% Text title : anantadAsaH % File name : anantadAsaH.itx % Category : misc, article, pradIptakumArananda % Location : doc\_z\_misc\_general % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : August 29, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shishu Anantadasah ..}## \itxtitle{.. shishu\-anantadAsaH ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः शिशु\-संप्रदायस्य प्रतिष्ठाता शिशु\-अनन्तः \ldq{}पञ्चसखा\rdq{} गोष्ठीषु सर्वकनिष्ठत्वेन परिगणितः । अयं महात्मा 1486 ख्रीष्टाब्दे पुरी जिल्लायाः \ldq{}बालिपाटणा\rdq{} नामके स्थाने एकस्मिन् करण परिवारे अजायत । केचन अस्य जन्मस्थानं कौणार्कभूमौ अभवदिति कथयन्ति, तन्मृग्यम् । अस्य पिता कपिल महान्तिः माता च गौरी देवी आस्ताम् । तदुक्तम् ईश्वरदासेन चैतन्यभागवते\- \ldq{}कपिल महान्ति ता नाम । ताहार पुत्र अनुपम ॥ अनन्त माहान्ति बोलाइ । कोठ करण होइथाइ ॥ \rdq{} भुवनेश्वरस्थितः \ldq{}खण्डगिरि\rdq{} स्थानमस्य महात्मनः साधनपीठ आसीत् । किम्बदन्ती आसीत्सः सूर्यदेवादेशेन पुरीं गत्वा चैतन्यात् दीक्षां प्रगृह्य एकाक्षर\-सूर्यमन्त्रं प्राप्तवान् । तस्मात् सहस्रश्लोकानपि प्राप्तवान् । शिशु अनन्तः प्रख्यातो योगी आसीत् । योगशक्त्या शिशुः भूत्वा सः देव्याः महालक्ष्म्याः कोलमण्डनं चकार । अनया योगविभूत्या सन्तुष्टः सन् स्वयं देवाधिदेवो जगन्नाथस्तस्मै शिशु\-उपाधिं दत्तवान् इति कर्णाकर्णिकया श्रुत्या ज्ञायते । अयं सम्बादः ईश्वरदासकृत\-चैतन्यभागवतात् प्रमाणीक्रियते । यच्चोक्तम्\- \ldq{}शिशु रूपरे मोते भ्रम । अनन्त शिशु तोर नाम ॥ पृथिवी येते दिन थिव । तो नाम विख्यात होइव ॥ \rdq{} इति । अनन्तदासस्य बहवो ग्रन्था आसन् । तेषु हेतु उदय भागवतं, चुम्बक मालिका, अणाकार शवद, भवमुक्तिदायक गीता, अर्थतारिणी, भजनतत्त्वम्, मन्त्रचन्द्रिका, गरुड\-केशव संम्बादः, पिण्ड\-ब्रह्माण्ड गीता, ठिक बाखरः, उदे बाखरः, छाट बाखरः, आगत भविष्यः, पद्मवन रासः, ठुल शून्यरासः, यन्त्रटीका, धामछत्रम्, वैष्णव पुराणम्, शिशुमन्त्रविचारादयः प्रसिद्धाः वर्तन्ते । अनन्तदासस्य बहु शिष्या आसन् । शिशु अर्जुन दासः, शिशु वनमालि दासः, शिशु शंकर दासः, शिशु प्रताप रायः एवं शिशु दयानिधि दासप्रमुखाः मूर्द्धन्याः सन्ति । एते सर्वे शिशु संप्रदायेषु अन्तर्भुक्ता भवन्ति । \ldq{}पञ्चसखा\rdq{} इति कल्पना ओडिआ साहित्यस्य बलिष्ठा परंपरा । अयं विशालः फलपुष्पयुक्त\-पनसवृक्षरूपेण परिगणितः कदाचित् । वृक्षस्यात्मा स्वयं जगन्नाथः । द्रष्टा श्रीचैतन्यः । तथाहि\- \ldq{}जगन्नाथ दास शुणिले । मञ्जिरूपी वृक्ष स्थापिले ॥ प्रभुंकु कले सुमरण । बालुत वृक्ष कले पुण ॥ बालुत वृक्षकु बलराम । कले युवा डाल पत्रेण ॥ मो आज्ञा पाइ वृक्ष तोष । वउले फलिला पणस ॥ अच्युत आज्ञारे पणस । वृक्षरे पाचिण अवश्य ॥ आज्ञा प्रमाणे वृक्ष पुण । भूमिकु ओहलि पडिण ॥ पणस तोलि शिशु नेइ । चैतन्य पारुशे दिऐ ॥ पक्व पणस चैतन । भांगिण वाण्टिले आपण ॥ \rdq{} इति । इदं सुवासितं सुन्दरतमं मधुरफलं षोडशशताब्द्याः आरभ्य अद्यावधि सर्वत्र सादु भोजनरूपेण प्रतिभाति । \ldq{}हेतूदय भागवतम्\rdq{} अनन्तदासस्य कृतिषु अन्यतमम् । अस्मिन् ग्रन्थे पिण्ड ब्रह्माण्डतत्त्वम्, काया साधनम्, जगन्नाथस्य बुद्धरूप स्वीकारः, शरीरे जगन्नाथस्य अवस्थितिः एवं राधाकृष्णयोः जीवात्म\-पपरमात्म रूपेण वर्णनं मिलति । यच्चोक्तं\- \ldq{}श्रीराधाकृष्ण वेनि जन । जीव परम रूपे जाण ॥ \rdq{} इति । अनयोः राधाकृष्णयोरवस्थानं धवलांगद्वीपे वर्तते । गोपीभक्तेः निदर्शन स्वरूपेण केवलं कामिनी भावेन हि कृष्णप्राप्तिर्जायते । अपि च तत्र\- \ldq{}कामिनी गणे आभासइ । पुरुष लेश तहिं नांहि ॥ \rdq{} इति प्रेमभक्तेः पराकाष्ठा वर्णिता । सृष्टिप्रक्रिया चात्र\- आदौ ओंकारः । तस्मादाकाशः । आकाशात् विन्दुः । विन्दोः मनः । मनसो माया । मायायाः सत्यम् । सत्यात् विराड् इति समुत्पद्यन्ते । हेतूदय\-भागवते आदौ गुरुतत्त्वं वर्णितम् । गुरुः सर्वेषां जीवानां समुद्धरकर्ता । तं विना मुक्तौ नाधिकारो वर्तते । शिष्यस्य जिज्ञासा बहुविधा अस्ति । आदौ शास्त्र श्रवणम् । तत्तु \- \ldq{}यदि शुणै मूढपणे । वधिर जन्म अकारणे । यदि शुणै ममतारे । असुर जन्म लभे नरे । यदि शुणै अहं गुणे । नर्क भोजन अनुदिने । ये शुणि करे उपहास । नर्करे जन्म ता अवश्य । \rdq{} अपि चात्र\- \ldq{}येवण जन ए दीक्षाकु । विख्याति कहै आनकु । एमन्ते सात जन्म गले । पुणि जन्मै भाट घरे । भाट वनिता पणे पुन । दिन वञ्चै अनुदिन । एहि मतरे दिन जाइ । जीव उद्धरि न पारै । येउं गुपत गुरुवाणी । विख्यात कला मूढ प्राणी । तेणु पाइला सेहु फल । जन्म लभिला भाट कुल । गुरु ये शिष्यंक विचार । अन्यकु दिशे अन्धकार ॥ \rdq{} इति गुरोः तत्त्वश्रवणविधानं वर्णितम् । \ldq{}असाधन\-मार्गः\rdq{} अथवा अजपाजपविधिः अनन्तदासस्य महती साधना वर्तते । अवनाक्षर\-जपेन कोटिजन्मस्य पापं विधौति इति तस्य नय आसीत् । अयं मार्गः न केनापि साधनकोटिषु अन्तर्भुक्तः । तस्मादसाधनमार्गत्वेन परिगणितः स्वीकृतश्च । तथाहि\- \ldq{}दन्त ओष्ट न हलिब शिर कण्ठ न कम्पिब । मन्त्र यन्त्र नांहि तंहि देखिव ब्रह्मस्वरूप ॥ \rdq{} इति समर्थयति दादु महाराजः\- \ldq{}नैनविन देखिवा अंगविन पेखिवा । रसनविन वोलिबा ब्रह्म सेती । श्रवन् विन शुणिवा चरण विन चालिवा चित्त विन चेतिवा सहज एति । \rdq{} इति अतिन्द्रिय मार्गेण ब्रह्मसाक्षात्कारः सम्भव इति निष्कर्षः । तीर्थ्व्रतादिकमपि न साधनमार्गे सहायका भवन्ति । शरीरमेव सकलसाधन स्थलम् । सुस्थे शरीरे सकलाः साधनाः सिध्यन्ति । तस्मात्पिण्डब्रह्माण्डसाधनं सर्वश्रेष्ठम् । यतो हि \- \ldq{}न या तीर्थ व्रत करि । हृदे जप राम हरि । कहन्ति अनन्त शिशु तरिवु ए भवकु\-\-\-\- ॥ \rdq{} इति नामस्मरणस्य सर्वित्कृष्टा साधना उक्ता । रा म अथवा ह रि इति संयुक्ताक्षर\-स्मरणं नक्तन्दिवं कार्यम् । तद्व्यतिरिक्तं द्वितीयो मार्गो नावशिष्यते । तथाहि\- \ldq{}e वेनि अक्षर येवे एकत्र होइव । हरि वोलि करि नाम हृदरे बुणिव । हरि उदे हेउछन्ति न जाणन्ति केहि । कहन्ति अनन्त शिशु हरीन्द्रकु ध्यायी ॥ \rdq{} इति सर्वं हरिमयं जगदिति सप्रमाणं निगदितं तेन । साधनसिद्धः अनन्तदासस्य आसीत् जगन्नाथे प्रगाढो विश्वासः । परम\-भागवतोत्तमस्य श्रीहरेर्विशुद्धभक्तिं प्राप्तुं तेन सर्वादौ चेष्टितः । सफलीकृतश्च । जय जगन्नाथ । सहायक ग्रन्थाः 1\- पञ्चसखा ओडिआ साहित्य\-अध्यापकः देवेन्द्र महान्तिः 2\- सन्थ भक्ति साहित्य\-चित्तरंजन दासः 3\- कृष्णचन्द्र साहु रचनासम्भार 5 भाग 4\- ओडिआ स्नातक पाठ्यक्रमः\- ##Odisha state open university, sambalpur## 5\- ओडिआ साहित्यर इतिहास\- DA.c वंशीधर महान्तिः 6\- ओडिआ साहित्यर आदिपर्व\- सुरेन्द्र महान्तिः 7\- ओडिआ साहित्यर इतिहास\- पं सूर्यनारायण दासः 8\- ओडिआ साहित्यर सांस्कृतिक विचारधारा\- चित्तरंजन दासः 9\- ओडिशार धर्मधारारे पञ्चसखा परिकल्पना\- DA.c नटवर सामन्त रायः 10\- महापुरुष परिचय ओ बाणी\- निमांइ चरण दासः 11\- ##wikipidia org## \-\-\- lekhakaH \- nandapradIptakumAraH ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}