% Text title : Vasukritam Vishnu Stotram % File name : viShNustotraMvasukRRitam.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : from Vishnudharma Upapurana. Adhyaya 72 % Latest update : December 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vasukritam Vishnu Stotram ..}## \itxtitle{.. vasukR^itam viShNustotram ..}##\endtitles ## वसुरुवाच \- स्तौमि देवमजं नित्यं परिणामविवर्जितम् । अवृद्धिक्षयमीशानमच्युतं परतः परम् ॥ 51॥ कल्पनाकृतनामानमनिर्देश्यमजं विभुम् । मूलहेतुमहेतुं त्वां वासुदेवं नमाम्यहम् ॥ 52॥ परमार्थपरैरीशश्चिन्त्यते यः प्रजाकरैः । तं वासुदेवमीशेशं नमाम्यद्य गुणं परम् ॥ 53॥ यस्मादिदं यत्र चेदमिदं यो विश्वमव्ययम् । तं वासुदेवममलं नमामि परमेश्वरम् ॥ 54॥ ज्ञेयं ज्ञातारमजरं भोक्तारं प्रकृतेः प्रभुम् । पुरुषस्वरूपिणं देवं नतोऽस्मि पुरुषं परम् ॥ 55॥ प्रधानादिविशेषान्तस्वरूपमजमव्ययम् । स्थूलसूक्ष्ममयं सर्वव्यापिनं तं नमाम्यहम् ॥ 56॥ स्रष्टा पालयिता चान्ते यश्च संहारकारकः । त्रयीमयं तं त्रिगुणं नतोऽस्मि पुरुषोत्तमम् ॥ 57॥ आब्रह्मस्थावरान्ते च यो जगत्यत्र संस्थितः । व्यक्तरूपी च तं देवं नतोऽहं विष्णुमव्ययम् ॥ 58॥ नमो नमोऽस्तु ते देव जगतामीश्वरेश्वर । परमार्थ पराचिन्त्य विधातः परमेश्वर ॥ 59॥ त्वमादिरन्तो मध्यं च जगतोऽस्य जगत्पते । जगत्त्वयि जगच्च त्वं जगत्त्वत्तो जगन्मय ॥ 60॥ तवाग्निरासं वसुधाङ्घ्रियुग्मं नभः शिरश्चन्द्ररवी च नेत्रे । समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते ॥ 61॥ यद्भूगतं यद्गगनान्तराले यद्वा नभस्यखिललोकगं च । यत्स्थूलं सूक्ष्मं परतस्ततोऽपि यदस्ति यन्नास्ति च तत्त्वमीश ॥ 62॥ वेदाश्च वेद्यं च भगवाननन्तो वेदान्तवेद्यश्च समस्तहेतो । वदन्ति तत्त्वा मुनयः परेशं त्वयि प्रसन्ने परमार्थदृश्ये ॥ 63॥ नमो हृषीकेश तवाप्रमेय नमश्च तुभ्यं परमार्थसार । विष्णो नमस्तेऽस्तु परापरेश कृष्णाच्युतानन्त जगन्निवास ॥ 64॥ नमोऽस्तु तुभ्यं परमेश्वराय नमस्तथान्तःकारणस्थिताय । प्रधानभूताय नमश्च तुभ्यं व्यक्तस्वरूपेण च संस्थिताय ॥ 65॥ संहृत्य विश्वं जलशायिने नमो नमश्च ते कैटभसूदनाय । स्वनाभिपद्मोदरशायिने च ब्रह्मस्वरूपोपनताय चैव ॥ 66॥ स्रष्ट्रे नमः पालयित्रे स्थितौ च सर्वेश तुभ्यं पुरुषोत्तमाय । रुद्राय चान्ते क्षयहेतवे ते नतोऽस्मि संहारकराय विष्णो ॥ 67॥ जय प्रपन्नार्तिहराप्रमेय जयाग्निवस्वश्विमय प्रजेश । रुद्रेन्द्रचन्द्रस्तुत देवदेव जयामराणामरिशातनाय ॥ 68॥ जितं त्वया सर्वग सर्वसारं सर्वात्मभूताखिल वेदवेद्य । जितं जिताक्षामलचित्तदृश्य चराचराधार धराधरेड्य ॥ 69॥ यज्ञाश्रयो यज्ञपुमानशेष देवेश मर्त्यासुरयज्ञभोक्तः । त्वमीड्यमानोऽभिमतं ददासि धराधरेशाच्युत वासुदेव ॥ 70॥ नमस्ते देवदेव त्वं यथा पास्यखिलं जगत् । स्थितौ तथा समस्तेभ्यो दोषेभ्यो मां समुद्धर ॥ 71॥ कृष्णाच्युत हृषीकेश सर्वभूतेश केशव । महात्मंस्त्राहि मां भक्तं वासुदेव प्रसीद मे ॥ 72॥ इति विष्णुधर्मेषु द्विसप्ततितमोऽध्यायान्तर्गतं वसुकृतं विष्णुस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}