरुद्र देवस्य कर्मचारी आसीत् । अन्ते सोऽपि प्रतापरुद्र देवस्य राजभवने राजसेवां कृतवान् । चैतन्यदेवस्य सम्मेलनेन तेन राजसेवां विहाय वैष्णवधर्मं गृहीतवान् । एकदा सः जगन्नाथमन्दिरस्थित मुक्तिमण्डपसभायां वेदान्तशास्त्रे पण्डितगोष्ठीषु भागं गृहीतवान् । किन्तु तदानीन्तन पण्डिताः तं शूद्र इति मन्यमानाः अनादरं कृतवन्तः । अत्यधिक भावप्रवणता सकाशात् केचन तं मत्त बलराम इति कथयन्ति । तत्प्रोक्त भगवद्गीतायां तेन स्वपरिचयः इदृशः प्रदत्तः\- महापात्र सोमनाथ तनये । बलरामदास गीतारे कहे ॥ अपि च रामायण्स्य आदिकाण्डे तेन भणितम् । \ldq{}सोमनाथ महापात्र कोले होइलि सम्भूत । एहुं पिता मोर विष्णुरे भकत ॥ तेणु जगन्नाथ मोते दया कले । रामायण ग्रन्थ मो मुखे वखाणिले ॥ महामन्त्रीवर सोमनाथ महापात्र । बलराम दास मुं ये ताहांकर पुत्र ॥ \rdq{} इति । बलरामदास एकाधारेण कविः साधकः भक्तश्च । प्रत्येकक्षेत्रे स अनन्यगुणसंपन्न आसीत् । भक्तिसाहित्यपरंपरासु ज्ञान\-योग\-भक्तीनामेकीकरणं तस्य अनवद्य\-कृतिसु अन्यतमम् । उत्कलीय वैष्णव धर्मस्य पञ्चसाधकाः \ldq{}पञ्चसखा\rdq{} इति उत्कलभाषया परिचिताः सन्ति । बलराम\-जगन्नाथ\-अच्युतानन्द\- यशोवन्त\-अनन्तदासाः पञ्चसखायः भवन्ति । अच्युतानन्दस्य \ldq{}शून्यसंहिता\rdq{} यां यशोवन्तस्य \ldq{}चौराशी\-आज्ञा\rdq{} यां च पञ्चसखीनां सम्यक् सूचना मिलति । किन्तु चैतन्य चरितामृते चैतन्य भागवते च एतेषां विषये न किमपि तथ्यं समुपलभ्यते । दिवाकरदासस्य जगन्नाथ चरितामृते बलरामदास विषये लिखितमास्ते । 15/09/1510 ख्रीष्टाब्दे चैतन्येन सह बलरामस्य संयोगो विहितः । चैतन्यदेवः बलरामस्य प्रतिभया विमुग्धोऽभूदिति कतिपयेषु ग्रन्थेषु उपलभ्यते । कथ्यते बलरामो वेश्यासक्त आसीत् । यमुनानाम्नी कामपि वेश्यालयं सः प्रत्यहं गच्छति स्म । एकदा रथयात्राकाले सहसा वेश्यागृहादागत्य सः रथमुपरि आगतवान् । सेवकाः बलरामं वारितवन्तः । तदा बलरामः समुद्रतीरं गत्वा तत्र सिकताभिः रथं निर्माय रथयात्रां कृतवान् । अत्र बडदाण्डे रथः न चलितः । पश्चात् जगन्नाथस्य स्वप्नादेशेन राजा बलरामं क्षमां याचित्वा ससम्मानं तं पुनः रथं प्रति आनीतवान् । वस्तुतः यमुना न वेश्याऽऽसीत् । जगन्नाथस्य परमा साधिका आसीत् । जगन्नाथस्य निर्देशेन हि बलरामः प्रत्यहं यमुनागृहं गच्छ्ति स्म । बलरामदासः सिद्धसाधकस्थथा प्रख्यातो हठयोगी आसीत् । पिण्ड\-ब्रह्माण्डतत्त्वेषु तस्य साधना बलीयसी आसीत् । प्रबुद्ध\-बलरामस्य जगन्नाथे आसीत् अखण्ड विश्वासः । तन्मतानुसारं जगन्नाथः स्वयं वैकुण्ठवासी । पुरी एव नित्यधाम । कायासाधनया हि मोक्षप्राप्तिः चरमलक्ष्यम् । एतद् बलरामदासस्य मुख्य\-दर्शनम् । ज्ञान\-योग\-भक्तीनां समीकरणार्थं हि बलरामस्य प्रयासोऽत्र सिद्धः । | बलरामदास आसीत् जातिस्मरः । सारलादासः गोरक्षनाथ इव तत्पूर्वजन्मवृतान्तः तेन बहुषु ग्रन्थेषु समुल्लिखितः । तथाहि रामायणस्य लंकाकाण्डे\- \ldq{}मुं बलरामदास रामायण अबतारे थिलि । दिहुडि धरिण मु समस्त देखिलि ॥ मते आज्ञा देले मर्त्त्य पुरकु यिबु । कलियुगे शूद्रमुनि होइण जनमिबु ॥ जन्महुं वर्णकथा सुमरिबु तुहि । श्रीजगन्नाथ प्रभु ये मोहर गोसांइ\rdq{} || इति । यदि वा बलरामः शूद्र आसीत् किन्तु न अधमः नापि पतितः नापि अज्ञानी एव । कवेः विनम्रता हि तस्य स्वभावं प्रमाणयति । तदुक्तिः अयोध्या काण्डे\- \ldq{}मुंहि पामर ये विशेषे शूद्रयोनि । सुज्ञ जने कोप न करिबे एहा शुणि ॥ नीलगिरि जगन्नाथ किछु दया कला । तेणु से ग्रन्थमो हृदरु स्फुरिला ॥ बलराम दास मुं श्रीहरि सेबक । शुणि उपहास न कर दुष्ट लोक \rdq{} || तन्मतानुसारं मनुष्यः ब्राह्मणगृहे जाते सति न ब्राह्मणो भवितुं पारयति, कर्म मनुष्यं ब्राह्मणं करोति शूद्रं वा करोति । तस्मात् कर्म प्रधानमत्र । पुराणालोचन\-शास्त्रालोचन\-सभायां तस्य सदैव योगदानमासीत् । बलरामदासस्य प्रतिभां सन्दर्श्य तदानीं ब्राह्मणानां इर्षा सीमा लंघिता । एकदा मुक्तिमण्डपे भगवद्गीता\-आलोचना प्रसंगे शूद्रो बलरामः उपस्थित आसीत् । पण्डित\-ब्राह्माणास्तं तत्र दृष्ट्वा भर्सितवन्तः । तं विताडयितुं राजानं प्रतापरुद्रदेवं अनुरोधितवन्तः । किन्तु एकेन शूद्रमुखेन वेदोच्चारयितुं बलरामः ब्राह्मणानां सम्मुखे प्रतिज्ञां कृतवान् । तदा पण्डिताः जनैकं मुक\-वधिर\-भिक्षुक\-हरिदासं मुक्तिमण्डपं प्रति आनीतवन्तः । यदा बलरामः हरिदासस्य मस्तकस्पर्शं कृतवान् तदा स निरर्गलतया वेदपाठं चकार । एतद्दृष्ट्वा पण्डिताः आश्चर्यचकिताः बभूवुः । राजा बलरामस्य अलौकीकतां सन्निरीक्ष्य प्रसन्नोऽभूत् । ससम्मानं बलरामं प्रणामं चकार । श्रूयते जगमोहन\-रामायण\-रचनावसरे बलरामदासः प्रभु\-जगन्नाथेन सह लंकां गतवान् । तस्मिन्नेव काले जगन्नाथः बलरामाय किमपि सुवर्णहारं रक्षणाय प्रदत्तः । प्रातः श्रीमन्दिरे सेवकैः जगन्नाथ समीपे हारो न दृष्टः । अत्र बलरामः जगन्नाथस्य हारं स्व समीपे दृष्ट्वा तस्मै प्रत्यावर्त्तयितुं श्रीमन्दिरमागतवान् । सर्वे बलरामं चौर इति कथितवन्तः । कारागारेऽपि निपतितः सः । रात्रौ स्वप्ने बलरामस्य स्वरूपं महाप्रभोः ज्ञात्वा क्षमां ययाच कारामुक्तं च चकार राजा । जगन्नाथः सदैव सिद्ध\-योगिनिभिः प्रपूजितः इति बलराम अभाणि । बलरामदासः रामतारकमन्त्रस्य सिद्धसाधक आसीत् । समग्र\-मध्ययुगीय\-साहित्येषु बलरामस्य कतिपयानि साहित्यानि कुसंस्कारादि क्षेत्रेषु समाजविप्लवस्य वह्निं प्रज्वालयन्ति । सम्माज संस्कारकार्येषु सहायकाः भवन्ति । बलरामस्य बहवो रचनावल्यः दृष्टिगोचरा भवन्ति । तेषु जगमोहन रामायण(दाण्डि रामायण)\- ब्रह्मपुराण\-महाभारत\- चण्डीपुराण\- लक्ष्मीपुराण\- कुरालपुराण\- नामरत्नगीता\-मृगुणीस्तुति\- दुर्गास्तुति\- कान्तकोइलि\- कमललोचन चउतिषा\-वारमासी\- भावसमुद्र\- वट अवकाश\-भक्ति रसामृत सिन्धु\- सभाविनोद\- रामविभा\-कृष्णलीला\-रसकेलि\- ब्रह्माण्डभुगोल\- शरीरभुगोल\- बेढा परिक्रमा\-अर्जुनगीता\- गजनिस्तारण गीता\- भगवद्गीता\- अमरकोशगीता\- गुप्तगीता\- छतिश गुप्तगीता\- गरुड गीता\-विराटगीता\- गणेश विभूति गीता\- गीतासार\-नीलसुन्दर गीता\- कलिभारत\- बौला अध्याय\- पणस चोरी इत्यादि ग्रन्थाः वैशिष्ट्यमावहन्ति । एषु ग्रन्थेषु जगमोहन रामायणं साहित्यदृष्ट्या अत्युन्नतम् । दाण्डि रामायणं सप्तकाण्ड विशिष्टम् । मूल\-संस्कृत\-रामायणस्य स्वाधीनानुवादः । ब्रह्माण्ड भुगोलः तत्त्वमूलकः । अत्र पिण्ड\-ब्रह्माण्डविवरणी समुपलभ्यते । गुप्तगीता वा ब्रह्मगीता गद्यपद्ययोः संगठनम्, आध्यात्मिकी प्रवृत्तिः । अमरकोषगीता विराटगीतयोः ब्रह्मज्ञानं प्रचुरम् । ज्ञानचूडामणिः गद्यः यौगिकः । श्रीमद्भगवद्गीता मूलगीतायाः सहज लोकप्रसिद्धः पद्यानुवादः । लक्ष्मीपुराणं क्षुद्रकाव्यम् । नारीसशक्तीकरण\-विशुद्ध\-भक्तेश्च प्रतिपादनमत्र । अन्ये ग्रन्थाः आध्यात्मिकचेतनाषु परिपूर्णाः । जगमोहन रामायणं दाण्डिवृत्तेन (विषमाक्षर) लिखितमस्ति । स्वकीय मौलिकप्रतिभया तेन रामायणस्य विरचनं कृतम् नानुवादेन । तात्कालिक समाजस्य जातिभेदप्रथां विलोक्य सत्शिक्षायै तेन लक्ष्मीपुराणं संपादितम् । यत्तु सर्वेषामुत्कलीयानां गृहे गृहे परिचितम् । मध्ययुगीय सिद्धसाहित्य परंपरायां तस्य स्थानं महत्वपूर्णं भजते । साहित्य माध्यमेन सः आध्यात्मिकविप्लवं सृष्टिकर्तुं समर्थोऽभूत् । ओडिआजातेः सश्चिरो नमस्यः । \-\-\- लेखकः \- नन्दप्रदीप्तकुमारः ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}