% Text title : achyutAnandadAsaH % File name : achyutAnandadAsaH.itx % Category : misc, article, pradIptakumArananda % Location : doc\_z\_misc\_general % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : August 4, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mahapurusha Achyutananda Dasah ..}## \itxtitle{.. mahApuruSha achyutAnandadAsaH ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः \ldq{}पञ्चसखा\rdq{} युगस्य न केवलं ओडिआ साहित्यक्षेत्रे प्राधान्यता वर्तते अपितु उत्कलीय सामाजिकस्थथा आध्यात्मिकयुगस्य अभ्युदय अत्र संघटते इति नैव अत्युक्तिः । महान् साधकः एवं कविः अच्युतानन्दः ओडिआभाषा साहित्ये उत्कलीयधर्मधारायां च अभूतपूर्वो विस्मयः । षोडशशताब्द्यां तल्लेखनीद्वारा अजस्र संहिताः,पुराणानि,गीताः, वंशानुचरितानि,मालिकाः,राहासाः,कोइली\-गुज्जरी\-टीकाः,कल्पाः,ओगालाः,यन्त्राणि एवं वसाण\-प्रभृतयः सृष्टयः निर्झरिताः अवारितरूपेण । श्रीजगन्नाथं केन्द्रीकृत्य तस्य रचनाः उत्फुल्लिताः पल्लविताः । जगन्नाथं अक्षरब्रह्मरूपेण कदाचित् बुद्धरूपेण कदाचिद्वा शून्यदेहि निराकारब्रह्मरूपेण सः पूजयामास । दिव्यद्रष्टा दार्शनिकः, रहस्यवादी कविः, असाधारण शब्दनिर्माता, समाजसंस्कारकः एवं आध्यात्मिकगुरुरूपेण च सः आत्मनः परिचयं प्राददात् । सारस्वत भाष्यकारत्वेन अच्युतानन्द आसीत् अनन्य सन्थः । पञ्चसखीनां मध्ये अच्युतानन्दः असाधारण प्रतिभावान् बभूव । महामान्य\-महापुरुष\-अच्युतानन्ददासस्य निर्दिष्ट\-जन्मदिनांकविषये बहु विप्रतिपत्तयः श्रूयन्ते । कथ्यते पुरुषोत्तमदेवस्य 21 अंके अर्थात् 1482 ख्रीष्टाब्दे कटकमण्डलस्य \ldq{}नेमाल\rdq{} इत्यस्य अनतिदूरे \ldq{}तिलकणा\rdq{} ग्रामे माघ शुक्ल एकादश्यां तिथौ अयं महात्मा एकस्मिन् शूद्रकुले अजनि । \ldq{}उदय काहाणी\rdq{} ग्रन्थे सांकेतिकरूपेण तेन स्वजन्मदिनांकविषये स्वशिष्यं रामचन्द्रं प्रति इत्थं कथितम्\- \ldq{}पचारिलु राम जनम अंक । अति हिं गुपत बड विवेक ॥ डाहाण अंककु गुणिवु येवे । वाम अंक गोटि मिशाअ तेवे ॥ एमन्त साल होइव निजर । शुण रामचन्द्र एथि भितर ॥ सात भुज अरि मणि मित्ररे । तारि सन घेन ओड्र राष्ट्ररे ॥ ए अंके मुंहि जनम हेलि । अच्युत पामर नाम पाइलि ॥\rdq{} \ldq{}ओडिआ साहित्यर इतिहासे\rdq{} पण्डित सूर्यनारायण दासेन तस्य जन्मांकः 1482 इति स्वीकृतः । तल्लिखित शून्यसंहिताग्रन्थावलोकनेन केचन ऐतिहासिकाः तज्जन्मदिनांकः 1502 इति कथयन्ति । अपरे 1511\-1512 मध्ये इति समामनन्ति । केचन 1485 इति स्थिरीकुर्वन्ति । यद्भवतु तत्परिचयविषये तेनोक्तम्\- \ldq{}अच्युतानन्द दास नाम मोहर नेमाल ग्रामरे घर । शूद्रकुले मुंहि जनम लभिछि आज्ञा घेनि प्रभुंकर ॥\rdq{} इति । ईश्वरदासस्य चैतन्यभागवते सः करणकुले जन्मोऽभूदिति लिखितमस्ति । अच्युतो जात्या कर्मकार आसीदिति \ldq{}भावनावर\rdq{} ग्रन्थे संसूच्यते । सः जात्या गोपाल इति किम्बदन्ती अस्ति । वर्णटीकायां तेन भणितम्\- \ldq{}मोर पितामह से गोपीनाथ । दास तांकर अटे पाधित ॥ श्रीक्षेत्रे छामुकरण से थिले । छामु आज्ञारे दिन से काटिले ॥ तांक पुत्र मोर पिता अटन्ति । श्रीक्षेत्रे खुण्टिआ कर्म करन्ति ॥ प्रताप नृपति सन्तोष ह्वन्ते । खुण्टिआ पद देले मोर ताते ॥\rdq{} इति । अच्युतानन्दः जातिस्मर आसीत् । तत्पूर्वजन्मप्रसंगे अनन्तयुगे सुदामः,सत्ययुगे कृपाजलः,त्रेतायां नीलः,द्वापरे सुबाहुः कलौ च सः अच्युतनामधारी आसीदिति तेन \ldq{}गोपालंक ओगाल\rdq{} पुस्तके भणितम् । गुरुभक्तिगीतायां तु पञ्चसखीषु चतुर्णां नामानि इत्थं भणितानि । यच्चोक्तं\- \ldq{}अनन्त शिशु ये रामानन्द वैष्णव । यशोवन्तदास मध्वाचार्य वैष्णव ॥ बलरामदास विष्णु श्यामदास होइ । नित्यानन्द वैष्णव अच्युत वोलाइ ॥\rdq{} इति । अत्र जगन्नाथदासस्य नाम नास्ति । अच्युतानन्दस्य पिता दीनबन्धु खुण्टिआ माता च पद्मावती आस्ताम् । तस्य धर्मपत्न्याः नाम चम्पावती आसीत् । चम्पावती अडंग\-गडस्य राज्ञः रघुरामचम्पतेः कन्या आसीत् । अच्युतस्य गदाधरः नामा पुत्रः, द्वौ भ्रातरौ एका च भग्नी आसन् । श्रूयते दीनबन्धुः बहुकालात् अनपत्य आसीत् । श्रीजगन्नाथ\-कृपया हि तस्य सन्तानमभूत् । पुरीयात्रा समये गरुडस्तम्भं निकषा सः एकं शिशुपुत्रं दृष्टवान् । पश्चात् श्रीजगन्नाथसेवया तस्य गुणवान् पुत्र अजनि । तस्य श्रद्धानाम अगणि आसीत् । यदुक्तं शून्यसंहितायाम्\- \ldq{}खुण्टिआ दीनबन्धु नाम बोलि ता पद्मावती वोलि नारी । प्रभु आज्ञा घेनि प्रवेश होइलि गर्भेण मुंहि ताहारि ॥ दशमास दशदिवस मध्यरे शुक्लमास एकादशी । जनम लभन्ते पिता मो देखन्ते अपुत्रीक दोष ध्वंसी ॥ जात कर्ममान पिता माता कले षठी उठिआरि तुले । अगणा अपोछा करिण मो नाम अनेक प्रकार dele ॥ ke vole अनाम अगणि त नाम के वोले अनन्त हरि । पिता माता शेषे डाकिलेत मोते अच्युत नामटि धरि ॥\rdq{} दारिद्रता तस्य नित्य\-सहचर आसीत् । उक्तं च शून्यसंहितायाम् अष्टादशाध्याये\- \ldq{}तिलकणारे मुं जनम लभिलि केहि न चिन्हिले मोरे । अगणि त वोलि माता डाकुथान्ति अन्न न मिलै घरे ॥\rdq{} इति । एकदा पित्रा सह सप्तमवयसि सः पुरीं गतवान् । तन्मिन्नेव काले श्रीचैतन्यः पुर्यामासीत् । पितुः निर्देशेन सः चैतन्यदेवस्य पादौ साष्टांगं प्रणिपपात । श्रीचैतन्यः अच्युतं दीक्षादातुं सनातनं आदिदेश । उक्तं च शून्यसंहितायाम्\- \ldq{}शिरी सनातन स्वामींकु चाहिण आज्ञा देले शचीसुत । अच्युतानन्दंकु तुमे उपदेश कर हे याइ तुरित ॥\rdq{} अपि च गुरुभक्तिगीतायां\- \ldq{}नन्द किशोर वर्णमूले । रामकृष्ण ये गुरु देले ॥ सनातन ये दासंकु हिं । नन्दकिशोर देले कहि ॥ मुं अटे अच्युत ये देही । सनातन ये कृपा वहि ॥\rdq{} अपि च तत्र\- \ldq{}दोलि ग्रामे तांक वास वैरागीर देही । एक शिष्य मुंहि तांक अन्य शिष्य नांहि ॥\rdq{} अत्र यः सनातनः सः न चैतन्यदेवस्य अन्तरंग अपितु भिन्न एवेति प्रतीयते । दीक्षां पश्चात् तस्य भावान्तरो जातः । स्वग्रामं प्राप्य सः एकस्मिन् वटमूले श्रीजगन्नाथं ध्यानकर्तुं चेष्टितवान् । कियत्कालानन्तरं ध्यानावस्थायां स्वप्ने एकः ज्योतिर्मयः पुरुषस्तत्रागत्य गुरुरुपेण तमुपदिष्टवान् । गुरुणा उपदिष्टः सन् आध्यात्मिकमार्गे मनोनिवेश । पश्चात् चैतन्यदेवात् मन्त्रं गृहीत्वा कौपीनं परिधाप्य गीतादिशास्त्रं प्रशिक्ष्य करतालं गृहीत्वा तीर्थाटनं कृतवान् । नानातीर्थं परिभ्रम्य वृन्दावने वर्षद्वयं उषित्वा पुनः चैतन्य सकाशात् नीलाचलं प्रस्थितः । तथाहि जन्मविवरणे\- \ldq{}त्रिपुर ग्रामरे पटणा कुलरे पश्चिम वट मूलरे । अपूर्व वेश से धरि गुरुब्रह्म विजे कले मंगलरे ॥ पश्चिम वटर मूलरे वसिण स्वपन कथा पाञ्चिलि । से रूपकु ध्यान करिण मुंहि ये साक्षात प्राय मणिलि ॥ स्पूरिला ये पद से ज्ञानरे भेद गीता भागवत आदि । सिद्धान्त योगान्त सर्व विधिमत मन्त्र तन्त्र हिं इत्यादि ॥ मने मोर मिशि मनकु विध्वंसि हेतु पाटणारे वसि । हानिलाभ विकाकिणा लागिला मो सकल मिलिला आसि ॥ वाञ्चित फल तरुवर फलिला दिशिला ज्ञानर वाट । तेणु ग्राम स्थान मान मुं चिन्हिलि पाइलि तुमरि भेट ॥\rdq{} इति । अच्युतानन्दो महान् दार्शनिक आसीत् । न केवलं वेदादिशास्त्रेषु अपितु अस्मिन् संसारे यानि शास्त्राणि सन्ति तान्ति परमात्मतत्त्वं प्रतिपादयितुमसमर्थानि भवन्ति । तेषु परमात्मा अलभ्य इति तस्य बलिष्ठा युक्तिरासीत् । तन्मते \ldq{}चारिखानि\rdq{} ग्रन्थे\- \ldq{}बेद होइला ये मो तहुं आग । वेदान्त कहे उपदेश भाग ॥ एमाने यहुं जाणि न पारिले । निरंजन वोलि नाम धैले ॥ वेद आदि होइ तहिंकि नांहि । तहिंकि आन पटान्तर कांहि ॥ आवर येतेक ग्रन्थ पढिवा । कवि कृत्य वोलि ताहा छाडिवा ॥ विद्या पढिवा धन लोभे सेठि । विद्यंहु भिन्ने ज्ञान वोलि येटि ॥\rdq{} अनुभवं विना गुरूपदेशः सारहीनः । गुरुः मार्गप्रदर्शकः । किन्तु शिष्यः स्वानुभवेन अग्रेसरणीयः । कर्मणा ज्ञानोदयः पुनः ज्ञानेन कर्मनाशः, इत्यत्र कर्म\-ज्ञानयोः पारस्परिक\-सम्बन्धः स्थिरीकृतः । अनयोः संपर्कः पुष्प\-फलवत् स्वीकार्यः । तथाहि\- \ldq{}फुलकु लागि फ्ल येन्हे बढे । फ्ल बढिले फुल झडि पडे ॥\rdq{} इति । मनः मनुष्यकृते सर्वश्रेष्ठं साधनम् । मनसः स्थिरीकरणं हि तस्य कृते अभ्युदयोपायः । उपनिषद् वचनानुसारं मन एव मनुष्याणां कारणं बन्ध\-मोक्षयोः इति । अच्युतमतेन तु\- \ldq{}तु मन तिनि जगतकु राजा । तोहो न आपिले देवे अपूजा ॥ तु यहुं तोते परते न याउ । जन्म मरण तेणु करि पाउ ॥ परकु थापि पर सिद्ध करु । मोह जले बुडि आपणे मरु ॥ रहि आतयात करु संसार । तो विना नांहि तिनिपुर ॥ असिद्ध रूप सिद्ध करि पारु । सिद्ध कु किम्पा सद्भावे मारु ॥ यावत चन्द्र दिवाकर थिव । तोहो रखिले देह किम्पा यिव ॥\rdq{} ( द्वितीय खानि\-9\-14) इति । अच्युतानन्दः संसारस्य अनित्यता प्रमाणीकृता । सर्वे सांसारिक\-बन्धवोऽपि अनित्याः । देह एव स्वस्य सखा इति तेन भणितम् । देहं विना न कोऽपि मुक्तिं प्राप्तुं शक्नोति । सुतरां देहस्य रक्षणं सर्वादौ कर्तव्यम् । उक्तं च\- \ldq{}विद्या संपत्ति यौवन धन । देह थिले सिना थिव एमान ॥ सवु हजिले देह थिले पाइ । देह हजिले कि संसारु याइ ॥\rdq{} ( pra0khA0\-85\-86) \ldq{}जन्म हिं एका मरण हिं एका । बन्धु बान्धव ए काहा सखा ॥ अर्थ लुवुधे कथा भावे संग । ये याजा करम ताहारि अंग ॥\rdq{} (dvi0khA0\-43\-44) अपि च तत्र\- \ldq{}काहा होइ नांहु देह निमन्ते । एते मान देह लेछु केमन्ते ॥ देह नाशके तु रहिवु कांहि । सबु होइअछु देहरे थाइ ॥ ए देह गले तु कांहिकि लेखा । देह जीवन ए तोहरि सखा ॥\rdq{} (dvi0\-38) अच्युतानन्दः परमो वैष्णव आसीत् । वेदपाठ विरहितेभ्यः पञ्चसखिभ्यः तदानीं ब्राह्मणाः स्वीय असूयाभावं प्रदर्शयन्ति स्म । जातिभेदप्रथां विलोपयितुं तस्य चेष्टा अवारिता आसीत् । शास्त्रं शस्त्ररूपेण व्यवहृत्य सः ब्राह्मणानां कुचेष्टा खण्डितवान् । श्रीकृष्णसेवां स्वीकृत्य आत्मानं शुद्र इति मन्यमानं दाससंज्ञया अभिहितः । तथाहि चौरासी मन्त्रे\- \ldq{}अच्युति दास मुं वैष्णव जाति । वैष्णव सेवारे थाइ मो मति ॥\rdq{} अपि च उदयकाहाणी ग्रन्थे\- \ldq{}शुण रामचन्द्र गोप कुमर । सेवा आमर श्रीकृष्ण पयर ॥ तहुं पञ्चसखा शूद्र होइलु । ज्येष्ठ कनिष्ठ वारि न पारिलु ॥\rdq{} इति । साधनापीठे नेमाले तस्य देहावसानं भवतु इति तेन स्वयं प्रार्थितम् पटलसंहितायाः पंचमे पटले\- \ldq{}सनातन धर्म स्थापि देह हजाइवि । नेमाल भूमिरे शून्य समाधि पाइवि ॥\rdq{} अपि च विचित्र यन्त्रे\- \ldq{}चित्रोत्पला कूले नेमाल घर । समाधि वट मो तहिं वेहार ॥\rdq{} अष्टगुज्जर्यामपि\- \ldq{}चित्रोत्पला नदी उत्तरे ग्राम लेम्बाल स्थान । सेठारे ए देह भजिव मागे एहि धिआन ॥\rdq{} इति नेमालस्थ साधनापीठे 105 वयसि तस्य देहावसानमभूत् । अच्युतानन्दस्य रचनासम्भारो विशाल आसीत् । स्वकृत रचनावलीनां परिचयदातुं तेन अणाकार संहितायां भणितम्\- \ldq{}छतिश संहिता अठस्तरि गीता वंशानु सप्तविंशरे । उपवंशानु द्वाविंश खण्ड घेनि भविष्य शत खण्डरे ॥ पद पदावली लक्षेक ये ग्रन्थ सवु श्रीकृष्ण महिमा । तो आगे कहिलु वरज कुमर ब्रह्म सारस्वत सीमा ॥\rdq{} इति । नैके ग्रन्थाः तेन विलिखिताः । संहितासु\- शून्यसंहिता\- छायासंहिता\-ज्योतिसंहिता\- अबाड संहिता\-अनाहत संहिता\- ज्ञान संहिता\-हज संहिता\-अणाकार संहिता\-अकलित संहिता\- वट संहिता\-शब्द ब्रह्म संहिता वा चारिखानि\-राज संहिता\-ब्रह्म संहिता\-एकाक्षर संहिता\-भक्ति संहिता\-पटल संहिता\-मन्त्र संहिता\-जन्म संहिता\-क्षेत्र संहिता\-पद्म संहिता\-गोलक संहिता\-बीज संहिका\-जुमर संहिता\- अकार संहिता\-अमर संहिता एवं यन्त्र संहिताः अन्यतमाः । आसु संहितासु गुरुशिष्य परंपरा साधन प्रणाली च वर्णिता । तत्प्रोक्त 78 गीतासु उपलब्धाः गुरुभक्ति गीता\-गरुड गीता\-कैवर्त्त गीता\-जाति पाटक गीता\-युगाब्द गीता\-भक्तिलीला गीता\-वरण चरित गीता\-हरिलीला गीता\-उपदेश चक्र गीता\-ज्ञान प्रदीप गीता\-हरितिलक गीता\-बीजसार गीता\-जन्मलीला गीता\-विन्दुसार गीता\-मण्डल गीता\-मणिबन्ध गीता\-मणिवरण गीता\-युगान्त सागर गीता\-शून्यगीता\-इन्द्रगोविन्द गीता\-तत्त्वसागर गीता\-परमगुप्त गीता\-एकाक्षरी गीता एवं परमज्ञान गीताः प्रमुखा अन्यतमा भवन्ति । वंशानुचरितेषु सप्तखण्ड विशिष्टं हरिवंशपुराणं उत्कलराज्यस्य प्रतिगृहेषु प्रसिद्धम् । शतमालिकासु संप्रति अवतार मालिका\-कलियुग मालिका\-आगत भविष्यत मालिका\-दशपटल मालिकाः उपलब्धाः । रासग्रन्थेषु नित्यराहास\-शून्यराहास\-गुज्जरी राहास\-ठुलशून्य राहास\-महानित्य राहास\-वृन्दा राहास\- परम राहास\- दूती राहास\-राहास प्रेमपञ्चामृत\-विष्णु राहास\-अनन्तजल राहास\-राधारास\-नित्यरास एवं पद्मवन राहासाः भक्तिरसेन ओतःप्रोताः । बोलिरचनासु ज्ञानसागर बोलि\-हेतुसागर बोलि\-ज्ञानतत्त्वसार बोलि\-अलंकार बोलि\-पद्म बोलि\-ब्रह्माण्डसागर बोलि\-वणभोजि बोलि\-कुसुमकेलि बोलि\-आदि बोलि\-घटसागर बोलि प्रमुखाः सन्ति । कोइलि ग्रन्थेषु ज्ञानोदय कोइलि\-वाखर कोइलि\- डिबिडिबि कोइलि च प्रसिद्धाः । अच्युतानन्दः लक्षाधिक पद\-पदावलीनां निर्माणं कृतवान् । तेषु अष्ट गुज्जरी\-नव गुज्जरी\-वर्णटीका\-कल्पटीका\-गणभूत टीका\-चन्द्रकल्प टीका\-पद्मटीका\-शिवकल्प\-वैशाखकल्प\-तुलसीकल्प\-पद्मकल्प\-कलिकल्प\-दशपटल\-षोडश पटल\-चबिश पटल\-आगतसार\- छाया परचे\-रसाम्बुज सिन्धु\-निर्घण्ट\-परार्द्ध\- ओंकार बसाण\-बारमास चबिश उपदेश\-आठतत्त्व\-विप्रचालक\-अनन्तगोइ\-वट वर्णना\-श्रीसप्तांग सुधारण\-श्रीहीन विधान भक्तियोग निर्णय\-वारमासी गीत\-निशि अवकाश\-मन्त्र यन्त्र तन्त्रभेद\-गुपत ग्रन्थ\-ब्रह्मविद्या\-अणाकार ब्रह्म यन्त्र\-कलि काहाणी\-षडचक्र विचार\-चौराशि यन्त्र\-द्वितीबोध विलास\-लक्ष्मीधर विलास\-शरण पञ्जर\-घाटसधा\-गोपालंक ओगाल\- उदय काहाणी\- ब्रह्मशांकोलि\- अभेदकवच\- भवनावर\-अमर जुमर\-सर्वार्थ चिन्तामणि एवं सप्ता भागवतादि असंख्यग्रन्थाः विद्यन्ते । उत्कलीय गीतिसाहित्यक्षेत्रे तस्य अवदानमतुलनीयम् । भजन\-जणाण\-ओगाल\-वारमासी गीतानि तस्य आध्यात्मिकक्षेत्रे स्वकीयं महत्वपूर्णस्थानानि भजन्ते । तद्यथा\- \ldq{}बाइ मन हो वसि अवना वना अबना बनिले अमिशा मिशिब अमापरे मपा हेव तो धन ।\rdq{} इत्यादि । अच्युतानन्दः श्रीजगन्नाथं शून्यपुरुष इति कथितवान् । शून्यपुरुषो नाम अणाकार ब्रह्म निर्गुणः । स नित्यकृष्णो वा गोलककृष्णः । पुरीधाम गोलकपुरो नित्यवैकुण्ठो वा । जगन्नाथः पुरुषोत्तमः शून्यपुरुषः । अत्र शून्यो नाम नाभावः किन्तु सक्रिय ज्योतिःस्वरूप एव । काया साधना\- हठयोग\- पिण्डब्रह्माण्ड तत्त्वेषु अच्युतानन्दः सिद्धहस्त आसीत् । शून्यपुरुष प्रसंगे तेन भणितम्\- \ldq{}भला पचारिलु गुपत सन्धि । शून्यपुरुष शून्यपरे वन्दि । शुन्यपुरुष उदासरे रहे । शून्यपुरुष सबु माया भ्याये ॥ शून्यपुरुष दयालु अटै । शून्यपुरुष सर्व घटे रहि ॥ शून्यपुरुष कले नटघट । शून्यपुरुष जाणे छन्द कूट ॥ शून्यपुरुष शून्यरे मारै । मारि शून्य गति करै ॥ शून्यपुरुष अलगे रहिछि । शून्यपरे रहि लीला करुछि ॥\rdq{} इति । आध्यात्मिको गुरुः अच्युतानन्दो नमस्यः । भक्तिसाहित्ये तस्य योगदानमविस्मरणीयम् । अलं पल्लवितेन । सहायक ग्रन्थाः 1\-सन्थकवि अच्युतानन्द दास ओ शून्यसंहिता\- मृत्युञ्जय नायकः 2\-अच्युतानन्द रचनावली\- रत्नाकर चैनि 3\-अच्युतानन्द दास\- कुञ्जविहारी महान्तिः 4\-अनादि संहिता \-अच्युतानन्दः 5\-अणाकार संहिता\- अच्युतानन्दः 6\-शब्दब्रह्म संहिता\- अच्युतानन्दः 7\-छयालिश पटल\- अच्युतानन्दः 8\-गोपालंक ओगाल\- अच्युतानन्दः 9\-प्रफेसर कृष्णचरण साहु रचना सम्भार 10\-महापुरुष परिचय ओ बाणी\- निमांइ चरण दासः 11\-ओडिआ साहित्यर इतिहास\- विनायक मिश्रः 12\-ओडिशार धर्मधारारे पंचसखा परिकल्पना\- नटवर सामन्तरायः 13\-पञ्चसखा ओडिआ साहित्य\- देवेन्द्र महान्तिः 14\-सन्थ भक्ति साहित्य\-चित्तरंजन दासः \-\-\- लेखकः \- नन्दप्रदीप्तकुमारः ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}