आशीर्वादात्मकं पत्रम्

आशीर्वादात्मकं पत्रम्

(अनुष्टुप्छन्दः) सौम्य ते हार्दिकी निष्ठा प्रीणाति बहु हृन्मम । मदर्थं यत्त्वया क्लेशाः सोढास्ते मोक्षसाधकाः ॥ १॥ आनन्दस्यैकमात्रत्वात्प्राप्यत्वाच्च तथा पुनः । आनन्दब्रह्ममात्रं हि जीवनं जगतः स्फुटम् ॥ २॥ कारणाभिन्नरूपेण कार्यं कारणमेव हि । कार्यकारणमिथ्या च सर्वं ब्रह्मेति निश्चयात् ॥ ३॥ स्वमूलरूपतो विश्वमानन्दब्रह्ममात्रकम् । मूलस्वरूपतो भ्रान्तिर्वीक्षमाणेऽपि भाति नो ॥ ४॥ वेदनं ज्ञानमात्रं हि ज्ञानमानन्दमात्रकम् । चिदानन्दस्वरूपेण सुविचार्य विराजताम् ॥ ५॥ आनन्दघनरूपोऽसि संविन्मात्रतया स्थितः । निर्विकल्पः प्रसन्नात्मा निरालम्बो निराकृतिः ॥ ६॥ बुद्ध्वा दिव्यं स्वरूपं ते आनन्दघनमात्रकम् । नित्यं शान्तं परं ब्रह्म गच्छ तिष्ठ यथासुखम् ॥ ७॥ यथैव रोचते तुभ्यं कुरु तत् प्रियदर्शन । ममाशीस्ते सदा भूयात् भद्रं कवचमुत्तमम् ॥ ८॥ देहारोग्यमिदानीं मे सुष्ठु यत्नाच्चतेऽनघ । न क्वापि शङ्का नो चिन्ता भद्रं ते प्रियसत्तम ॥ ९॥ श्रीक्षेत्र सज्जनगिरि, संवत्सरः - १९४९ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं उपदेशात्मकं पत्रं सम्पूर्णम् । Proofread by Manish Gavkar
% Text title            : Ashirvadatmakam Patram 2
% File name             : AshIrvAdAtmakaMpatram2.itx
% itxtitle              : AshIrvAdAtmakaM patram 2 (shrIdharasvAmIvirachitam saumya te hArdikI niShThA prINAti bahu hRinmama)
% engtitle              : AshIrvAdAtmakaMpatram 2
% Category              : misc, shrIdharasvAmI, advice
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org