आत्मावबोधनस्तोत्रम्

आत्मावबोधनस्तोत्रम्

जाग्रत्स्वप्नसुषुप्तिषु शैशवकौमारवार्धकेष्वपि च । अनुवर्तमानमनिशं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १॥ सद्गुरुसवनानरतः स्वाश्रमवर्णोचितानि कर्माणि । कुर्वद्भिर्विविदिषितं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ २॥ उद्दालकः स्वपुत्रं यत्तत्त्वमसीति बोधयामास । साम्नामन्ते तदहं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ३॥ स्थूलात्सूक्ष्माद्धेतोर्देहाद्भेदेन योगनिष्णातैः । अनुचिन्त्यमानमसकृद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ४॥ यददेहमखिलदेहेष्वनवस्थेषु व्यवस्थितं विभुं च । महदात्मभूतमभयं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ५॥ हृदयस्थितानशेषांस्त्यक्त्वा कामन् समश्नुतेऽत्रैव । यत्परहंसस्तदहं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ६॥ यदबोधाज्जगदखिलं विभाति पुरुषस्य सत्यतया । यद्बोधाच्च मृषा तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ७॥ प्रविलाप्य दृश्यजालं मिथ्येत्याचार्यवाक्यतः शास्त्रात् । यत्प्राप्नोति नरस्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ८॥ यस्याज्ञानादखिलानर्थादिमकारणं शरीरादौ । आत्मत्वधीरभूत्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ९॥ यत्साक्षात्कृतये हि श्रवणं मननं तथा ध्यानम् । प्राहुस्त्रय्यन्तास्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १०॥ नद्यास्तीरे पुलिने गिरिमौलौ काननस्य कोणे यत् । ध्यायन्ति यतिवरास्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ११॥ यत्र स्थितो विजानातीन्द्रोपेन्द्रादिपदमपीषदिति । तत्सुखविश्रान्तिपदं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १२॥ श्रुत्याचार्यकृपातो योगाभ्यासेन चेश्वरकटाक्षात् । प्रभवति यद्बोधस्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १३॥ यस्मिन्स्थिते न दुःखैरपि गुरुभिश्चाल्यते जातु । पुरुषः सुखरूपं तद्ब्रह्मास्म्यान्नायमस्तकावेद्यम् ॥ १४॥ यत्पृथ्व्यादिषु तिष्ठद्यमयति यद्वेद नैव पृथ्व्यादिः । अन्तर्याम्यभिधं तब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १५॥ विषयासक्तहृदां यद्दूरे तदसक्तचेतसां निकटे । उपरतवरलभ्यं तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १६॥ विनियम्य चक्षुरादीन्प्राणापानौ च चेतसा सह यत् । ध्यायन्ति योगिनस्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १७॥ सनकादिभ्यः पूर्वं वटमूले शम्भुराह मौनेन । चिन्मुद्रया च यत्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं आत्मावबोधनस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : AtmAvabodhanastotram
% File name             : AtmAvabodhanastotram.itx
% itxtitle              : AtmAvabodhanastotram (shivAbhinavanRisiMhabhAratIvirachitam)
% engtitle              : AtmAvabodhanastotram
% Category              : misc, vedanta, upadesha, sachchidAnanda-shivAbhinava-nRisiMhabhAratI
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org