% Text title : Aravindadarshanam ChaityapurushaH % File name : aravindadarshanam.itx % Category : misc, sahitya, article, pradIptakumArananda % Location : doc\_z\_misc\_general % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : May 13, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Aravindadarshanam ChaityapurushaH ..}## \itxtitle{.. aravindadarshanam chaityapuruShaH ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः अस्माकं भारतवर्षे ये ये महात्मानो धरातलं पवित्रीकृतवन्तस्तेषु महात्मन अरविन्दस्य नाम सर्वोत्कर्षेण श्रूयते । तत्र द्विसप्तत्यधिकेऽष्टादशशतके अगष्टमासस्य पञदशदिनांकेऽयं (18/08/1872) महात्मा कलिकता महानगर्यामेकस्मिन् कुलिने वंगीय\-ब्राह्मण\-परिवारे जनिमलभत । अस्य पितुर्नाम कृष्णधन घोषो मातुश्च नाम स्वर्णलता आसीत् । मृणालिनी देवी अस्य धर्मपत्नी आसीत् । उच्चशिक्षितोऽयं महात्मा एकाधारेण प्रख्यात\-स्वाधीनता संग्रामी, दार्शनिकः, कविः, आध्यात्मिकगुरुः, योगी च आसीत् । भारतीयदर्शनक्षेत्रे तत्प्रोक्तं अरविन्ददर्शनं स्वकीयं महत्वपूर्णं स्थानं भजते । दर्शनशास्त्राणां पुंखानुपुंखचिन्तनं समीक्षणं विशेषतो वेदान्तदर्शनस्य योगदर्शनस्य च सूक्ष्मविवेचनं वरीवर्ति अरविन्ददर्शने । तेन कतिपयानि स्वतन्त्र मतानि च प्रदर्शितानि । तेषु चैत्यपुरुषतत्त्वमन्यतमम् । संप्रति दिङ्मात्रं विवक्ष्यतेऽत्र । अरविन्दनये अन्तरात्मा चैत्यपुरुषसंज्ञको जीवस्य प्रतिनिधिस्वरूपः, आत्मनो भिन्नः । समष्टिरूप आत्मा विश्वातीतो विश्वमय अपरिणामी ध्रुवश्च । मनुष्यशरीराधिष्ठाता चैत्यपुरुषः व्यष्टिरूपो देह\-प्राण\-मनसां भर्ता, नेता अविनश्वरः । अयं हृदयप्रदेशे भावावेगस्य केन्द्रप्रदेशे स्थित्वा देहयन्त्रं नियन्त्रयति । भगवन्तं प्राप्तुं प्रच्छन्नेन प्रकाश्येन जीवं प्रचोदयति । आत्मानं शिशुः भगवतः सन्तानरूपो भक्तरूपो वा स्वीकरणं चैत्यपुरुषस्य मुख्यस्वभावः । यद्यपि चैत्यपुरुषस्य भगवता सह भेदो नास्ति तथापि अभिव्यक्तौ कोऽपि भेदः स्वीक्रियते । जीवात्मा विश्वमय\-विश्वातीतभगवति एकत्रितो भवितुमर्हति किन्तु चैत्यपुरुषः व्यष्टिभूत्वापि जीवस्य प्रतिनिधिरूपेण कार्यं कर्तुं शक्नोति । पुरुषापरपर्यायो जीवात्मा कारणकोषान्तर्गतो विश्वातीतो ब्राह्मीशक्तियुक्तः । कारणकोषस्य द्वौ पुरुषरूपौ प्रसिद्धौ । ऊर्ध्वरूपो जीवात्मा अस्मदादिसंज्ञायुक्तः । अधोरूप अन्तरात्मा चैत्यपुरुषः परिणामी, जीवस्य सचेतनकर्ता । जीवात्मा परंब्रह्मण अंशविशेषः अपरिणामी । अस्माकं प्रकृतसत्ता जन्ममृत्युरहितो नित्यः शुद्धबुद्धमुक्तस्वरूपः । स्वभावत अस्य विवर्तनं नास्ति, सच्चिदानन्दस्य एकत्वेऽस्य समावेशो भवति । शरीरे जीवस्य प्रतिनिधिः अन्नमयपुरुषः । प्राणेषु च प्राणमयपुरुषः मनसि च मनोमयपुरुषनाम्नाऽभिहितो वर्तते । हृदयान्तर्वर्ति\-परिणामशीलसत्तारूपेण चैत्यपुरुषो वर्तते, यः खलु अमृतस्य प्रतिनिधिरुप उक्तः । मनुष्यशरीरे चैत्यपुरुषस्य क्रमपरिणामः सम्भवति । मूलतः स अपूर्णः । जीवस्य सारूप\-सायुज्येन च तस्य परिपूर्णता जायते । बीजरूपस्य चैत्यपुरुषस्य प्रकृत्याः कामनायाः सकाशात् अंकुरोद्गमो भवति । जन्मजन्मान्तरिणकर्मणा हि तस्मिन् शाखा\-प्रशाखाः जायन्ते । पल्लव\-पुष्प\-फलानि शोभन्ते । यथा वृक्षस्य वृद्ध्यर्थं जल\-वायु\-आलोकादीनां प्रयोजनं भवति तथैव चैत्यबीजस्य । सः पार्थिवजन्मन अभिज्ञतां स्मरति । यदा चैत्यपुरुषे कर्तृत्व\-नियन्तृत्वादि संकल्पा जायन्ते, देह\-मनः\-प्राणाः तस्मिन् सहयुक्ताः भवन्ति, तदा प्राकृतजीवनस्य अयमारम्भो भवति । चैत्यपुरुषज्ञाता न जीवात्मपरमात्मनो वास्तवतां ज्ञातुं शक्नोति । विवर्तनदृशा चैत्यपुरुषो यद्यपि मूलसत्ता तथापि स भगवतः सनातनांशः । जीवात्मा विवर्तनवादेन न परिणमते । चैत्यपुरुषस्य चेतना यदा पूर्णतामाप्नोति तस्मिन्नेव समये चैत्यपुरुष\-जीवयोः संयोगः कथयितुं शक्यते नान्यथा । अस्माकं देहो यदा पञ्चभूते विलीनो भवति तदा कुत्र चैत्यपुरुषश्चेदुच्यते । प्राणतत्त्वं प्राणभूमौ कियत्कालं तिष्ठति, अन्ते प्राणमयकोषे विलीनो भवति । मनस्तत्त्वं मनोमयभूमिमतिक्रम्य मनोमयकोषे एवं चान्ते चैत्यपुरुषः चैत्यलोकं प्रविश्य तत्र विश्राम्यति । परवर्तिकाले चैत्यधाम परित्यज्य मनोभूमिं प्रत्यावर्त्य मनोपादानं संगृह्य प्राणमयं गत्वा प्राणोपादानं गृहीत्वा अन्नमयभूमिं पुनरागच्छति । अन्नमयदेहधारणकर्तुं जनकं\-जननीं च स्वीकरोति । इत्थं चैत्यपुरुषस्य जन्म\-मरणचक्रं जायते । यदा जडाधारदेहः पूर्णतया चिन्मयभूतो भागवतीतनुं विधास्यति तदा न तत्र पुनरागमनं चिन्त्यते । \-\-\- लेखकः \- नन्दप्रदीप्तकुमारः ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}