आम्लं द्राक्षाफलम् (एकः श्रूगालः)

आम्लं द्राक्षाफलम् (एकः श्रूगालः)

एकः श्रूगालः वनं गच्छति पिपासा, तस्य बुभुक्षा पिपासया बुभुक्षया च सः वनं गच्छति सः वनं गच्छति, सः वनं गच्छति । तत्र गच्छति, किमपि न लभते इतोऽपि गच्छति, किमपि न लभते श्रान्तः जायते, खिन्नः जायते सः श्रान्तः जायते, खिन्नः जायते किं च करोति ? सः किं च करोति ? वामतः पश्यति, दक्षिणतः पश्यति अग्रतः पश्यति, पृष्ठतः पश्यति स्वेदः जायते, तृषा जायते तस्य, स्वेदः जायते तृषा जायते किं च पश्यति ? सः किं च पश्यति ? पश्यति द्राक्षालतां सः पश्यति द्राक्षाफलं उपरि उपरि लतासु दृश्यते च तत्फलं अनुक्षणं तन्मुखे रसः जायते किं च करोति ? सः किञ्च करोति ? एकवारं उत्पतति, द्विवारं उत्पतति त्रिवारं उत्पतति पुनः पुनः उत्पतति स्वेदः जायते तस्य श्रमः जायते किं कथयति ? सः किं कथयति ? आम्लं द्राक्षाफलं आम्लं द्राक्षाफलं इत्येवं कथयति, पलायते इत्येवं कथयति पलाऽऽयते !! - डाॅ नारायणभट्टः
% Text title            : Amlam Drakshaphalam Ekah Shrugalah
% File name             : AmlaMdrAkShAphalamekaHshrUgAlaH.itx
% itxtitle              : AmlaM drAkShAphalam ekaH shrUgAlaH
% engtitle              : AmlaM drAkShAphalam ekaH shrUgAlaH
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : DA.c nArAyaNabhaTTaH
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Video 1, 2, 3)
% Latest update         : October 3, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org