% Text title : sudarshanakavacham 5 % File name : sudarshanakavacham4.itx % Category : vishhnu, kavacha % Location : doc\_vishhnu % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : April 12, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIsudarshanakavacham 5 ..}## \itxtitle{.. shrIsudarshanakavacham 5 ..}##\endtitles ## asya श्रीसुदर्शनकवचमहामन्त्रस्य अहिर्बुध्न्य ऋषिः । अनुष्टुप् छन्दः । सुदर्शनरूपी परमात्मा देवता । सहस्रारं इति बीजम् । सुदर्शनं इति शक्तिः । चक्रराडिति कीलकम् । मम सर्वरक्षार्थे जपे विनियोगः । OM आचक्राय स्वाहा \- अङ्गुष्ठाभ्यां नमः । हृदयाय नमः । OM विचक्राय स्वाहा \- तर्जनीभ्यां नमः । शिरसे स्वाहा । OM सुचक्राय स्वाहा \- मध्यमाभ्यां नमः । शिखायै वषट् । OM धीचक्राय स्वाहा \- अनामिकाभ्यां नमः । कवचाय हुम् । OM ज्वालाचक्राय स्वाहा \- कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् । OM सुचक्राय स्वाहा \- करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बधः । ध्यानम्\- शङ्खं शार्ङ्गं सुखेटं हलपरशुगदापाशमन्तर्दधाने सव्ये वामेऽ थ चक्रेऽप्यसिमुसललसद्वज्रहस्तं त्रिशूलम् । ज्वालाकेशं च पाशं ज्वलदनलशिखा विद्युदृङ्गपडलस्थं प्रत्यालीढं त्रिणेत्रं पुरगणमथनं भावये मन्त्रराजम् ॥ मूलमन्त्रं\- OM श्रीं ह्रीं क्लीं सहस्रार हुं फट् स्वाहा । OM मस्तकं मे सहस्रारं पातु फालं सुदर्शनम् । भ्रूमध्ये चक्रराट् पातु नेत्रेऽग्न्यर्केन्दुलोचनः ॥ 1॥ कर्णौ वेदस्तवः पातु घ्राणं पातु विभीषणः । महादेवः कपोलं मे चक्षू रुद्रो वरप्रदः ॥ 2॥ दन्तान् पातु जगद्वन्द्यो रसनां मम सर्वदः । सर्वविद्यां नृपः पातु गिरं वागीश्वरोऽवतु ॥ 3॥ वीरसिंहो मुखं पातु चिबुकं भक्तवत्सलः । सर्वदा पृष्ठदेशे मे देवानामभयप्रदः ॥ 4॥ नाभिं षट्कोणगः पातु घण्टारावः कटिं तथा । ऊरू पातु महाशूरो जानुनी भीमविक्रमः ॥ 5॥ जघे पातु महावेगो गुल्फावदितिरञ्जनः । पातु पादतलद्वन्द्वं विश्वभारो निरन्तरम् ॥ 6॥ सुदर्शननृसिंहो मे शरीरं पातु सर्वदा । पातु सर्वाङ्गकान्तिं मे कल्पान्ताग्निसमप्रभः ॥ 7॥ मम सर्वाङ्गरोमाणि ज्वालाकेशस्तु रक्षतु । अन्तर्बहिश्च मे पातु विश्वात्मा सर्वतोमुखः ॥ 8॥ रक्षाहीनं च यत्स्थानं प्रचण्डस्तत्र रक्षतु । सर्वतो दिक्षु मे पातु ज्वालासाहस्रसंस्तुतम् ॥ 9॥ इति सौदर्शनं दिव्यं कवचं सर्वकामदम् । सर्वपापोपशमनं सर्वव्याधिनिवारणम् ॥ 10॥ सर्वशत्रुक्षयकरं सर्वमङ्गलदायकम् । त्रिसन्ध्यं जपतां नॄणां सर्वदा सर्वकामदम् ॥ 11॥ प्रातरुत्थाय यो भक्त्या पठेदेतत्सदा नरः । तस्य कार्येषु सर्वेषु विघ्नः कोऽपि न जायते ॥ 12॥ यक्षराक्षसवेतालपिशाचाश्च विनायकः । शाकिनी डाकिनी माला कालिका चण्डिकादयः ॥ 13 भूतप्रेतपिशाचाश्च येऽन्ये दुष्टग्रहा अपि । कवचस्य प्रभावेन दृष्टिमात्रेण तेऽखिलाः ॥ 14॥ पलायन्ते यथा नागाः पक्षिराजस्य दर्शनात् । अस्यायुतं पुरश्चर्या दशांशं तिलसर्पिषा ॥ 15॥ हवनं तत्समं चैव तर्पणं गन्धवारिणा । पुष्पाञ्जलिं दशांशेन मृष्टान्नैः सुघृतप्लुतैः ॥ 16॥ चतुर्विंशद्विजा भोज्यास्ततः कार्याणि साधयेत् । विन्यस्य जवनो धीरो युद्धार्थं योऽधिगच्छति ॥ 17॥ क्षणाज्जित्वाऽखिलान् शत्रून् विजयी भवति ध्रुवम् । मन्त्रिताम्बु त्रिवारं वै पिबेत्सप्तदिनावधि ॥ 18॥ व्याधयः प्रशमं यान्ति सकलाः कुक्षिसम्भवाः । मुखरोगाक्षिरोगाणां नाशनं परमं मतम् ॥ 19॥ भीतानामभिषेकाच्च महाभयनिवारणम् । सप्ताभिमन्त्रितानेन तुलसीमूलमूत्तिका ॥ 20॥ लिम्पेन्नश्यन्ति तद्रोगाः सप्त कृच्छ्रादयोऽखिलाः । ललाटे तिलकं नृणां मोहनं सर्ववश्यकृत् ॥ 21॥ परेषां मन्त्रतन्त्रादि नाशनं परमं मतम् । अग्निसर्पादिसर्वेषां विषाणां हरणं परम् ॥ 22॥ सौवर्णे राजते वापि पत्रे भूर्जादिकेऽपि वा । लिखित्वा पूजयेद्भक्त्या स श्रीमान्भवति धुवम् ॥ 23॥ बहुना किमिहोक्तेन यद्यद्वाञ्छति मानवः । सकलं प्राप्नुयादस्य कवचस्य प्रभावतः ॥ 24॥ इति सुदर्शनकवचं 4 समाप्तम् । ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}