% Text title : venkaTeshasevAkramaH % File name : venkaTeshasevAkrama.itx % Category : vishhnu, venkateshwara, stotra, vishnu % Location : doc\_vishhnu % Transliterated by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com % Proofread by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com % Source : Venkatesha Kavyakalapa % Latest update : April 4, 2015 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Venkateshasevakrama ..}## \itxtitle{.. ve~NkaTeshasevAkramaH ..}##\endtitles ## yashchakre वेङ्कटेशस्य सेवाक्रममनुत्तमम् । तं शठारिगुरुं वन्दे गार्ग्यं श्रीपुरवासिनम् ॥ श्रीवेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम् । श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥ 1॥ प्रातरुत्थाय पूतात्मा ध्यायेय स्वगुरोः पदे । श्रीवेङ्कटेशपादाब्जे इयासुवेङ्कटाचलम् ॥ 2॥ चक्रतीर्थे ततः स्नात्वा कृतपूर्वाह्निकक्रियः । ध्यायन् श्रीवेङ्कटाधीशं सेवेयाञ्जनभूधरम् ॥ 3॥ ततः पश्चिमदिग्भागे गत्वा कञ्चिन्महापथम् । श्रीवेङ्कटगिरेर्मूले शेषांशेनोत्थितां भुवः ॥ 4॥ चिञ्चामुन्निद्रसुभगां दिव्यां तन्मूलतः शुभे । श्रीनिवासपदाम्भोजे स्वसङ्कल्पात् समुत्थिते ॥ 5॥ तन्मूलतः स्वयंव्यक्तान् सरोयोगिमुखानपि । लक्ष्मीनृसिंहं शेषाद्रिं प्रणिपत्य कृताञ्जलिः ॥ 6॥ दयाशतकमप्युच्चैः स्तोत्रगद्ये समुञ्चरन् । भक्तैर्भागवतैस्सार्धमारोहेयं वृषाचलम् ॥ 7॥ घुप्यद्भिः सङ्घशश्चोच्चैर्गोविन्देति पुनःपुनः । गच्छद्भिः स्वामिसेवार्थमागच्छद्भिर्निरन्तरम् ॥ 8॥ सम्पूर्णं लब्धकामैश्च चतुर्वर्गार्थिभिर्नरैः । शिखराणि च रम्याणि निर्ज्झरान् परिषत्प्रभुम् ॥ 9॥ श्रीवेङ्कटेशं संसेव्य गच्छेयं तं महापथम् । आरुह्य तिष्ठन्नामोदादञ्ज्ञाद्रिशिरोवरम् ॥ 10॥ श्रीवेङ्कटाचलप्रान्तभूमिपर्यन्तपर्वतान् । वापीकूपतटाकादीन् वनान्युपवनानि च ॥ 11॥ सुवर्णमुखरीं चैव शोभमानां महानदीम् । धाम गोविन्दराजस्य पश्येयं श्रीपुरीमपि ॥ 12॥ ततः कर्पूरसुरभितीर्थं कर्पूरनिर्ज्झरम् । गत्वाऽऽचम्य ततश्चान्यच्छृङ्गमारुह्य सुन्दरम् ॥ 13॥ पक्षिवृक्षाकृतिधरैर्निबिडं नित्यसूरिभिः । शीघ्रं क्वचिञ्च गच्छेयं सेवाचपलमानसः ॥ 14॥ सुखमत्रैव वर्तेय रम्ये श्रीशैलसानुनि । इतीरयन्मन्दमतिर्गच्छेयं कुत्रचित्पुनः ॥ 15॥ सुवर्चसां सुरूपाणां पुण्यानां मृगपक्षिणाम् । शृणुयामद्भुतं शब्दं कूजतां मधुरं पथि ॥ 16॥ अतीत्य कञ्चित्पन्थानमटवीनृहरिं ततः । प्रणम्य तदनुज्ञातः प्रविशन्वनमन्तरा ॥ 17॥ सालतालतमालाम्लचन्दनामरभूरुहैः । नालिकेराम्रपनसकदलीक्रमुकैरपि ॥ 18॥ (नारिकेला) पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोहरैः । भूषितं भूरुहैश्चान्यैर्निर्ज्झरैश्चामलोदकैः ॥ 19॥ सिंहकुञ्जरगोव्याघ्रतरक्षुहरिणादिभिः । निर्वै रैर्मृगसङ्घैश्च रममाणैः समाकुलम् ॥ 20॥ मयूरकोकिलानां च मधुरैः कूजितैरपि । शारिकाशुकसंलापैर्मोदिताखिलचेतनम् ॥ 21॥ चन्दनागरुसंवाहिमन्दमारुतसेवितम् । श्रीमदप्राकृतं दिव्यं झिल्लिकागणनादितम् ॥ 22॥ नयनानन्दजनकं नवीनं पश्यतां सदा । सर्वत्र फलपुष्पाढ्यं सम्पश्येयं वनस्थलम् ॥ 23॥ ततोऽन्यच्छृ ङ्गमारुह्य ततोऽन्यत्रावरुह्य च । क्वचिद्गच्छन् क्वचित्तिष्ठन् क्वचिद्ध्यायन् रमापतिम् ॥ 24॥ सानुमन्यं समारोहन् श्रीश मामानयान्तिकम् । इति ब्रुवन् यतिवरं प्राप्नुयां परया मुदा ॥ 25॥ तं प्रणम्याभ्यनुज्ञातः परं पन्थानमास्थितः । अर्चिरादिपथे दिव्ये मित्रचन्द्रेन्द्रवेधसाम् ॥ 26॥ लोकपङ् क्तिवदत्यन्तरम्यां मण्डपसन्ततिम् । सम्पश्यंस्तत्र गच्छेयं शौरेर्धामान्तिकस्थलम् ॥ 27॥ ततः प्रणवनिस्स्वाणकाहलीनादमेदुरम् ##?## पणवनिस्साण शृणुयां श्रोत्रसुखदं दिव्यदुन्दुभिनिस्वनम् ॥ 28॥ ततश्चम्पकपुन्नागवकुलामरभूरुहाम् । अन्येषां दिव्यगन्धैश्च नानावर्णैर्मनोरमैः ॥ 29॥ अभ्रङ्कषाणां कुसुमैरनिशं चित्रिताम्बरम् । मल्लिकामाधवीजातिपुष्पैश्चित्रितभूतलम् ॥ 30॥ मध्येमध्ये लसद्दिव्यलीलामण्टपशोभितम् । तत्रतत्र स्थितैः क्रीडाशैलैश्चारुभिरुज्ज्वलम् ॥ 31॥ पुण्यपक्षिगणानां च पूरिताशामुखं रवैः । पद्मकल्हारकुमुदनीलोत्पलसुगन्धिभिः ॥ 32॥ राजहंसादिशकुनैः कूजद्भिश्च विराजितैः । सरोवापीतटाकाद्यैरावृतं परमाद्भुतैः ॥ 33॥ अतिप्रमाणमाश्चर्यावहमप्राकृतं शुभम् । उद्यानशतसाहस्रमुद्यत्पल्लवकोरकम् ॥ 34॥ पश्यन् शृङ्गविहीनं तद्गोपुरं प्राप्नुयां परम् । ततः श्रीवेङ्कटेशस्य मन्दिरं लोकवन्दितम् ॥ 35॥ दिव्यं सुवर्णप्राकारगोपुरैरुज्ज्वलं महत् । ततश्चोद्यत्सहस्रांशुशतकोटिसमप्रभम् ॥ 36॥ मङ्गलं सर्वजगतां मण्डनं शेषभूभृतः । भूमावनुपमं दिव्यं लोकानुग्रहकाम्यया ॥ 37॥ स्वयंव्यक्तं विमानं तदानन्दनिलयाह्वयम् । दिव्यं च नगरं पश्यन् श्रीवैकुण्ठमिवापरम् ॥ 38॥ धन्योऽस्म्यनुगृहीतोऽस्मि कृतार्थोऽस्मीति च ब्रुवन् । परमानन्दभरितः प्रणमेयं प्रसन्नधीः ॥ 39॥ ततस्सन्निधिवीथ्यग्रभूषणं पवनात्मजम् । नमस्कृत्य ततः पश्यन् सहस्रस्तम्भमण्टपम् ॥ 40॥ प्रविशेयं प्रसन्नात्मा वैकुण्ठद्वारमद्भुतम् । ततः काञ्चनदीप्त्या च रत्नकान्त्या च रूपितम् ॥ 41॥ भूषितं दिव्यमाल्यैश्च मुक्तादामभिरेव च । चन्दनागरुधूपैश्च सर्वतस्सुरभीकृतम् ॥ 42॥ आज्ञामुद्राधरर्भीमैरस्थानभयशङ्किभिः । चण्डप्रचण्डप्रमुखैर्द्वारपालैः सुरक्षितम् ॥ 43॥ भेरीमृदङ्गपणवतूर्यशङ्खादिभिश्शुभैः । अष्टादशविधैर्वाद्यैराघोषितनभस्स्थलम् ॥ 44॥ ब्रह्मरुद्रादिदेवानां महर्षीणां महात्मनाम् । योगिनां सनकादीनां दिव्यस्थाननिवासिनाम् ॥ 45॥ दिव्याप्सरोगणानां च नृत्तं गीतं च कुर्वताम् । चातुर्वर्ण्यप्रसूतानां सदा भक्तिमतां हरौ ॥ 46॥ आबालवृद्धमाबद्धमस्तकाञ्जलिशोभिनाम् । नानादेशागतानां च नराणां भाग्यशालिनाम् ॥ 47॥ सपुत्रमित्रदाराणां वृन्दैः सान्द्रं सुशोभनम् । विच्छिन्नाग्रनिवेशं तत्परीतं द्वारमास्थितः ॥ 48॥ प्रणम्य भक्त्या साष्टाङ्गं प्रहर्षं प्राप्नुयां परम् । तत्र श्रीवेङ्कटाधीशं ततस्तत्र कृताञ्जलिः ॥ 49॥ राजवीथीषु रम्यासु प्रदक्षिणपरो भवन् । नित्यमुक्तसमानानां तदीयानां महात्मनाम् ॥ 50॥ भवनानि विचित्राणि पश्यन् हृष्टः पुनःपुनः । स्वामिपुष्करिणीतीरं श्रयेयं श्रमनाशनम् ॥ 51॥ ततस्त्वाचम्य तत्तीर्थे कृतमाध्याह्निकक्रियः । वराहरूपिणं देवं वामाङ्कस्थवसुन्धरम् ॥ 52॥ प्रणम्य प्राञ्जलिः कुर्यां प्रदक्षिणमहं ततः । तीर्थं प्रदक्षिणं कुर्वन् श्रीशैलस्तुतिरूपिणीः ॥ 53॥ कुलशेखरसूक्तीरप्युञ्चार्यानम्य वै रथम् । पुनः परीतं विच्छिन्नाभिनिवेशमुपेत्य च ॥ 54॥ नत्वा श्रीमन्महद्द्वारं प्रविश्यान्तः प्रसन्नधीः । आस्थानचिञ्चामचलच्छायां शेषांशकां ततः ॥ 55॥ आनम्य मण्टपांश्चैव पश्येयं विपुलोन्नतान् । बलिपीठं महादिव्यं ब्रह्मरुद्रादिसेवितम् ॥ 56॥ ध्वजस्तम्भेन सहितं प्रणम्य प्राञ्जलिर्मुदा । भावयेयं वृषाद्रीशं प्रणतार्तिहरं प्रभुम् ॥ 57॥ तत्र प्रदक्षिणपरान्नमस्कारपरान् मुहुः । वेदपारायणपरान् वेदान्तव्याक्रियापरान् ॥ 58॥ इतिहासपुराणादीन् पठतः शृण्वतोऽपि च । स्तोत्रपाठे च निरतान् ब्रह्मविद्यासु निष्ठितान् ॥ 59॥ सङ्कीर्तनपरान् शौरेः गुणश्रवणतत्परान् । ध्याननिष्ठान् योगनिष्ठाञ्जपशीलांस्तथा यतीन् ॥ 60॥ आबद्धाञ्जलिपद्मां ##?##श्चाप्या##?## नन्दाश्रुभिराप्लुतान् । पुलकाञ्चितगात्रांश्च पूतभावान्महात्मनः ॥ 61॥ सन्तानधनराज्यश्रीसम्पदादिवरार्थिनः । लब्ध्वा वरं ततस्तूर्णमिष्टालापपरानपि ॥ 62॥ सर्वान्महाभागवतान् सम्पश्येयं पुनःपुनः । ततो वेङ्कटनायक्याः स्थानं दृष्ट्वा ततःपरम् ॥ 63॥ आनम्य चम्पकतरुं तन्नामाङ्कितवीथिकाम् । प्रदक्षिणपरस्सर्वं पश्येयं च कृताञ्जलिः ॥ 64॥ शालिमुद्गतिलादीनां शालास्तत्र सहस्रशः । सर्वसम्पत्समृद्धाश्च पाकशाला मनोरमाः ॥ 65॥ स्वामिपुष्करिणीतीर्थं दृष्ट्वाऽऽचम्य ततःपरम् । यामुनेयाभिधं दिव्यं माल्यागारं मनोहरम् ॥ 66॥ गोपीनां रमणं तत्र वेणुनादविनोदिनम् । सुवर्णमण्टपं चैव नारायणगिरिं तथा ॥ 67॥ बलिपीठं पुनर्गत्वा प्रत्यग्द्वारं च चाम्पकम् । बद्धाञ्जलिस्ततः पश्यन्प्रासादान्परमाद्भुतान् ॥ 68॥ पायसान्नैर्गुडान्नैश्च शुद्धैरोदनराशिभिः । दधिक्षीराज्यसम्पन्नैर्मृष्टान्नैर्विविधोदनैः ॥ 69॥ अपूपैः स्वादुभिर्हृद्यैः शालिपिष्टोपपादितैः । सुगन्धैर्गोघृतैः पक्वैः प्रभूतगुडसंमितैः ॥ 70॥ पृथुकैर्गुडसंमिश्रैस्सजीरकमरीचकैः । कन्दमूलफलैश्चैव व्यञ्जनैर्विविधैरपि ॥ 71॥ सम्पूर्णं पाकशालां च सम्प्रविश्याथ सन्नतः । श्रियं तत्र स्थितां देवीं श्रीनिवासमनःप्रियाम् ॥ 72॥ प्रणमेयं तदाज्ञप्तो भजेयं यागशालिकाम् । दिव्यं ततो रत्नमयं श्रीमहामणिअमण्टपम् ॥ 73॥ तत्र शय्यागृहं रम्यं तत्रस्थं देवमच्युतम् । श्रिया देव्या धरण्या च सेवितं पार्श्वयोस्सदा ॥ 74॥ उत्सवार्हमुदाराङ्गमुज्ज्वलायुधभूषणम् । प्रणिपत्य प्रसन्नात्मा परमानन्दमाप्नुयाम् ॥ 75॥ ततः परीत्य तं धन्यो वस्त्रागारं महर्द्धिमत् । वाहनानि महार्हाणि विमानं चानतस्ततः ॥ 76॥ छत्रचामरकोशं च श्रयेयं सैन्यनायकम् । ततो रामानुजाचार्यं प्रपन्नकुलशेखरम् ॥ 77॥ अप्राकृतं विमानं च आनन्दनिलयाह्वयम् । प्रणम्य तदनुज्ञातः प्रणमन्नृहरिं ततः ॥ 78॥ प्रदक्षिणपरो भूत्वा पक्षिराजं त्रयीमयम् । परमानन्दजनकं पश्येयं पुष्पमण्टपम् ॥ 79॥ प्रविश्य पक्षिराजं च भजेयं द्वारपालकौ । ततस्तत्र विचित्राणि रत्नानि विविधानि च ॥ 80॥ वाहनानि महार्हाणि भूषणानि सहस्रशः । दिव्याम्बराण्यनेकानि क्षौमपीताम्बराणि च ॥ 81॥ सुवर्णरौप्यखण्डानि धनानि विविधानि च । गजांश्च पशुसङ्घांश्च छत्रव्यजनचामरैः ॥ 82॥ समस्तदेशजातानि वस्तून्यन्यान्यनेकशः । श्रीवेङ्कटेशप्रीत्यर्थं सर्वदेशनिवासिभिः ॥ 83॥ सर्वान् समर्पितान् पश्यन्नुपहारांश्च सन्निधौ । आत्मस्वरूपानुगुणमपि श्रीशमनःप्रियम् ॥ 84॥ द्रव्यं व्यक्तिञ्चिद्तुलमुपहारं समर्प्य च । प्रणमन् परया भक्त्या भजेयं कृतकृत्यताम् ॥ 85॥ ततो रामानुजाचार्यं पुरस्कृत्य यतीश्वरम् । श्रीवेङ्कटाचलाधीशं श्रीनिधिं करुणनिअधिम् ॥ 86॥ अस्मद्भाग्यपरीपाकमखिलाभीष्टदायिनम् । नाथं समस्तजगतां नाथं नः कुलदैवतम् ॥ 87॥ मातरं पितरं बन्धुं भ्रातरं सुहृदं गुरुम् । अस्मत्कुलधनं भोग्यमाचार्यकुलदर्शितम् ॥ 88॥ शेषाचलशिरोरत्नं श्रीनिवासं परात्परम् । महनीयं परं ब्रह्म वन्दिषीय पुनःपुनः ॥ 89॥ पश्यन् रमन् समुत्तिष्ठंस्तुवन्नृत्यन् पुनःपुनः । पुलकाञ्चितगात्रश्च भवेयं प्राञ्जलिस्ततः ॥ 90॥ द्वारपालाभ्यनुज्ञातः कृपया चावलोकितः । कथञ्चित्प्रविशन् भीतो महामण्टपमन्तरा ॥ 91॥ पश्यन् हरिं प्रसन्नात्मा प्राप्नुयामर्धमण्टपम् । तस्मिन्धनुर्धरं रामं सौमित्रिमपि जानकीम् ॥ 92॥ हनूमन्तं च सुग्रीवमङ्गदं दौत्यलक्षणम् । विष्वक्सेनं विहङ्गेशमनन्तं चानतस्ततः ॥ 93॥ उपसृत्य च सोपानं कुलशेखरनाम ##?##य##?## कम् । भयभक्तिसमाक्रान्तः पार्श्वं दक्षिणमास्थितः ॥ 94॥ निभ्रुतः प्रणतः प्रह्वो भवेयं प्राञ्जलिस्ततः । शुभाः श्रीभट्टनाथस्य सूक्तीर्मङ्गलरूपिणीः ॥ 95॥ शठारिकलिजिस्सूक्तीश्शरणागतिवाचिकाः । श्रीवेङ्कटेशविषयाः श्रीनिवासमनःप्रियाः ॥ 96॥ तदीयप्रवरैः सार्धं गद्यं चाप्यनुसन्दधत् । श्रीभूमिनीलादेवीनां दिव्यहस्तोपलालितौ ॥ 97॥ शरण्यौ चाशरण्यानां शङ्खचक्रादिचिह्नितौ । विलासविक्रमक्रान्तत्रैलोक्यौ लोकपावनौ ॥ 98॥ वन्दारुजनमन्दारौ मञ्जीरद्युतिरञ्जितौ । हंसकालङ्कृतौ दिव्यौ किङ्किणीकविभूषितौ ॥ 99॥ पारिजातादिकुसुमैः सूरिभिश्चार्चितौ सदा । श्रीमच्छठारिकलिजिच्छ्रीरामानुजयोगिभिः ॥ 100॥ प्राप्यप्रापकभावेन प्रपन्नौ परभक्तितः । सेवेय श्रीनिवासस्य चरणौ जलजोपमौ ॥ 101॥ सौवर्णकाहलाकारे जङ्घे सर्वमनोहरे । समानसंनिवेशं च चारुजानुयुगं तथा ॥ 102॥ कदलीकाण्डकान्तोरुयुगलं चातिसुन्दरम् । दिव्यपीताम्बराश्लिष्टं दीप्रकाञ्चीगुणोज्ज्वलम् ॥ 103॥ कटीतटं च रुचिरं कान्तखड्गविराजितम् । वन्दारुभववाराशिकटीदघ्नत्वसूचकम् ॥ 104॥ करं वामं कटिन्यस्तं कनत्कङ्कणभूषणम् । वैकुण्ठमेतद्धामेति व्यञ्जकं दक्षिणं करम् ॥ 105॥ लावण्यनिम्नगावर्तनाभिं चापि तनूदरम् । इन्दिरामन्दिरं वक्षश्चन्द्रचन्दनचर्चितम् ॥ 106॥ विहरन्तीं श्रियं तत्र वेङ्कटाचलनायकाम् । ग्रीवां च कम्बुवत्कान्तां ग्रैवेयकविभूषिताम् ॥ 107॥ समस्तशोकशमनं चन्द्रकान्तं तदाननम् । शुचिस्मितं सुन्दरोष्टं शोभनाधरपल्लवम् ॥ 108॥ सुकपोलौ सुनासां च सुन्दरभ्रूलतायुगम् । दयाकञ्चुकितापाङ्गैर्दृष्टादृष्टफलप्रदे ॥ 109॥ दिव्याम्बुजदलाकारे दीर्घे दिव्ये च लोचने । तथा करयुगा दञ्चच्छङ्खचक्रे सदोज्ज्वले ॥ 110॥ करयुगो उन्नतांसयुगालम्बिलसन्मकरकुण्डले । उदग्रकर्णचापौ चाप्युल्लसत्कर्णपूरके ॥ 111॥ रम्ये ललाटे विलसदूर्ध्वपुण्ड्रं ललाटिकाम् । लसद्रत्नकिरीटं च जगन्नाथत्वसूचकम् ॥ 112॥ एवं सर्वाङ्गसौन्दर्यमियतारहितं प्रभुम् । आपादमौलिलावण्यमखिलाभरणादिकम् ॥ 113॥ समस्तार्तिहरं सद्यस्सौख्यदं च पृथक् पृथक् । अनुभूयानुभूयाहमाप्नुयां प्रीतिमुत्तमाम् ॥ 114॥ सर्वाङ्गसुन्दरं पुंसां दृष्टिचित्तापहारिणम् । महनीयोपवीतेन वैजयन्त्यादिभूषितम् ॥ 115॥ हारकेयूरकटकैरन्यैराभरणोत्तमैः । माल्यैश्चन्दनपुन्नागमालतीकुसुमाञ्चितैः ॥ 116॥ चम्पक अन्यैः कमलकल्हारैरसङ्ख्येयैरलङ्कृतम् । सौशील्याश्रितवात्सल्यसौलभ्यादिगुणार्णवम् ॥ 117॥ वेदान्तवेद्यविभवं विधिरुद्रादिसेवितम् । चिन्तामणिमशेषाणां शेषाचलशिरोमणिम् ॥ 118॥ श्रीभूनीलाकुचमणिं देवदेवशिखामणिम् । वैकुण्ठनाथं मन्नाथं वासुदेवमिवापरम् ॥ 119॥ वेङ्कटाचलशृङ्गाग्रंविहाररसिकं हरिम् । पश्यन् पश्यन्प्रसन्नात्मा भवेयं नित्यकिङ्करः ॥ 120॥ इत्थं श्रीवेङ्कटेशस्य सेवाक्रमपरां शुभाम् । गार्ग्यश्रीशठजिद्दाससूक्तिं श्रुतिसुखावहाम् ॥ 121॥ प्राप्यां च प्रार्थनारूपामनुसन्दधतोऽन्वहम् । लभन्ते श्रीनिवासस्य नित्यसेवामनुत्तमाम् ॥ 122॥ ॥ श्रीघनगुरवेनमः ॥ ॥ इति वेङ्कटेशसेवाक्रमः ॥ ## Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com From a telugu book veNkaTeshakAvyakalApa \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}