% Text title : Bhagavata Naradaya Proktam Vishnu Stotram % File name : viShNustotraMbhagavatAnAradAyaproktam.itx % Category : vishhnu, stotra, vishnu % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : from Vishnudharma Upapurana. Adhyaya 68 % Latest update : December 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhagavata Naradaya Proktam Vishnu Stotram ..}## \itxtitle{.. भगवता नारदाय प्रोक्तम् विष्णुस्तोत्रम् ..}##\endtitles ## (अनुस्मृतिस्तोत्रम्) श्रुत्वा तस्य तु देवर्षेर्वाक्यं वाक्यविशारदः । प्रोवाच भगवान्विष्णुर्नारदं जगतो गतिः ॥ 6॥ भगवानुवाच \- हन्त ते कथयिष्यामि मुने दिव्यामनुस्मृतिम् । मरणे यामनुस्मृत्य प्राप्नोति परमां गतिम् ॥ 7॥ ओङ्कारमादितः कृत्वा मामनुस्मृत्य मन्मनाः । एकाग्रप्रयतो भूत्वा इदं मन्त्रमुदीरयेत् ॥ 8॥ अव्यक्तं शाश्वतं देवमनन्तं पुरुषोत्तमम् । प्रपद्ये प्राञ्जलिर्विष्णुमच्युतं परमेश्वरम् ॥ 9॥ पुराणं परमं विष्णुमद्भुतं लोकभावनम् । प्रपद्ये पुण्डरीकाक्षमीशं भक्तानुकम्पिनम् ॥ 10॥ लोकनाथं प्रपन्नोऽस्मि अक्षरं परमं पदम् । भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ॥ 11॥ स्रष्टारं सर्वभूतानामनन्तबलपौरुषम् । पद्मनाभं हृषीकेशं पपद्ये सत्यमव्ययम् ॥ 12॥ हिरण्यगर्भं भूगर्भममृतं विश्वतोमुखम् । आभास्वरमनाद्यन्तं प्रपद्ये भास्करद्युतिम् ॥ 13॥ सहस्रशिरसं देवं वैकुण्ठं तार्क्ष्यवाहनम् । प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥ 14॥ नारायणं नरं हंसं योगात्मानं सनातनम् । शरण्यं सर्वलोकानां प्रपद्ये ध्रुवमीश्वरम् ॥ 15॥ यः प्रभुः सर्वलोकानां येन सर्वमिदं ततम् । चराचरगुरुर्देवः स नो विष्णुः प्रसीदतु ॥ 16॥ यस्माज्जातः पुरा ब्रह्मा पद्मयोनिः पितामहः । प्रसीदतु स नो विष्णुः पिता माता पितामहः ॥ 17॥ यः पुरा प्रलये प्राप्ते नष्टे लोके चराचरे । एकस्तिष्ठति योगात्मा स नो विष्णुः प्रसीदतु ॥ 18॥ चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च हूयते च पुनर्द्वाभ्यां स नो विष्णुः प्रसीदतु पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रिया फलम् । गुणाकरः स नो बभ्रुर्वासुदेवः प्रसीदतु ॥ 19॥ योगावास नमस्तुभ्यं सर्वावास वरप्रद । यज्ञगर्भ महाभाग पञ्चयज्ञ नमोऽस्तु ते ॥ 20॥ चतुर्मूर्ते जगद्धाम लक्ष्म्यावास वरप्रद । सर्वावास नमस्तेऽस्तु साक्षिभूत जगत्पते ॥ 21॥ अजेय खण्डपरशो विश्वमूर्ते वृषाकपे । त्रिगर्ते पञ्चकालज्ञ नमस्ते ज्ञानसागर ॥ 22॥ अव्यक्तादण्डमुत्पन्नमव्यक्ताद्यः परः प्रभुः । यस्मात्परतरं नास्ति तमस्मि शरणं गतः ॥ 23॥ चिन्तयन्तो हि यं नित्यं ब्रह्मेशा आदयः प्रभुम् । निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः ॥ 24॥ जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः । यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः ॥ 25॥ एकांशेन जगत्सर्वं योऽवष्टभ्य विभुः स्थितः । अग्राह्यो निर्गुणः शास्ता तमस्मि शरणं गतः ॥ 26॥ दिवाकरस्य सौम्यं हि मध्ये ज्योतिरवस्थितम् । क्षेत्रज्ञमिति यं प्राहुः स महात्मा प्रसीदतु ॥ 27॥ अव्यक्तमनवस्थानो दुर्विज्ञेयः सनातनः । आस्थितः प्रकृतिं भुङ्क्ते स महात्मा प्रसीदतु ॥ 28॥ क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं बहुभिर्गुणैः । मनोगुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु ॥ 29॥ साङ्ख्या योगाश्च ये चान्ये सिद्धाश्चैव महर्षयः । यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ॥ 30॥ नमस्ते सर्वतोभद्र सर्वतोऽक्षिशिरोमुख निर्विकार नमस्तेऽस्तु साक्षिभूत हृदि स्थित । अतीन्द्रिय नमस्तुभ्यं लिङ्गेभ्यस्त्वं प्रमीयसे ॥ 31॥ ये तु त्वां नाभिजानन्ति संसारे संसरन्ति ते रागद्वेषविनिर्मुक्तं लोभमोहविवर्जितम् । अशरीरं शरीरस्थं समं सर्वेषु देहिषु ॥ 32॥ अव्यक्तं बुद्ध्यहङ्कारौ महाभूतेन्द्रियाणि च । त्वयि तानि न तेषु त्वं तेषु त्वं तानि न त्वयि ॥ 33॥ स्रष्टा भोक्तासि कूटस्थो गुणानां प्रभुरीश्वरः । अकर्ता हेतुरहितः प्रभुः स्वात्मन्यवस्थितः ॥ 34॥ नमस्ते पुण्डरीकाक्ष पुनरेव नमोऽस्तु ते ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते । भक्तानां यद्धितं देव तद्ध्याय त्रिदशेश्वर ॥ 35॥ मा मे भूतेषु संयोगः पुनर्भवतु जन्मनि । अहङ्कारेण बुद्ध्या वा तथा सत्त्वादिभिर्गुणैः ॥ 36॥ मा मे धर्मो ह्यधर्मो वा पुनर्भवतु जन्मनि । विषयैरिन्द्रियैर्वापि मा मे भूयात्समागमः ॥ 37॥ पृथिवीं यातु मे घ्राणं यातु मे रसना जलम् । चक्षुर्हुताशनं यातु स्पर्शो मे यातु मारुतम् ॥ 38॥ शब्दो ह्याकाशमभ्येतु मनो वैकारिकं तथा । अहङ्कारश्च मे बुद्धिं त्वयि बुद्धिः समेतु च ॥ 39॥ वियोगः सर्वकरणैर्गुणैर्भूतैश्च मे भवेत् । सत्त्वं रजस्तमश्चैव प्रकृतिं प्रविशन्तु मे ॥ 40॥ निष्केवलं पदं चैव प्रयामि परमं तव । एकीभावस्त्वयैवास्तु मा मे जन्म भवेत्पुनः ॥ 41॥ नमो भगवते तस्मै विष्णवे प्रभविष्णवे त्वन्मनस्त्वद्गतप्राणस्त्वद्भक्तस्त्वत्परायणः । त्वामेवानुस्मरे देव मरणे प्रत्युपस्थिते ॥ 42॥ पूर्वदेहकृता ये मे व्याधयस्ते विशन्तु माम् । आर्दयन्तु च दुःखानि प्रविमुञ्चामि यदृणम् ॥ 43॥ उपतिष्ठन्तु मे रोगा ये मया पूवसञ्चिताः । अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ॥ 44॥ अहं भगवतस्तस्य मम चासौ सुरेश्वरः । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ 45॥ नमो भगवते तस्मै येन सर्वमिदं ततम् । तमेव च प्रपन्नोऽस्मि मम यो यस्य चाप्यहम् ॥ 46॥ इमामनुस्मृतिं नित्यं वैष्णवीं पापनाशनीम् । स्वपञ्जाग्रत्पठेद्यस्तु त्रिसन्ध्यं वापि यः स्मरेत् ॥ 47॥ मरणे चाप्यनुप्राप्ते यस्त्विमां समनुस्मरेत् । अपि पापसमाचारः सोऽपि याति परां गतिम् ॥ 48॥ अर्चयन्नपि यो देवं गृहे वापि बलिं ददेत् । जुह्वदग्निं स्मरेद्वापि लभते स परां गतिम् ॥ 49॥ पौर्णमास्याममावास्यां द्वादश्यां च विशेषतः । श्रावयेच्छ्रद्दधानास्तु ये चान्ये मामुपाश्रिताः ॥ 50॥ नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः । तस्य स्युरक्षया लोकाः श्वपाकस्यापि नारद ॥ 51॥ इति विष्णुधर्मेषु अष्टषष्टितमोऽध्यायान्तर्गतं भगवता नारदाय प्रोक्तं विष्णुस्तोत्रं सम्पूर्णम् । (अनुस्मृतिस्तोत्रम्) ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}