% Text title : Shaunakaproktam Vishnu Stotram % File name : viShNustotramshaunakaproktam.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : from Vishnudharma Upapurana. Adhyaya 93 % Latest update : December 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shaunakaproktam Vishnu Stotram ..}## \itxtitle{.. shaunakaproktaM viShNustotram ..}##\endtitles ## विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः । जिष्णवे जिष्णवे सर्वं जिष्णवे जिष्णवे नमः ॥ 3॥ नमामि विष्णुं बुद्धिस्थमहङ्कारगतं हरिं चित्तस्थमीशमव्यक्तमनन्तमपराजितम् । विष्णुमीड्यमशेषेशमनादिनिधनं विभुम् ॥ 4॥ विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् । यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः ॥ 5॥ करोति कर्तृभूतोऽसौ स्थावरस्य चरस्य च । तत्पापं नाशमायातु तस्मिन्नेव विचिन्तिते ॥ 6॥ ध्यातो हरति यः पापं स्वप्ने दृष्टः शुभावहः । तमुपेन्द्रमहं विष्णुं नतोऽस्म्यार्तिहरं हरिम् ॥ 7॥ जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः । हस्तावलम्बदं विष्णुं प्रणतोऽस्मि परात्परम् ॥ 8॥ सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज । हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते ॥ 9॥ नृसिंहानन्त गोविन्द भूतभावन केशव । दुरुक्तं दुष्कृतं ध्यातं प्रशमाग्र्य नमोऽस्तु ते ॥ 10॥ यन्मया चिन्तितं दुष्टं स्वचित्त्ववशवर्तिना । नरकावहमत्युग्रं तच्छमं नय केशव ॥ 11॥ ब्रह्मण्यदेव गोविन्द परमार्थपरायण । जगन्नाथ जगद्धातः पापं प्रशमयाच्युत ॥ 12॥ यच्चापराह्ने पूर्वाह्ने मध्याह्ने च तथा निशि । कायेन मनसा वाचा कृतं पापमजानता ॥ 13॥ जानता वा हृषीकेश पुण्डरीकाक्ष माधव । नामत्रयोच्चारणतस्तत्प्रयातु मम क्षयम् ॥ 14॥ शारीरं मे हृषीकेश पुण्डरीकाक्ष मानसम् । पापं प्रशमयाद्य त्वं वाक्कृतं मम माधव ॥ 15॥ यद्व्रजन्यत्स्वपन्भुञ्जन्यदुत्तिष्ठन्यदास्थितः । कृतवांश्चापि यच्चाहं कायेन मनसा गिरा ॥ 16॥ महत्स्वल्पमतिस्थूलं कुयोनिनरकावहम् । यातु प्रशमनं सर्वं वासुदेवस्य कीर्तनात् ॥ 17॥ परं ब्रह्म परं धाम पवित्रं परमं च यत् । तस्मिन्सङ्कीर्तिते विष्णोः पादे पापं प्रणश्यतु ॥ 18॥ सूरयो यत्प्रवेक्ष्यन्ति ह्यपुनर्भवकाङ्क्षिणः । ममाखिलं दह त्वं हि तद्विष्णोः परमं पदम् ॥ 19॥ यत्प्राप्य न निन्वर्तन्ते गन्धस्पर्शादिवर्जितम् । पापं प्रणाशयत्वद्य तद्विष्णोः परमं पदम् ॥ 20॥ सदसद्यत्तथा व्यक्ताव्यक्तरूपमजाजरम्? प्रणमामि जगद्धाम तद्विष्णोः परमं पदम् ॥ 21॥ शारीरे मानसे चैव पापे वाग्जे च पार्थिव कृते सम्यङ्नरो भक्त्या पठेच्छ्रद्धासमन्वितः । मुच्यते सर्वपापेभ्यः कृष्णनामप्रकीर्तनात् ॥ 22॥ उच्चार्यमाने चैतस्मिन्देवदेवस्य संस्तवे । विलयं पापमायाति भाण्डमाममिवाम्भसि ॥ 23॥ तस्मात्सञ्चिन्तिते पापे समनन्तरमेव ते । जप्तव्यमेतत्पापस्य प्रशमाय महीपते ॥ 24॥ इति विष्णुधर्मेषु त्रिनवतितमोऽध्यायान्तर्गतं शौनकप्रोक्तं विष्णुस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}