% Text title : Mahabalikritam Sudarshana Stotram % File name : sudarshanastotraMmahAbalikRRitam.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : from Vishnudharma Upapurana. Adhyaya 78 % Latest update : December 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mahabalikritam Sudarshana Stotram ..}## \itxtitle{.. mahAbalikR^itaM sudarshanastotram ..}##\endtitles ## बलिरुवाच \- अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः । नमामि चक्रिणश्चक्रं करसङ्गि सुदर्शनम् ॥ 50॥ सहस्रमिव सूर्याणां सङ्घातं विद्युतामिव । कालाग्निमिव यच्चक्रं तद्विष्णोः प्रणमाम्यहम् ॥ 51॥ दुष्टराहुगलच्छेदशोणितारुणतारकम् । तन्नमामि हरेश्चक्रं शतनेमि सुदर्शनम् ॥ 52॥ यस्यारकेषु शक्राद्या लोकपाला व्यवस्थिताः । तदन्तर्वसवो रुद्रास्तथैव मरुतां गणाः ॥ 53॥ धारायां द्वादशादित्याः समस्ताश्च हुताशनाः । धाराजालेऽब्धयः सर्वे नाभिमध्ये प्रजापतिः ॥ 54॥ समस्तनेमिष्वखिला यस्य विद्याः प्रतिष्ठिताः । यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः ॥ 55॥ यद्भ्रमत्सुरसङ्घानां तेजसः परिबृंहणं दैत्यौजसां च नाशाय तन्नमामि सुदर्शनं भ्रमन्मतमहावेगविभ्रान्ताखिलखेचरं तन्नमामि हरेश्चक्रमनन्तारं सुदर्शनं नक्षत्रवद्वह्निकणव्याप्तं कृत्स्नं नभस्तलं तन्नमामि हरेश्चक्रं करसङ्गि सुदर्शनं स्वभावतेजसा युक्तं यदर्काग्निमयं महत् । विशेषतो हरेर्गत्वा सर्वदेवमयं करम् ॥ 57॥ दुर्वृत्तदैत्यमथनं जगतः परिपालकम् । तन्नमामि हरेश्चक्रं दैत्यचक्रहरं परम् ॥ 58॥ करोतु मे सदा शर्म धर्मतां च प्रयातु मे । प्रसादसुमुखे कृष्णे तस्य चक्रं सुदर्शनम् ॥ 59॥ स्वभावतेजसा युक्तं मध्याह्नार्कसमप्रभं प्रसीद संयुगेऽरीणां सुदर्शनसुदर्शनम् । विद्युज्ज्वालामहाकक्षं दहान्तर्मम यत्तमः ॥ 60॥ जहि नो विषयग्राहि मनो ग्रहविचेष्टितम् । विस्फोटयाखिलां मायां कुरुष्व विमलां मतिम् ॥ 61॥ एवं संस्थूयमानं तद्वह्निपिण्डोपमं महत् । बभूव प्रकटं चक्रं दैत्यचक्रपतेस्तदा ॥ 62॥ ददर्श स महाबाहुः प्रभामण्डलदुर्दृशम् । अग्निज्वालागतं ताम्रं तप्तचक्रमिवापरम् ॥ 63॥ भ्रमतस्तस्य चक्रस्य नाभिमध्ये महीपते । त्रैलोक्यमखिलं दैत्यो दृष्टवान्भूर्भुवादिकम् ॥ 64॥ मेर्वादीनखिलाञ्छैलान्गङ्गाद्याः सरितस्तथा । क्षीराब्धिप्रमुखांश्चाब्धीन्द्वीपाञ्जम्ब्वादिसंज्ञितान् ॥ 65॥ वैमानिकान्सगन्धर्वान्सूर्यादींश्च तथा ग्रहान् । नक्षत्रतारकाकाशं शक्रादींश्च दिवौकसः ॥ 66॥ रुद्रादित्यांश्च मरुतां साध्यानां च महीपते । सन्निधानं निरीक्ष्यासौ दैत्यानां विस्मितोऽभवत् ॥ 67॥ ततः प्रणम्यार्तिहरं सुराणामपारसारं परमायुधं हरेः । नमो नमस्तेऽस्त्विति दैत्यराजः प्रोवाच भूयोऽपि नमो नमस्ते ॥ 68॥ यन्नोऽशुभं चेतसि वायुवेग यन्नोऽशुभं वाचि हुताशनोत्थ । यच्चाशुभं कायकृतं हरेस्तद्वरायुधं त्वं प्रशमं नयाशु ॥ 69॥ प्रसीद सत्कारकृतं ममाघं प्रयातु ते नाशमनन्तवीर्य । सतां च सन्मार्गवतां मनांसि स्थिरीभवन्त्वच्युतपादयुग्मे ॥ 70॥ इति विष्णुधर्मेषु अष्टसप्ततितमोऽध्यायान्तर्गतं महाबलिकृतं sudarshanastotram | ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}