श्रीवेङ्कटेशस्तोत्रम्

श्रीवेङ्कटेशस्तोत्रम्

क्षेमं मे कमलापतिर्वितरतु श्रीवेङ्कटाद्रीश्वरः कारुण्यामृतवारिधिस्त्रिजगतां क्षेमङ्करो वत्सलः । श्रीमद्भाष्यकृता सुबोधनिधिना रामानुजस्वामिना भक्त्या दत्तपरत्वचिह्नविलसद्बाहुर्महावैभवः ॥ १॥ रेखारूपमनोज्ञदिव्यकलशश्रीपाञ्जजन्यध्वज- ज्ञानाब्जाङ्कुशकल्पचकविलसत्पादारविन्दद्वयम् । लक्ष्मीदिव्यपदाम्बुजातयुगळीजाज्वल्यमानोल्लस- ल्लाक्षालक्षितवक्षसं सुशरणं श्रीवेङ्कटेशं भजे ॥ २॥ सद्योजातमनोज्ञपल्लवलसत्पाण्यम्बुजाभ्यां रमा बिभ्राणौ सभयं तु यस्य चरणौ संवाहनेऽपि क्लमम् । शीघ्रं किञ्च सरोरुहारुणतलौ मञ्जीरभूषोज्ज्वलौ तं देवं श्रितपारिजातमतुलं श्रीवेङ्कटेशं भजे ॥ ३॥ ब्रह्मेशादिकिरीटकोटिघटितप्रत्यग्रनानाविध- श्रीमद्रत्नमहःप्ररोहनिकरैर्नीराजितश्रीपदम् । आनन्दाख्यविमानदिव्यनिलये लक्ष्म्या सह क्रीडितं साक्षान्मन्मथमन्मथं गुणनिधिं श्रीवेङ्कटेशं भजे ॥ ४॥ श्रीपादौ चरणागतैः प्रथमतो यस्यावगाह्यौ जनैः देदीप्रावमृतायिताविव शिशोर्मातुः स्तनौ श्रीपतेः । गोत्रायां विपिने वृषाद्रिशिखरे चित्तेऽप्यनन्यात्मनां वेदान्ते सममाहितौ तमतुलं श्रीवेङ्कटेशं भजे ॥ ५॥ अत्यन्तप्रियदर्शनं कमलया प्रारुढवक्षःस्थलं नानाभूषणभूषितं प्रविलसत्पीताम्बरप्रोज्ज्वलम् । सर्वाभीष्टवरप्रदं प्रणमतां जाज्वल्यमानप्रभं बालार्कोज्ज्वलदिव्यरत्नमकुटं श्रोवेङ्कटेशं भजे ॥ ६॥ अम्भोजामृतसिन्धुजातकलशप्रस्पर्धिदिव्याननं सुभ्रूसुन्दरमध्यचन्द्रविलसत्भालं मनोज्ञस्मितम् । आकर्णायतलोचनं मणिमयश्रीहारभूषोज्ज्वलं श्रीवत्साङ्कितवक्षसं श्रितनिधि श्रीवेङ्कटेशं भजे ॥ ७॥ सर्वज्ञं कलिकल्मषग्नममलं लक्ष्मीनिवासोरसं शक्तं सन्नतवत्सलं विधिमुखैर्देवैः सदा वन्दितम् । संसारार्णवतारकाङ्घ्रियुगळं कन्दर्पकोटिप्रभं षाड्गुण्यात्मकदिव्यमङ्गलतनुं श्रीवेङ्कटेशं भजे ॥ ८॥ अन्धः पश्यति दुःखिनस्तु सुखिनो मूकः प्रवक्ति स्फुटम् । पङ्गुर्धावति वेगतस्तु लभते वन्ध्या च भव्यं मुतम् । आर्ताश्चापि निरामयास्तु बधिराः श‍ृण्वन्ति सम्यक् ततो यस्यानुग्रहवैभवेन विमलं श्रीवेङ्कटेशं भजे ॥ ९॥ भक्ताभीष्टदभाष्यकारगुरुणा दत्ताब्जचक्रोज्ज्वल द्वाहुं भक्तजनानुभाव्यमनिशं नीलाम्बुदश्यामलम् । सर्वाधीश्वरता प्रकाशकलसन्मुक्ताकिरीटोज्ज्वलं राकाचन्द्रमुखं दयागुणनिधिं श्रीवेङ्कटेशं भजे ॥ १०॥ लक्ष्मीगेहभुजान्तरं कलियुगप्रत्यक्षनारायणं सत्यानन्दचिदात्मकं परिनुतं पश्चाननाद्यैर्बुधैः । श्रीशेषाचलश‍ृङ्गमङ्गलमहाभूषायितश्रीपदं सर्वेषां जगतामभीष्टवरदं श्रीवेङ्कटेशं भजे ॥ ११॥ सर्वेषां सुहृदं सुशीलमनघं श्रीमङ्गलाशासनं कुर्वद्भिः परिशुद्धमानसयुतैः श्रीवैष्णवैः संवृतम् । बिम्बाभाधरमुद्यदिन्दुवदनं कर्णान्तलोलेक्षणं श्रीमद्दिव्यललाटपट्टतिलकं श्रीवेङ्कटेशं भजे ॥ १२॥ कौशेयपुष्पितकटीतटमम्बुजाक्षं कान्ताकुचाम्बुरुहकुड्मललोलदृष्टिम् । कन्दर्पदर्पहरसुन्दरदिव्यमूर्तिं श्रीवेङ्कटेशमगतिः शरणं प्रपद्ये ॥ १३॥ आपादमौलिमभिजातमनोहराङ्ग- मादित्यकोटिकिरणोज्ज्वलहेतिराजम् । आताम्रदिव्यमधुराधरपल्लवं च श्रीवेङ्कटेशमगतिः शरणं प्रपद्ये ॥ १४॥ दिव्यैर्दन्तिकरोपमैर्मृदुतरैः सुस्निग्धवर्णैः शुभैः नानाभूषणभूषितैः शुभनखैः कल्याणरेखाञ्चितैः । वृत्त्तैर्ज्याकिणकर्कशैरभयदैः पीनैश्चतुर्भिः सतां श्रीमद्भाहुभिरायतैर्विलसितं श्रीवेङ्कटेशं भजे ॥ १५॥ दातारं किल सम्पदां त्वचरणद्वन्द्वाश्रितानां सतां दैत्यानां तु निघातिनं त्रिजगतां नाथं महावत्सलम् । सिंहस्कन्धमनेकरत्नरचितश्रीहारवक्षःस्थलं श्रीमत्पुण्ड्र्ललल्ललाटफलकं श्रीवेङ्कटेशं भजे ॥ १६॥ लक्ष्मीनिवास निखिलाश्रितलोकबन्धो वैकुण्ठनाथ निरवद्यगुणैकसिन्धो । श्रीवेङ्कटेश भुवि विश्रुतदिव्यकीर्ते पाहि प्रपन्नगगतिं शरणागतं माम् ॥ १७॥ वरगुणमणिसिन्धुर्वत्सलः श्रीनिवासः कलशजलधिकन्याप्राणनाथो दयालुः । मणिवरमणिभूषा वत्सजाज्वल्यमानो (मणिवरमाणिः - कौस्तुभमणि, वत्सः - श्रीवत्सः) वितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ १८॥ कनकमयकिरीटो दिव्यलावण्यसिन्धुः प्रणतवरदबन्धुः पद्मपत्रायताक्षः । सुलभचरणयुग्मः स्वाश्रितानां कृपालुः वितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ १९॥ मरतकगिरिमूर्तिमङ्गलानां निवासः स्फटिकमकुटमूर्धा पीतकौशेयवासः । कनकवलयभूषाप्रोज्ज्वलद्दिव्यबाहुः वितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ २०॥ सरसिजमुखपाणिः सर्वलोकैकनाथः विकचकमलनेत्रः श्यामलः कोमलाङ्गः । जलजचरणयुग्मः श्रीनिवासो दयालुः वितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ २१॥ विधिविबुधनियन्ता विश्वभक्तार्तिरहन्ता विनतविविधजातिक्षेमकल्यणमन्ता । विमलमधुरमन्दस्मेरदिव्याननाब्जो वितरतु मम सौख्यं वेङ्कटेशो मुकुन्दः ॥ २२॥ अत्यर्कानलदीप्तमुत्तमपदं वैकुण्ठमत्यद्भुतं त्यक्त्वानुग्रहकाम्यया प्रणमतां लक्ष्म्या सह क्रीडितः । श्रीमद्वेङ्कट भूधरे मणिगणैर्नानाविधैर्धातुभि- र्देदीप्रे भगवान् समास्तु गुणवान् क्षेमकरः सर्वदा ॥ २३॥ भक्तानां दोषभोग्यः प्रवरगुणनिधिर्मङ्गलानां निवासः विख्यातः सर्वधाता सरसिजनयनो वेदवेदान्तवेद्यः । शेषाद्रौ शेषतस्पे जलधितनयया सार्धमिन्दीराक्ष्या कीडन् देवाधिराजो मम तु वितरतान्मङ्गलं श्रीनिवासः ॥ २४॥ विधिशिवविबुधैन्द्रप्राणिरक्षैकदीक्षो विविधकलिनिहन्ता वत्सलः स्वाश्रितेषु । श्रुतहृदयनिवासः शीलवान् पङ्कजाक्षो विलसतु मम चित्ते वेङ्कटेशो मुकुन्दः ॥ २५॥ मरतकमणिरत्नस्फाटिकच्छन्नदिव्य- प्रवरकनकभूषाभूषितः संश्रितार्थम् । नयनसुभगदिव्यश्यामकल्याणगात्रो विलसतु मम चित्ते वेङ्कटेशो मुकुन्दः ॥ २६॥ वरद निखिलबन्धो क्षान्तिसौशील्यसिन्धो कमलनयन विष्णो शङ्खचक्रासिपाणे । दिवि भुवि मम बन्धो श्रीपते वेङ्कटेश श्रितजनशुभकल्प श्रीनिधे त्राहि दासम् ॥ २७॥ दिवि भुवि मम सौख्यं सम्प्रयच्छ प्रयच्छ श्रुतिशिरसि विदीप्त श्रीनिधे वेङ्कटेश । चलमतिमविनीतं मां च कन्दर्पवश्यं तव किल दयनीयं पाहि पाहि प्रसीद ॥ २८॥ कलौ लोकनाथ प्रशस्त प्रशस्त प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ । हरे दीनबन्धो प्रसीद प्रसीद सदा वेङ्कटेशं स्मरामि स्मरामि ॥ २९॥ स्वामिपुष्करिणीतीरे श्रीमद्वेङ्कटभूधरे । वसते रमया सार्धं वेङ्कटेशाय मङ्गलम् ॥ ३०॥ इति श्रीवेङ्कटेशस्तोत्रं सम्पूर्णम् । Proofread by Gopalakrishnan
% Text title            : Shri Venkatesha Stotram 06 16
% File name             : venkaTeshastotram6.itx
% itxtitle              : veNkaTeshastotram 6 (kShemaM me kamalApatirvitaratu)
% engtitle              : venkaTeshastotram 6
% Category              : vishhnu, stotra, venkateshwara, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan
% Description/comments  : From stotrArNavaH 06-16
% Indexextra            : (Scan)
% Latest update         : September 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org