% Text title : varAhastotram % File name : varAhastotram.itx % Category : vishhnu, dashAvatAra, stotra, vyAsa % Location : doc\_vishhnu % Author : Maharshi Vyas in Bhagavat Purana % Proofread by : Dinesh Agarwal dinesh.garghouse at gmail.com, NA % Description-comments : From Bhagavatapurana, 3.13.35-3.13.46 % Latest update : July 12, 2012 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. varAhastotram ..}## \itxtitle{.. varAhastotram ..}##\endtitles ## shrI gaNeshAya namaH || R^iShaya UchuH || jitaM jitaM te.ajita yaj~nabhAvanA trayIM tanuM svAM paridhunvate namaH | yadromagarteShu nililyuradhvarAstasmai namaH kAraNasUkarAya te || 1|| rUpaM tavaitannanu duShkR^itAtmanAM durdarshanaM deva yadadhvarAtmakam | ChandAMsi yasya tvachi barhiromasvAjyaM dR^ishi tva~NghriShu chAturhotram || 2|| sruktuNDa AsItsruva Isha nAsayoriDodare chamasAH karNarandhre | prAshitramAsye grasane grahAstu te yachcharvaNaM te bhagavannagnihotram || 3|| dIkShAnujanmopasadaH shirodharaM tvaM prAyaNIyodayanIyadaMShTraH | jihvA pravargyastava shIrShakaM kratoH sabhyAvasathyaM chitayo.asavo hi te || 4|| somastu retaH savanAnyavasthitiH saMsthAvibhedAstava deva dhAtavaH | satrANi sarvANi sharIrasandhistvaM sarvayaj~nakraturiShTibandhanaH || 5|| namo namaste.akhilayantradevatAdravyAya sarvakratave kriyAtmane | vairAgyabhaktyAtmajayAnubhAvitaj~nAnAya vidyAgurave namo namaH || 6|| daMShTrAgrakoTyA bhagavaMstvayA dhR^itA virAjate bhUdhara bhUH sabhUdharA | yathA vanAnniHsarato datA dhR^itA mata~Ngajendrasya sapatrapadminI || 7|| trayImayaM rUpamidaM cha saukaraM bhUmaNDalenAtha datA dhR^itena te | chakAsti shR^i~NgoDhaghanena bhUyasA kulAchalendrasya yathaiva vibhramaH || 8|| saMsthApayainAM jagatAM satasthuShAM lokAya patnImasi mAtaraM pitA | vidhema chAsyai namasA saha tvayA yasyAM svatejo.agnimivAraNAvadhAH || 9|| kaH shraddadhItAnyatamastava prabho rasAM gatAyA bhuva udvibarhaNam | na vismayo.asau tvayi vishvavismaye yo mAyayedaM sasR^ije.ativismayam || 10|| vidhunvatA vedamayaM nijaM vapurjanastapaHsatyanivAsino vayam | ## var ## jayam saTAshikhoddhUtashivAmbubindubhirvimR^ijyamAnA bhR^ishamIsha pAvitAH || 11|| sa vai bata bhraShTamatistavaiSha te yaH karmaNAM pAramapArakarmaNaH | yadyogamAyAguNayogamohitaM vishvaM samastaM bhagavan vidhehi sham || 12|| iti shrImadbhAgavatapurANAntargataM varAhastotraM sampUrNam || ## \medskip\hrule\medskip From Bhagavatapurana, 3.13.35-3.13.46 Proofread by Dinesh Agarwal dinesh.garghouse at gmail.com, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}