अग्रे चल अग्रे चल

अग्रे चल अग्रे चल

अग्रे चल, अग्रे चल ! निश्चिन्तो रिपुकुपितः सज्जश्चल पौरुषभानो । अग्रे चल, अग्रे चल, अग्रे चल, सैनिकबन्धो ॥ ध्रु०॥ बलं त्वदीयं हस्तिदुर्लभं युद्धकौशलं व्याघ्रजयकरं शौर्यं नितरां लज्जितसिंहं चित्रं तव चिन्तितमपि नामयते धैर्यसुमेरो ॥ १॥ स्वेषां चिन्तां मा कार्षीस्त्वं चितां परेषां रचय केवलं रक्षिष्यामो मुदा त्वज्जनं विस्मरेम स्वप्नेऽपि न वचनं स्वं सुकीर्तिसिन्धो ॥ २॥ तव पत्नी नः अग्रजपत्नी जननी नान्या, निजैव जननी सुतः सुता ते नो भाग्यखनी रिपुनाशादपरं ते मनसि मास्तु आप्तजनमृदो ॥ ३॥ राष्ट्रस्यायं ममापकर्ता इमं मूलतः अस्मि निहन्ता अहं जीविता अयमेको वा रणे रणे घोषस्तव उद्गच्छतु मानिजनेन्दो ॥ ४॥ शत्रुं दग्धुं वाञ्छच्चित्तं दष्टे ओष्ठे तप्तं रक्तं स्फुरिते बाहौ वलयं सक्तं जयो जयो नियतस्तव जयो जयो भारतसूनो ॥ ५॥ रचयिता प्रा. अशोक अकलूजकर, कॅनडा
% Text title            : agrechala
% File name             : agrechala.itx
% itxtitle              : agre chala agre chala
% engtitle              : agrechala
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Prof. Ashok Aklujkar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ameya Sakhare amaybsakhare at gmail.com
% Proofread by          : Ameya Sakhare amaybsakhare at gmail.com
% Description/comments  : From Sharada Magazine, February 1969
% Indexextra            : (Scan)
% Latest update         : May 19, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org