श्रीवामनस्तोत्रम्

श्रीवामनस्तोत्रम्

(अनुष्टुप्छन्दः) पयोव्रतस्य माहात्म्यं दर्शितुं योह्यवातरत् । वन्दे तं सच्चिदानन्दं वामनं विष्णुरूपिणम् ॥ १॥ अहं भक्तवशोस्म्येतद्दर्शितुं योदितेस्सुतः । वन्दे तं सच्चिदानन्दं वामनं विष्णुरूपिणम् ॥ २॥ पद्भ्यां व्याप्तं हि त्रैलोक्यं माहात्म्यँ स्वं व्यदर्शयत् । वन्दे तं सच्चिदानन्दं वामनं विष्णुरूपिणम् ॥ ३॥ महत्वेऽपि महान्यद्वदणीयान् यो ह्यणीयसः । वन्दे तं सच्चिदानन्दं वामनं विष्णुरूपिणम् ॥ ४॥ बलिर्यस्य कृपापात्रः कृत्वैवात्मनिवेदनम् । वन्दे तं सच्चिदानन्दं वामनं विष्णुरूपिणम् ॥ ५॥ दर्शितं येन सुप्रीत्या श्रेष्ठमात्मनिवेदनम् । वन्दे तं सच्चिदानन्दं वामनं विष्णुरूपिणम् ॥ ६॥ अद्यापि द्वारपालो यो बलेर्भक्तिवशः प्रभुः । वन्दे तं सच्चिदानन्दं वामनं विष्णुरूपिणम् ॥ ७॥ निर्गुणे निष्क्रियो यो हि सगुणस्य क्रियोऽपि सन् । वन्दे तं सच्चिदानन्दं वामनं विष्णुरूपिणम् ॥ ८॥ ॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरू भगवान श्रीधरस्वामीमहाराजविरचितं श्रीवामनस्तोत्रं सम्पूर्णम् ॥
% Text title            : Shri Vamana Stotram
% File name             : vAmanastotramshrIdharasvAmI.itx
% itxtitle              : vAmanastotram (shrIdharasvAmIvirachitam payovratasya mAhAtmyaM darshituM yohyavAtarat)
% engtitle              : vAmanastotram
% Category              : vishhnu, shrIdharasvAmI, dashAvatAra, stotra. aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : shrIdharasvAmI stotraratnAkara
% Indexextra            : (Marathi, Collection 1, 2)
% Acknowledge-Permission: Upendra Shripad Dasare, https://shridharamrut.com
% Latest update         : November 8, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org