% Text title : Devakikritam Vishnu Stotram 2 % File name : viShNustotraMdevakIkRRitaM2.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : from Vishnudharma Upapurana. Adhyaya 90 % Latest update : December 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devakikritam Vishnu Stotram ..}## \itxtitle{.. devakIkR^itaM viShNustotram ..}##\endtitles ## अबालो बालरूपेण येनेश त्वमिहास्थितः । त्वद्रूपं प्रणिपत्याहं यद्ब्रवीमि निबोध तत् ॥ 18॥ नमस्ते सर्वभूतेश नमस्ते मधुसूदन । नमस्ते पुण्डरीकाक्ष नमस्तेऽस्तु जनार्दन ॥ 19॥ नमस्ते शार्ङ्गचक्रासिगदापरिघपाणये । उपेन्द्रायाप्रमेयाय हृषीकेशाय वै नमः ॥ 20॥ नमोऽस्तु तेऽणुरूपाय बृहद्रूपाय वै नमः । अशेषभूतरूपाय तथारूपाय ते नमः ॥ 21॥ अनिर्देश्यविशेषाय तुभ्यं सर्वात्मने नमः । सर्वेश्वराय सर्वाय सर्वभूताय ते नमः ॥ 22॥ नमोऽस्तु ते वासुदेव नमोऽस्तु कमलेक्षण अशेषभूतरूपाय तथाभूताय ते नमः नमोऽस्तु तेऽश्वरूपाय तथारूपाय ते नमः अनिर्देश्यविशेषाय तुभ्यं सर्वात्मने नमः नमोऽस्तु ते वासुदेव नमस्ते पुष्करेक्षण । नमोऽस्तु ते सदाचिन्त्य योगिचिन्त्य जगत्पते ॥ 23॥ विष्णो नमोऽस्तु ते कृष्ण नमस्ते पुरुषोत्तम । नमो नारायण हरे नमस्तेऽस्तु सदाच्युत ॥ 24॥ नमो नमस्ते गोविन्द नमस्ते गरुडध्वज । श्रीश श्रीवत्स योगीश श्रीकान्तेश नमोऽस्तु ते ॥ 25॥ नीलोत्पलदलश्याम दंष्ट्रोद्धृतवसुन्धर । हिरण्याक्षरिपो देव नमस्ते यज्ञसूकर ॥ 26॥ नृसिंह जय विश्वात्मन्दैत्योरःस्थलदारक । नमो नमस्तेऽस्तु सदा विक्षेपध्वस्ततारक ॥ 27॥ मायावामनरूपाय तुभ्यं देव नमो नमः । त्रिविक्रम नमस्तुभ्यं त्रैलोक्यक्रान्तिदुर्जय ॥ 28॥ ऋग्यजुःसामभूताय वेदाहरणकर्मणे । प्रणवोद्गीतवचसे महाश्वशिरसे नमः ॥ 29॥ निःक्षत्रियोर्वीकरण विकरालपराक्रम । जामदग्न्य नमस्तुभ्यं कार्तवीर्यासुतस्कर ॥ 30॥ पौलस्त्यकुलनाशाय साहुमार्गविचारिणे । नलसेतुकृते तुभ्यं नमो राघवरूपिणे ॥ 31॥ साम्प्रतं मत्प्रसन्नाय सम्भूताय ममोदरे । स्वमायाबालरूपाय नमः कृष्णाय वै हरे ॥ 32॥ यावन्ति तव रूपाणि यावत्यश्च विभूतयः । नमामि कृष्ण सर्वेभ्यस्तेभ्यस्ताभ्यश्च सर्वदा ॥ 33॥ स्वरूपचेष्टितं यत्ते यद्देवत्वे विचेष्टितम् । यच्च तिर्यङ्मनुष्यत्वे चेष्टितं तन्नमाम्यहम् ॥ 34॥ परमेश परेशेश तिर्यगीश नरेश्वर । सर्वेश्वरेश्वरेशेश नमस्ते पुरुषोत्तम ॥ 35॥ इति विष्णुधर्मेषु नवतितमोऽध्यायान्तर्गतं देवकीकृतं विष्णुस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}