बालबोधः

बालबोधः

नत्वा हरिं सदानन्दं सर्वसिद्धान्तसङ्ग्रहम् । बालप्रबोधनार्थाय वदामि सुविनिश्चितम् ॥ १॥ धर्मार्थकाममोक्षाख्याश्चत्वारोऽर्था मनीषिणाम् । जीवेश्वरविचारेण द्विधा ते हि विचारिताः ॥ २॥ अलौकिकास्तु वेदोक्ता साध्यसाधनसंयुताः । लौकिका ऋषिभिः प्रोक्तास्तथैवेश्वरशिक्षया ॥ ३॥ लौकिकांस्तु प्रवक्ष्यामि वेदादाद्या यतः स्थिताः । धर्मशास्त्राणि नीतिश्च कामशास्त्राणि च क्रमात् ॥ ४॥ त्रिवर्गसाधकानीति न तन्निर्णय उच्यते । मोक्षे चत्वारि शास्त्राणि लौकिके परतः स्वतः ॥ ५॥ द्विधे द्वे द्वे स्वस्ततः साङ्ख्ययोगौ प्रकीर्तितौ । त्यागात्यागविभागेन साङ्ख्ये त्यागः प्रकीर्तितः ॥ ६॥ अहन्ताममतानाशे सर्वथा निरहङ्कृतः । स्वरूपस्थो यदा जीवः कृतार्थः स निगद्यते ॥ ७॥ तदर्थं प्रक्रिया काचित्पुराणेऽपि निरूपिता । ऋषिभिर्बहुधा प्रोक्ता फलमेकमबाह्यतः ॥ ८॥ अत्यागे योगमार्गो हि त्यागोऽपि मनसैव हि । यमादयस्तु कर्तव्याः सिद्धे योगे कृतार्थता ॥ ९॥ पराश्रयेण मोक्षस्तु द्विधा सोऽपि निरूप्यते । ब्रह्मा ब्राह्मणतां यातस्तद्रूपेण च सेव्यते ॥ १०॥ ते सर्वार्था न चाद्येन शास्त्रं किञ्चिदुदीरितम् । अतः शिवश्च विष्णुश्च जगतो हितकारकौ ॥ ११॥ वस्तुनः स्थितिसंहारौ कार्यौ शास्त्रप्रवर्तकौ । ब्रह्मैव तादृशं यस्मात्सर्वात्मकतयोदितौ ॥ १२॥ निर्दोषपूर्णगुणता तत्तच्छास्त्रे तयोः कृता । भोगमोक्षफले दातुं शक्तौ द्वावपि यद्यपि ॥ १३॥ भोगः शिवेन मोक्षस्तु विष्णुनेति विनिश्चयः । लोकेऽपि यत्प्रभुर्भुङ्क्ते तन्न यच्छति कर्हिचित् ॥ १४॥ अतिप्रियाय तदपि दीयते क्वचिदेव हि । नियतार्थप्रदानेन तदीयत्वे तदाश्रयः ॥ १५॥ प्रत्येकं साधनं चैतद्द्वितीयार्थे महान् श्रमः । जीवाः स्वभावतो दुष्टा दोषाभावाय सर्वदा ॥ १६॥ श्रवणादि ततः प्रेम्णा सर्वं कार्यं हि सिद्ध्यति । मोक्षस्तु सुलभो विष्णोर्भोगश्च शिवतस्तथा ॥ १७॥ समर्पणेनात्मनो हि तदीयत्वं भवेद्ध्रुवम् । अतदीयतया चापि केवलश्चेत्समाश्रितः ॥ १८॥ तदाश्रयतदीयत्वबुद्‍ध्यै किञ्चित्समाचरेत् । स्वधर्ममनुतिष्ठन् वै भारद्वैगुण्यमन्यथा ॥ इत्येवं कथितं सर्वं नैतज्ज्ञाने भ्रमः पुनः ॥ १९॥ इति श्रीवल्लभाचार्यविरचितो बालबोधः सम्पूर्णः । Proofread by PSA Easwaran
% Text title            : bAlabodhaH
% File name             : bAlabodhaH.itx
% itxtitle              : bAlabodhaH (vallabhAchAryavirachitaH)
% engtitle              : bAlabodhaH
% Category              : misc, krishna, puShTimArgIya, vallabhaachaarya, upadesha
% Location              : doc_z_misc_general
% Sublocation           : misc
% SubDeity              : krishna
% Author                : vallabhAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org