द्वादश्यां पारणायाः पूर्वम् विष्णुस्तोत्रम्

द्वादश्यां पारणायाः पूर्वम् विष्णुस्तोत्रम्

एकादश्युपवासात्परं द्वादश्यां पारणायाः पूर्वं करणीयं विष्णुस्तोत्रम् । (VishNu Stotra to be recited after the fast on Ekaadashi, before PaaraNa on Dwaadashi) नामत्रयमशेषेषु मासि मासि दिनद्वयम् । तथैवोच्चारयेद्दद्याद्द्वादश्यां च यवादिकम् । प्रणम्य च हृषीकेशं कृतपूजः प्रसादयेत् ॥ १५॥ विष्णो नमस्ते जगतः प्रसूते ॐ वासुदेवाय नमो नमस्ते । नारायण त्वां प्रणतोऽस्म्यचिन्त्य जयोऽस्तु मे शाश्वतपुण्यराशेः ॥ १६॥ प्रसीद पुण्यं जयमेतु विष्णो ॐ वासुदेवर्द्धिमुपैतु पुण्यम् । नारायणॐ भूतिमुपैतु पुण्यं प्रयातु चाशेषमघं विनाशम् ॥ १७॥ विष्णो पुण्योद्भवो मेऽस्तु वासुदेवास्तु मे शुभम् । नारायणास्तु धर्मो मे जहि पापमशेषतः ॥ १८॥ अनेकजन्मजनितं बाल्ययौवनवार्द्धिके । पुण्यं विवृद्धिमायातु यातु पापं तु सङ्क्षयम् ॥ १९॥ आकाशादिषु शब्दादौ श्रोत्रादौ महदादिषु । प्रकृतौ पुरुषे चैव ब्रह्मण्यपि च स प्रभुः । यथैक एव सर्वात्मा वासुदेवो व्यवस्थितः ॥ २०॥ तेन सत्येन मे पापं नरकार्तिप्रदं क्षयम् । प्रयातु सुकृतस्यास्तु ममानुदिवसं जयः । पापस्य हानिः पुण्यं च वृद्धिमभ्येत्यनुत्तमाम् ॥ २१॥ एवमुच्चार्य विप्राय दत्त्वा यत्कथितं तव । भुञ्जीत कृतकृत्यस्तु पारणे गते ॥ २२॥ इति विष्णुधर्मेषु चतुर्विंशोऽध्यायान्तर्गतं विष्णुस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Dvadashyam Paranayah Purvam Vishnu Stotram
% File name             : viShNustotramdvAdashyAMpAraNAyAHpUrvam.itx
% itxtitle              : viShNustotraM dvAdashyAM pAraNAyAH pUrvaM karaNIyam (viShNudharmopapurANAntargatam)
% engtitle              : viShNustotram dvAdashyAM pAraNAyAH pUrvaM karaNIyam
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 24
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org