% Text title : Collected prayers by Raghunatha Dasa Goswami Stavavali % File name : stavAvalI.itx % Category : vishhnu, raghunAthadAsagosvAmin, krishna, stavAvalI, sangraha, vishnu, stava % Location : doc\_vishhnu % Author : RaghunathadAsagosvAmi % Transliterated by : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net % Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira % Latest update : March 15, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Collected prayers by Raghunatha Dasa Goswami Stavavali ..}## \itxtitle{.. stavAvalIsa~NgrahaH ..}##\endtitles ## ## Contents ## anukramaNikA ##stavAvalIsangraha ## stavAvalIsa~NgrahaH ##Shachisunvashtakam ## shachIsUnvaShTakam ##Shri Gaurangastavakalpataruh ## shrIgaurA~NgastavakalpataruH ##Manahshiksha ## manaHshikShA ##Shri Raghunathadasagosvaminah Prarthana ## shrIraghunAthadAsagosvAminaH prArthanA ##Govardhanashrayadashakam ## govardhanAshrayadashakam ##Govardhanavasaprarthanadashakam ## govardhanavAsaprArthanAdashakam ##Radhakundashtakam ## rAdhAkuNDAShTakam ##Shri Vilapakusumanjalih ## shrIvilApakusumA~njaliH ##Vrajavilasastava ## vrajavilAsastava ##Shri Radhikayah Premapurabhidhastotram ## shrIrAdhikAyAH premapUrAbhidhastotram ##Shri Shrigranthakartuh Prarthana ## shrIshrIgranthakartuH prArthanA ##Svaniyamadashakam ## svaniyamadashakam ##Shriradhikashtottarashatanamastotram ## shrIrAdhikAShTottarashatanAmastotram ##Radhikashtakam ## rAdhikAShTakam raghunAthadAsagosvAmi ##Premambhojamarandastavarajah ## premAmbhojamarandastavarAjaH ##Svasankalpaprakashastotram ## svasa~NkalpaprakAshastotram ##Shri Shriradhakrishnojjvalakusumakelih ## shrIshrIrAdhAkR^iShNojjvalakusumakeliH ##Prarthanamritastotram ## prArthanAmR^itastotram ##Navashtakam ## navAShTakam ##Shri Gopalarajastotra ## shrIgopAlarAjastotram ##Shri Madanagopalastotram ## shrImadanagopAlastotram ##Shri Vishakhanandabhidhastotram ## shrIvishAkhAnandAbhidhastotram ##Shri Mukundashtakam ## shrImukundAShTakam ##Utkanthadashakam ## utkaNThAdashakam ##Shri Navayuvadvandvadidrikshashtakam ## shrInavayuvadvandvadidR^ikShAShTakam ##Abhishtaprarthanashtakam ## abhIShTaprArthanAShTakam ##Shri Dananirvartanakundashtakam ## shrIdAnanirvartanakuNDAShTakam ##Shri Prarthanashrayachaturdashakam ## shrIprArthanAshrayachaturdashakam ##Abhishtasuchanam ## abhIShTasUchanam \chapter{##Shachisunvashtakam ## .. shachIsUnvaShTakam ..} harirdR^iShTvA goShThe mukuragatamAtmAnamatulaM svamAdhuryaM rAdhapriyatarasakhIvAptumabhitaH | aho gauDe jAtaH prabhuraparagauraikatanubhAk shachIsUnuH kiM me nayanasaraNIM yAsyati padam || 1|| purIdevayAntaHpraNayamadhunA snAnamadhuro muhurgovindodyadvishadaparicharyArchitapadaH | svarUpasya prANArbudaparicharyArchitapadaH shachIsUnuH kiM me nayanasaraNIM yAsyati padam || 2|| dadhAnaH kaupInaM tadupari bahirvastramaruNaM prakANDo hemAdridyutibhirabhitaH sevitatanuH | mudA gAyannuchchairnijamadhuranAmAvalimasau shachIsUnuH kiM me nayanasaraNIM yAsyati padam || 3|| anAvedyAM pUrvairapi munigaNairbhaktinipuNaiH shrutergUDhAM premojjvalarasaphalAM bhaktilatikAm | kR^ipAlustAM gauDe prabhu atikR^ipAbhiH prakaTaya\- nshachIsUnuH kiM me nayanasaraNIM yAsyati padam || 4|| nijatve gauDIyAnjagati parigR^ihya prabhurimA\- nhare kR^iShNetyevaM gaNanavidhinA kIrtayata bhoH | iti prAyAM shikShAM charaNamadhupebhyaH paridisha\- nshachIsUnuH kiM me nayanasaraNIM yAsyati padam || 5|| puraH pashyannIlAchalapatimurupremanivahaiH kSharannetrAmbhobhiH snapitanijadIrghojjvalatanuH | sadA tiShThandeshe praNayigaruDastambhacharame shachIsUnuH kiM me nayanasaraNIM yAsyati padam || 6|| mudA dantari dR^iShTvA dyutivijitabandhUkamadharaM karaM kR^itvA vAmaM kaTinihitamanyaM parilasan| samutthApya premNAgaNitapulako nR^ityakutukI shachIsUnuH kiM me nayanasaraNIM yAsyati padam || 7|| sarottIrArAme virahavidhuro gokulavidho\- rnadImanyAM kurvannayanajaladhArAvitatibhiH | muhurmUrchChAM gachChanmR^itakamiva vishvaM virachaya\- nshachIsUnuH kiM me nayanasaraNIM yAsyati padam || 8|| shachIsUnorasyAShTakamidamabhIShTaM virachaya\- nsadA dainyodrekAdativishadabuddhiH paThati yaH | prakAmaM chaitanyaH prabhuratikR^ipAveshavivashaH pR^ithupremAmbhodhau prathitarasade majjayati tam || 9|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIshachIsUnvaShTakaM sampUrNam | \chapter{##Shri Gaurangastavakalpataruh ## .. shrIgaurA~NgastavakalpataruH ..} gatiM dR^iShTvA yasya pramadagajavarye.akhilajanA mukhaM cha shrIchandropari dadhati thUtkAranivaham | svakAntyA yaH svarNAchalamadharayachChIdhu cha vacha\- stara~NgairgaurA~Ngo hR^idaya udayanmAM madayati || 1|| ala~NkR^ityAtmAnaM navavividharatnairiva vala dvivarNatvastambhAsphuTavachanakampAshrupulakaiH | hasansvidyannR^ityanshitigiripaternirbharamude puraH shrIgaurA~Ngo hR^idaya udayanmAM madayati || 2|| rasollAsaistiryaggatibhirabhito vAribhiralaM dR^ishoH si~nchanlokAnaruNajalayantratvamitayoH | mudA dantairdR^iShTvA madhuramadharaM kampachalitai\- rnaTanshrIgaurA~Ngo hR^idaya udayanmAM madayati || 3|| kvachinmishrAvAse vrajapatisutasyoruvirahA\- tshlathachChrIsandhitvAddadhadadhikadairghyaM bhujapadoH | luThanbhUmau kAkvA vikalavikalaM gadgadavachA rudanshrIgaurA~Ngo hR^idaya udayanmAM madayati || 4|| anudghATya dvAratrayamuru cha bhittitrayamaho vila~NghyochchaiH kAli~Ngikasurabhimadhye nipatitaH | tanUdyatsa~NkochAtkamaTha iva kR^iShNoruvirahA\- dvirAjangaurA~Ngo hR^idaya udayanmAM madayati || 5|| svakIyasya prANArbudasadR^ishagoShThasya virahA\- tpralApAnunmAdAtsatatamati kurvanvikaladhIH | dadhadbhittau shashvadvadanavidhugharSheNa rudhiraM kShAtotthaM gaurA~Ngo hR^idaya udayanmAM madayati || 6|| kva me kAntaH kR^iShNastvaritamiha taM lokaya sakhe tvameveti dvArAdhipamabhivadannunmada iva | drutaM gachCha draShTuM priyamiti taduktena dhR^itata\- dbhujAntargaurA~Ngo hR^idaya udayanmAM madayati || 7|| samIpe nIlAdreshchaTakagirirAjasya kalanA\- daye goShThe govardhanagiripatiM lokitumitaH | vrajannasmItyuktvA pramada iva dhAvannavadhR^ito gaNaiH svairgaurA~Ngo hR^idaya udayanmAM madayati || 8|| alaM dolAkhelAmahasi varatanmaNDapatale svarUpeNa svenAparanijagaNenApi militaH | svayaM kurvannAmnAmatimadhuragAnaM murabhidaH sara~Ngo gaurA~Ngo hR^idaya udayanmAM madayati || 9|| dayAM yo govinde garuDa iva lakShmIpatiralaM purIdeve bhaktiM ya iva guruvarye yaduvaraH | svarUpe yaH snehaM giridhara iva shrIlasubale vidhatte gaurA~Ngo hR^idaya udayanmAM madayati || 10|| mahAsampaddAvAdapi patitamuddhR^itya kR^ipayA svarUpe yaH svIye kujanamapi mAM nyasya muditaH | urogu~njAhAraM priyamapi cha govardhanashilAM dadau me gaurA~Ngo hR^idaya udayanmAM madayati || 11|| iti shrIgaurA~NgodgatavividhasadbhAvakusuma prabhAbhrAjatpadyAvalilalitashAkhaM suratarum | muhuryo.atishraddhauShadhivarabalatpAThasalilai\- ralaM si~nchedvindetsarasagurutallokanaphalam || 12|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIgaurA~NgastavakalpataruH samAptaH | \chapter{##Manahshiksha ## .. manaHshikShA ..} gurau goShThe goShThAlayiShu sujane bhUsuragaNe svamantre shrInAmni vrajanavayuvadvandvasmaraNe | (dvandvasharaNe) sadA dambhaM hitvA kuru ratimapUrvAmatitarA\- maye svAntarbhrAtashchaTubhirabhiyAche dhR^itapadaH || 1|| na dharmaM nAdharmaM shrutigaNaniruktaM kila kuru vraje rAdhAkR^iShNaprachuraparicharyAmiha tanu | shachIsUnuM nandIshvarapatisutatve guruvaraM mukundapreShThatve smara paramajasraM nanu manaH || 2|| yadIchCherAvAsaM vrajabhuvi sarAgaM pratijanu\- ryuvadvandvaM tachchetparicharitumArAdabhilaSheH | svarUpaM shrIrUpaM sagaNamiha tasyAgrajamapi sphuTaM premNA nityaM smara nama tadA tvaM shR^iNu manaH || 3|| asadvArtAveshyA visR^ija matisarvasvaharaNIH kathAmuktivyAghryA na shR^iNu kila sarvAtmagilanIH | api tyaktvA lakShmIpatiratimito vyomanayanIM vraje rAdhAkR^iShNau svaratimaNidau tvaM bhaja manaH || 4|| asachcheShTAkaShTapradavikaTapAshAlibhiriha prakAmaM kAmAdiprakaTapathapAtivyatikaraiH | gale baddhvA hanye.ahamiti bakabhidvartmapagaNe kuru tvaM phutkArAnavati sa yathA tvAM mana itaH || 5|| are chetaH prodyatkapaTakuTinATIbharakhara\- kSharanmUtre snAtvA dahasi kathamAtmAnamapi mAm | sadA tvaM gAndharvAgiridharapadapremavilasa\- tsudhAmbhodhau snAtvA tvamapi nitarAM mAM cha sukhaya || 6|| (svamapi) pratiShThAshA dhR^iShTA shvapacharamaNI me hR^idi naTe\- tkathaM sAdhupremA spR^ishati shuchiretannanu manaH | sadA tvaM sevasva prabhudayitasAmantamatulaM yathA tvAM niShkAshya tvaritamiha taM veshayati saH || 7|| yathA duShTatvaM me davayati shaThasyApi kR^ipayA yathA mahyaM premAmR^itamapi dadAtyujjvalamasau | yathA shrIgAndharvAbhajanavidhaye prerayati mAM tathA goShThe kAkvA giridharamiha tvaM bhaja manaH || 8|| madIshAnAthatve vrajavipinachandraM vrajavane\- shvarIM tannAthatve tadatulasakhItve tu lalitAm | (mannAthatve) vishAkhAM shikShAlIvitaraNagurutve priyasaro\- girIndrau tatprekShAlalitaratidatve smara manaH || 9|| ratiM gaurIlIle api tapati saundaryakiraNaiH shachIlakShmIsatyAH paribhavati saubhAgyavalanaiH | vashIkAraishchandrAvalimukhanavInavrajasatIH kShipatyArAdyA tAM haridayitarAdhAM bhaja manaH || 10|| samaM shrIrUpeNa smaravivasharAdhAgiribhR^ito\- rvraje sAkShAtsevAlabhanavidhaye tadguNayujoH | tadijyAkhyAdhyAnashravaNanatipa~nchAmR^itamidaM dhayannItyA govardhanamanudinaM tvaM bhaja manaH || 11|| manaHshikShAdaikAdashakavarametanmadhurayA girA gAyatyuchchaiH samadhigatasarvArthayati yaH | sayUthaH shrIrUpAnuga iha bhavangokulavane jano rAdhAkR^iShNAtulabhajanaratnaM sa labhate || 12|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIprArthanAmR^itastotraM sampUrNam | \chapter{##Shri Raghunathadasagosvaminah Prarthana ## .. shrIraghunAthadAsagosvAminaH prArthanA ..} prAtaH pItapaTe kuchopariruShA ghUrNAbhare lochane bimbauShThe pR^ithu vIkShate jaTilayA sandR^ishyamAne muhuH | vAchA yuktijuShA mR^iShA lalitayA tAM sa.npratArya krudhA dR^iShTvemaM hR^idi bhIShitA stutavatI rAdhA dhruvaM pAtu vaH || 1|| pIkapaTuravavAdyairbhR^i~Ngajha~NkAragAnaIH sphuradatulakuDu~NgakroDara~Nge sara~Ngam | smarasadasi kR^itodyannR^ityataH shrAntagAtraM vrajanavayuvayugmaM nartakaM vIjayAni || 2|| kuhUkaNThIkaNThAdapi kamanakaNThI mayi puna\- rvishAkhA gAnasyApi cha ruchirashikShAM praNayatu | yathAhaM tenaitadyuvayugalamullAsya sagaNA\- llabhe rAse tasmAnmaNipradakahArAniha muhuH || 3|| kAntyA nindantamudyajaladharanichayaM taptakArtasvabhAvaM vAso bibhrANamIShatsmitaruchiramukhAmbhojamAkalpitA~Ngam | vAmA~Nke rAdhikAM tAM prathamarasakalAkelisaubhAgyamattaM Ali~NgyAlApabha~NgyA vrajapatitanayaM smerayantaM smarAmi || 4|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIraghunAthadAsagosvAminaH prArthanA samAptA | \chapter{##Govardhanashrayadashakam ## .. govardhanAshrayadashakam ..} saptAhaM murajitkarAmbujaparibhrAjatkaniShThA~Nguli prodyadvalguvarAtakoparimilanmugdhadvirepho.api yaH | pAthaHkShepakashakranakramukhataH kroDe vrajaM drAg apA\- tkastaM gokulabandhavaM girivaraM govardhanaM nAshrayet || 1|| indratve nibhR^itaM gavAM suranadItoyena dInAtmanA shakreNAnugatA chakAra surabhiryenAbhiShekaM hareH | yatkachChe.ajani tena nanditajanaM govindakuNDaM kR^itI kastaM gonikarendrapaTTashikharaM govardhanaM nAshrayet || 2|| svardhunyAdivareNyatIrthagaNato hR^idyAnyajasraM hareH sIribrahmaharApsaraHpriyakatatshrIdAnakuNDAnyapi | premakShemaruchipradAni parito bhrAjanti yasya vratI kastaM manyamunIndravarNitaguNaM govardhanaM nAshrayet || 3|| jyotsnAmokShaNamAlyahArasumanogaurIbalAridhvajA gAndharvAdisarAMsi nirjharagiriH shR^i~NgArasiMhAsanam | gopAlo.api haristhalaM harirapi sphUrjanti yatsarvataH kastaM gomR^igapakShivR^ikShalalitaM govardhanaM nAshrayet || 4|| ga~NgAkoTyadhikaM bakAripadajAriShTArikuNDaM vaha\- nbhaktyA yaH shirasA natena satataM preyAnshivAdapyabhUt | rAdhAkuNDamaNiM tathaiva murajitprauDhaprasAdaM dadhA\- tpreyaHstavyamano.abhavatka iha taM govardhanaM nAshrayet || 5|| yasyAM mAdhavanAviko rasavatImAdhAya rAdhAM tarau madhye cha~nchalakelipAtavalanAttrAsaiH stuvatyAstataH | svAbhiShThaM paNamAdadhe vahati sA yasminmanojAhnavI kastaM tannavadampatipratibhuvaM govardhanaM nAshrayet || 6|| rAse shrIshatavandyasundarasakhI vR^indA~nchitA saurabha bhrAjatkR^iShNarasAlabAhuvilasatkaNThI madhau mAdhavI | rAdhA nR^ityati yatra chAru valate rAsasthalI sA parA yasminsa sukR^itI tamunnatamaye govardhanaM nAshrayet || 7|| yatra svIyagaNasya vikramabhR^itA vAchA muhuH phullatoH smerakrUradR^igantavibhramasharaiH shashvanmitho viddhayoH | tadyUnornavadAnasR^iShTijakalirbha~NgyA hasanjR^imbhate kastaM tatpR^ithukelisUchanashilaM govardhanaM nAshrayet || 8|| shrIdAmAdivayasyasa~nchayavR^itaH sa~NkarShaNenollasa\- nyasmingochayachAruchAraNaparo rIrIti gAyatyasau | ra~Nge gUDhaguhAsu cha prathayati smArakriyAM rAdhayA kastaM saubhagabhUShitA~nchitatanuM govardhanaM nAshrayet || 9|| kAlindIM tapanodbhavaM girigaNAnatyunnamAchekharA\- nshrIvR^indAvipinaM janepsitadharaM nandIshvaraM chAshrayam | hitvA yaM pratipUjayanvrajakR^ite mAnaM mukundo dadau kastaM shR^i~NgikirITinaM girinR^ipaM govardhanaM nAshrayet || 10|| tasminvAsadamasya ramyadashakaM govardhanasyeha ya\- tprAdurbhUtamidaM yadIyakR^ipayA jIrNAndhavaktrAdapi | tasyodyadguNavR^indabandhurakhaNerjIvAturUpasya tat\- toShAyApyalaM bhavatTiha phalaM pakvaM mayA mR^igyate || 11|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIgovardhanavAsaprArthanAdashakaM sampUrNam | \chapter{##Govardhanavasaprarthanadashakam ## .. govardhanavAsaprArthanAdashakam ..} nijapatibhujadaNDachChatrabhAvaM prapadya pratihatamadadhR^iShToddaNDadevendragarva | atulapR^ithulashailashreNibhUpa priyaM me nijanikaTanivAsaM dehi govardhana tvam || 1|| pramadamadanalIlAH kandare kandare te rachayati navayUnordvandvamasminnamandam | iti kila kalanArthaM lagnakastaddvayorme nijanikaTanivAsaM dehi govardhana tvam || 2|| anupamamaNivedIratnasiMhAsanorvI\- ruhajharadarasAnudroNisa~NgheShu ra~NgaiH | saha balasakhibhiH sa~NkhelayansvapriyaM me nijanikaTanivAsaM dehi govardhana tvam || 3|| rasanidhinavayUnoH sAkShiNIM dAnakele\- rdyutiparimalaviddhaM shyAmavediM prakarShya | rasikavarakulAnAM modamAsphAlayanme nijanikaTanivAsaM dehi govardhana tvam || 4|| haridayitamapUrvaM rAdhikAkuNDamAtma\- priyasakhamiha kaNThe narmaNAli~Ngya guptaH | navayuvayugakhelAstatra pashyanraho me nijanikaTanivAsaM dehi govardhana tvam || 5|| sthalajalatalashaShpairbhUruhaChAyayA cha pratipadamanukAlaM hanta saMvardhayangAH | trijagati nijagotraM sArthakaM khyApayanme nijanikaTanivAsaM dehi govardhana tvam || 6|| surapatikR^itadIrghadrohato goShTharakShAM tava navagR^iharUpasyAntare kurvataiva | aghabakaripuNochchairdattamAna drutaM me nijanikaTanivAsaM dehi govardhana tvam || 7|| girinR^ipaharidAsashreNivaryetinAmA\- mR^itamidamuditaM shrIrAdhikAvaktrachandrAt | vrajanavatilakatve klptavedaiH sphuTaM me nijanikaTanivAsaM dehi govardhana tvam || 8|| nijajanayutarAdhAkR^iShNamaitrIrasAkta\- vrajanarapashupakShivrAtasaukhyaikadAtaH | agaNitakaruNatvAnmaM urIkR^itya tAntaM nijanikaTanivAsaM dehi govardhana tvam || 9|| nirupadhikaruNena shrIshachInandanena tvayi kapaTishaTho.api tvatpriyenArpito.asmi | iti khalu mama yogyAyogyatAM mAmagR^ihNa\- nnijanikaTanivAsaM dehi govardhana tvam || 10|| rasadadashakamasya shrIlagovardhanasya kShitidharakulabharturyaH prayatnAdadhIte | sa sapadi sukhade.asminvAsamAsAdya sAkShA\- chChubadayugalasevAratnamApnoti tUrNam || 11|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIgovardhanavAsaprArthanAdashakaM sampUrNam | \chapter{##Radhakundashtakam ## .. rAdhAkuNDAShTakam ..} vR^iShabhadanujanAshAnnarmadharmoktira~Ngai\- rnikhilanijasakhIbhiryatsvahastena pUrNam | prakaTitamapi vR^indAraNyarAj~nA pramodai\- stadatisurabhi rAdhAkuNDamevAshrayo me || 1|| vrajabhuvi murashatroH preyasInAM nikAmai\- rasulabhamapi tUrNaM premakalpadrumaM tam | janayati hR^idi bhUmau snAturuchchairpriyaM ya\- ttadatisurabhi rAdhAkuNDamevAshrayo me || 2|| agharipurapi yatnAdatra devyAH prasAda\- prasarakR^itakatAkShaprAptikAmaH prakAmam | anusarati yaduchaaiH snAnasevAnubandhai\- stadatisurabhi rAdhAkuNDamevAshrayo me || 3|| vrajabhuvanasudhAMshoH premabhUmirnikAmaM vrajamadhurakishorImauliratnapriyeva | parichitamapi nAmnA yA cha tenaiva tasyA\- stadatisurabhi rAdhAkuNDamevAshrayo me || 4|| api jana iha kashchidyasya sevAprasAdaiH praNayasuralatA syAttasya goShThendrasUnoH | sapadi kila madIshAdAsyapuShpaprashasyA tadatisurabhi rAdhAkuNDamevAshrayo me || 5|| taTamadhuraniku~njaH kL^iptanAmAna uchchai\- rnijaparijanavargaiH saMvibhajyAshritastaiH | madhukararutaramyA yasya rAjanti kAmyA\- stadatisurabhi rAdhAkuNDamevAshrayo me || 6|| taTabhuvi varavedyAM yasya narmAtihR^idyAM madhuramadhuravArtAM goShThachandrasya bha~NgyA | praThayati mitha IshA prANasakhyAlibhiH sA tadatisurabhi rAdhAkuNDamevAshrayo me || 7|| anudinamatira~NgaiH premamattAlisa~Nghai\- rvarasarasijagandhairhArivAriprapUrNe | viharata iha yasmindampatI tau pramattau tadatisurabhi rAdhAkuNDamevAshrayo me || 8|| avikalamati devyAshchAru kuNDAShTakaM yaH paripaThati tadIyollAsidAsyArpitAtmA | achiramiha sharIre darshayatyeva tasmai madhuripuratimodaiH shliShyamANAM priyAM tAm || 9|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM rAdhAkuNDAShTakaM shrIsampUrNam | \chapter{##Shri Vilapakusumanjalih ## .. shrIvilApakusumA~njaliH ..} tvaM rUpama~njari sakhi prathitA pure.asmi\- npuMsaH parasya vadanaM na hi pashyasIti | bimbAdhare kShatamanAgatabhartR^ikAyA yatte vyadhAyi kimu tachChukapu~Ngavena || 1|| (vasanta) sthalakamalini yuktaM garvitA kAnane.asmi\- npraNayasi varahAsyaM puShpaguchChachChalena | api nikhilalatAstAH saurabhAktAH sa mu~ncha\- nmR^igayati tava mArgaM kR^iShNabhR^i~Ngo yadadya || 2|| (mAlinI) vrajendravasatisthale vividhavallavIsa~Nkule tvameva ratima~njari prachurapuNyapu~njodayA | vilAsabharavismR^itapraNayimekhalAmArgaNe yadadya nijanAthayA vrajati nAthitA kandaram || 3|| (pR^ithvI) prabhurapi yadunandano cha eSha priyayadunandana unnataprabhAvaH | svayamatulakR^ipAmR^itAbhiShekaM mama kR^itavAMstamahaM guruM prapadye || 4|| (puShpitAgrA) yo mAM dustaragehanirjalamahAkUpAdapAraklamA\- tsadyaH sAndradayAmbudhiH prakR^ititaH svairI kR^ipArajjubhiH | uddhR^ityAtmasarojanindicharaNaprAntaM prapAdya svayaM shrIdAmodarasAchchakAra tamahaM chaitanyachandraM bhaje || 5|| (shArdUla) vairAgyayugbhaktirasaprayatnai\- rapAyayanmAmanabhIpsumandham | kR^ipAmbudhiryaH paraduHkhaduHkhI sanAtanaM taM prabhumAshrayAmi || 6|| (upajAti) atyutkaTena nitarAM virahAnalena dandahyamAnahR^idayA kila kApi dAsI | hA svAmini kShaNamiha praNayena gADhaM Akrandanena vidhurA vilapAmi padyaiH || 7|| (vasanta) devi duHkhakulasAgarodare dUyamAnamatidurgataM janam | tvaM kR^ipAprabalanaukayAdbhutaM prApaya svapadapa~NkajAlayam || 8|| (rathoddhatA) tvadalokanakAlAhidaMshaireva mR^itaM janam | tvatpAdAbjamilallAkShAbheShajairdevi jIvaya || 9|| (anuShTubh) devi te charaNapadmadAsikAM viprayogabharadAvapAvakaiH | dahyamAnatarakAyavallarIM jIvaya kShaNanirIkShaNAmR^itaiH || 10|| (rathoddhatA) svapne.api kiM sumukhi te charaNAmbujAta rAjatparAgapaTavAsavibhUShaNena | shobhAM parAmatitarAmahahottamA~NgaM bibhradbhaviShyati kadA mama sArthanAmA || 11|| (vasanta) amR^itAbdhirasaprAyaistava nUpurasi~njitaiH | hA kadA mama kalyANi vAdhiryamapaneShyate || 12|| (anuShTubh) shashakabhR^idabhisAre netrabhR^i~NgA~nchalAbhyAM dishi vidishi bhayenodghurNitAbhyAM vanAni | kuvalayadalakoShANyeva kL^iptAni yAbhyAM kimu kila kalanIyo devi tAbhyAM jano.ayam || 13|| (mAlinI) yadavadhi mama kAchinma~njarI rUpapUrvA vrajabhuvi bata netradvandvadIptiM chakAra | tadavadhi tava vR^indAraNyarAj~ni prakAmaM charaNakamalalAkShAsandidR^ikShA mamAbhUt || 14|| (mAlinI) yadA tava sarovaraM sarasabhR^i~Ngasa~Nghollasa\- nsaroruhakulojjvalaM madhuravArisampUritam | sphuTatsarasijAkShi he nayanayugmasAkShAdbabhau tadaiva mama lAlasAjani tavaiva dAsye rase || 15|| (pR^ithvI) pAdAbjayostava vinA varadAsyameva nAnyatkadApi samaye kila devi yAche | sakhyAya te mama namo.astu namo.astu nityaM dAsyAsya te mama raso.astu raso.astu satyam || 16|| (vasanta) atisulalitalAkShAshliShTasaubhAgyamudrA tatibhiradhikatuShTyA chihnitIkR^itya bAhU | nakhadalitaharidrAgarvagauri priyAM me charaNakamalasevAM hA kadA dAsyasi tvam || 17|| (mAlinI) praNAlIM kIlAlairbahubhirabhi sa~NkShAlya madhurai\- rmudA sammArjya svairvivR^itakachavR^indaiH priyatayA | kadA bAhyAgAraM varaparimalairdhUpanivahai\- rvidhAsye te devi pratidinamaho vAsitamaham || 18|| (shikhariNI) prAtaH sudhAMshumilitAM mR^idamatra yatnA\- dAhR^itya vAsitapayashcha gR^ihAntare cha | pAdAmbuje bata kadA jaladhArayA te prakShAlya bhAvini kachairiha mArjayAmi || 19|| (vasanta) prakShAlya pAdakamalaM kR^itadAntakAShThAM snAnArthamanyasadane bhavatIM niviShTAm | abhyajya gandhitatarairiha tailapUraiH prodvartayiShyati kadA kimu ki~NkarIyam || 20|| (vasanta) ayi vimalajalAnAM gandhakarpUrapuShpai\- rjitavidhumukhapadme vAsitAnAM ghaToghaiH | praNayalalitasakhyA dIyamAnaiH purastA\- ttava varamabhiShekaM hA kadAhaM kariShye || 21|| (mAlinI) pAnIyaM chInavastraiH shashimukhi shanakai ramyamR^idva~NgayaShTe\- ryatnAdutsArya modAddishi dishi vichalannetramInA~nchalAyAH | shroNau raktaM dukUlaM tadaparamatulaM chArunIlaM shiro.agrA\- tsarvA~NgeShu pramodAtpulakitavapuShA kiM mayA te prayojyam || 22|| (sragdharA) prakShAlya pAdakamalaM tadanukrameNa goShThendrasUnudayite tava keshapAsham | hA narmadAgrathitasundarasUkShmamAlyai\- rveNIM kariShyati kadA praNayairjano.ayam || 23|| (vasanta) subhagamR^igamadenAkhaNDashubhrAMshuvatte tilakamiha lalATe devi modAdvidhAya | masR^iNaghusR^iNacharchAmarpayitvA cha gAtre stanayugamapi gandhaishchitritaM kiM kariShye || 24|| (mAlinI) sindUrarekhA sImante devi ratnashalAkayA | mayA yA kalpitA kiM te sAlakA~nChobhayiShyati || 25|| (anuShTubh) hanta devi tilakasya samantA\- dbindavo.aruNasugandhirasena | kR^iShNamAdanamahauShadhimukhyA dhIrahastamiha kiM parikalpyAH || 26|| (svAgatA) goShThendraputramadachittakarIndrarAja bandhAya puShpadhanuShaH kila baddharajjvoH | kiM karNayostava varoru varAvataMsa yugmena bhUShaNamahaM sukhitA kariShye || 27|| (vasanta) yA te ka~nchuliratra sundari mayA vakShojayorarpitA shyAmAchChAdanakAmyayA kila na sAsatyeti vij~nAyatAm | kintu svAmini kR^iShNa eva sahasA tattAmavApya svayaM prANebhyo.apyadhikaM svakaM nidhiyugaM sa~Ngopayatyeva hi || 28|| (shArdUla) nAnAmaNiprakaragumphitachArupuShTA muktAsrajastava suvakShasi hemagauri | shrAntyAbhR^itAlasamukundasutUlikAyAM kiM kalpayiShyatitarAM tava dAsikeyam || 29|| (vasanta) maNichayakhachitAbhirnIlachUDAvalIbhi\- rharidayitakalAviddvandvamindIvarAkShi | api bata tava divyaira~NgulIra~NgulIyaiH kvachidapi kila kAle bhUShayiShyAmi kiM nu || 30|| (mAlinI) pAdAmbhoje maNimayatulAkoTiyugmena yatnA\- dabhyarche taddalakulamapi preShTapAdA~NgulIyaiH | kA~nchIdAmnA kaTitaTamidaM premapIThaM sunetre kaMsArAteratulamachirAdarchayiShyAmi kiM te || 31|| (mandAkrAntA) lalitataramR^iNAlIkalpabAhudvayaM te murajayimatihaMsIdhairyavidhvaMsadakSham | maNikularachitAbhyAma~NgadAbhyAM purastA\- tpramadabharavinamrA kalpayiShyAmi kiM vA || 32|| (mAlinI) rAsotsave ya iha gokulachandrabAhu sparshena saubhagabharaM nitarAmavApa | graiveyakeNa kiM taM tava kaNThadeshaM sampUjayiShyati punaH subhage jano.ayam || 33|| (vasanta) dattaH pralambaripuNodbhaTasha~NkhachUDa nAshAtpratoShi hR^idayaM madhuma~Ngalasya | hastena yaH sumukhi kaustubhamitrametaM kiM te syamantakamaNiM taralaM kariShye || 34|| (vasanta) prAntadvaye parivirAjitaguchChayugma vibhrAjitena navakA~nchanaDorakeNa | kShINaM truTatyatha kR^ishodari cheditIva badhnAmi bhostava kadAtibhayena madhyam || 35|| (vasanta) kanakaguNitamuchchairmauktikaM matkarAtte tilakakusumavijetrI nAsikA sA suvR^ittam | madhumathanamahAlikShobhakaM hemagauri prakaTataramarandaprAyamAdAsyate kim || 36|| (mAlinI) a~Ngadena tava vAmadoHsthale svarNagauri navaratnamAlikAm | paTTaguchChaparishobhitAmimAM Aj~nayA pariNayAmi te kadA || 37|| (rathoddhatA) karNayorupari chakrashalAke cha~nchalAkShi nihite mayakA te | kShobhakaM nikhilagopavadhUnAM chakravadbhramayatAM murashatrum || 38|| kadA te mR^igashAvAkShi chibuke mR^iganAbhinA | bindumullAsayiShyAmi mukundAmodamandire || 39|| (anuShTubh) dashanAMste kadA rakta rekhAbhirbhUShayAmyaham | devi muktAphalAnIha padmarAgaguNairiha || 40|| (anuShTubh) utkhAdireNa navachandravirAjitena rAgeNa te varasudhAdharabimbayugme | gA~NgeyagAtri mayakA parira~njite.asmi\- ndaMshaM vidhAsyati haThAtkimu kR^iShNakIraH || 41|| (vasantatilaka) yatprAntadeshalavaleshavighUrNitena baddhaH kShaNAdbhavati kR^iShNakarIndra uchchaiH | tatkha~njarITajayinetrayugaM kadAyaM sampUjayiShyati janastava kajjalena || 42|| (vasanta) yasyA~Nkara~njitashirAstava mAnabha~Nge goShThendrasUnuradhikAM suShamAmupaiti | lAkShArasaM sa cha kadA padayoradhaste nyasto mayApyatitarAM ChavimApsyatIha || 43|| (vasanta) kalAvati natAMsayoH prachurakAmapu~njojjvala\- tkalAnidhimuradviShaH prakaTarAsasambhAvayoH | bhramadbhramarajha~NkR^itairmadhuramallimAlAM mudA kadA tava tayoH samarpayati devi dAsIjanaH || 44|| sUryAya sUryamaNinirmitavedimadhye mugdhA~Ngi bhAvata ihAlikulairvR^itAyAH | arghaM samarpayitumutkadhiyastavArA\- tsajjAni kiM sumukhi dAsyati dAsikeyam || 45|| vrajapurapatirAj~nyA Aj~nayA miShThamannaM bahuvidhamatiyatnAtsvena pakvaM varoru | sapadi nijasakhInAM madvidhAnAM cha hastai\- rmadhumathananimittaM kiM tvayA sannidhAsyam || 46|| nItAnnamadvidhalalATataTe lalATaM prItyA pradAya muditA vrajarAjarAj~nI | premNA prasUriva bhavatkushalasya pR^ichChAM bhavye vidhAsyati kadA mayi tAvakatvAt || 47|| kR^iShNavaktrAmbujochChiShTaM prasAdaM paramAdarAt | dattaM dhaniShThayA devi kimAneShyAmi te.agrataH || 48|| (anuShTubh) nAnAvidhairamR^itasArarasAyanaistaiH kR^iShNaprasAdamilitairiha bhojyapeyaiH | hA ku~NkumA~Ngi lalitAdisakhIvR^itA tvaM yatnAnmayA kimuttarAmupabhojanIyA || 49|| (vasanta) pAnAya vAri madhuraM navapATalAdi karpUravAsitataraM taralAkShi dattvA | kAle kadA tava mayAchamanIyadanta kAShThAdikaM praNayataH paramarpaNIyam || 50|| (vasanta) (yugmakam) bhojanasya samaye tava yatnA\- tdevi dhUpanivahAnvaragandhAn| bIjanAdyamapi tatkShaNayogyaM hA kadA praNayataH praNayAmi || 51|| (svAgatA) karpUrapUraparipUritanAgavallI parNAdipUgaparikalpitavITikAM te | vaktrAmbuje madhuragAtri mudA kadAhaM protphullaromanikaraiH paramarpayAmi || 52|| (vasanta) ArAtrikeNa bhavatIM kimu devi devIM nirma~nChayiShyatitarAM lalitA pramodAt | anyAlayashcha navama~NgalagAnapuShpaiH prANArbudairapi kachairapi dAsikeyam || 53|| AlIkulena lalitApramukhena sArdhaM AtanvatI tvamiha nirbharamarmagoShThIm | matpANikalpitamanoharakelitalpaM AbhUShayiShyasi kadA svapanena devi || 54|| saMvAhayiShyati padau tava ki~NkarIyaM hA rUpama~njarirasau cha karAmbuje dve | yasminmanoj~nahR^idaye sadaye.anayoH kiM shrImAnbhaviShyatitarAM shubhavAsaraH saH || 55|| tavodgIrNaM bhojyaM sumukhi kila kallolasalilaM tathA pAdAmbhojAmR^itamiha mayA bhaktilatayA | ayi premNA sArdhaM praNayijanavargairbahuvidhai\- raho labdhavyaM kiM prachuratarabhogyodayabalaiH || 56|| bhojanAvasare devi snehena svamukhAmbujAt | mahyaM tvadgatachittAyai kiM sudhAstvaM pradAsyasi || 57|| (anuShTubh) api bata rasavatyAH siddhaye mAdhavasya vrajapatipuramudyadromaromA vrajantI | skhalitagatiruda~nchatsvAntasaukhyena kiM me kvachidapi nayanAbhyAM lapsyase svAmini tvam || 58|| (mAlinI) pArshvadvaye lalitayAtha vishAkhayA cha tvAM sarvataH parijanaishcha paraiH parItAm | pashchAnmayA vibhR^itabha~NguramadhyabhAgAM kiM rUpama~njaririyaM pathi neShyatIha || 59|| hambAravairiha gavAmapi ballavAnAM kolAhalairvividhavandikalAvatAM taiH | sambhrAjate priyatayA vrajarAjasUno\- rgovardhanAdapi gururvrajavanditAdyaH || 60|| prAptAM nijapraNayinIprakaraiH parItAM nandIshvaraM vrajamahendramahAlayaM tam | dUre nirIkShya muditA tvaritaM dhaniShThA tvAmAnayiShyati kadA praNayairmamAgre || 61|| (yugmakam) prakShAlya pAdakamale kushale praviShTA natvA vrajeshamahiShIprabhR^itIrgurUstAH | hA kurvatI rasavatIM rasabhAkkadA tvaM sammajjayiShyasitarAM sukhasAgare mAm || 62|| mAdhavAya natavaktramAdR^itA bhojyapeyarasasa~nchayaM kramAt | tanvatI tvamiha rohiNIkare devi phullavadanaM kadekShyase || 63|| bhojane gurusabhAsu katha~nchi\- nmAdhavena natadR^iShTi mudotkam | vIkShyamANamiha te mukhapadmaM modayiShyasi kadA madhure mAm || 64|| ayi vipinamaTantaM saurabheyIkulAnAM vrajanR^ipatikumAraM rakShaNe dIkShitaM tam | vikalamatijananyA lAlyamAnaM kadA tvaM smitamadhurakapolaM vIkShyase vIkShyamANA || 65|| goShTheshayAtha kutukAchChapathAdipUrvaM susnigdhayA sumukhi mAtR^iparArdhato.api | hA hrImati priyagaNaiH saha bhojyamAnAM kiM tvAM nirIkShya hR^idaye mudamadya lapsye || 66|| Ali~Nganena shirasaH parichumbanena snehAvalokanabhareNa cha kha~njanAkShi | goShTheshayA navavadhUmiva lAlyamAnAM tvAM prekShya kiM hR^idi mahotsavamAtaniShye || 67|| hA rUpama~njari sakhi praNayena devIM tvadbAhudattabhujavallarimAyatAkShIm | pashchAdahaM kalitakAmatara~Ngara~NgAM neShyAmi kiM harivibhUShitakeliku~njam || 68|| sAkaM tvayA sakhi niku~njagR^ihe sarasyAH svasyAstaTe kusumabhAvitabhUShaNena | shR^i~NgAritaM vidadhatI priyamIshvarI sA hA hA bhaviShyati madIkShaNagocharaH kim || 69|| shrutvA vichakShaNamukhAdvrajarAjasUnoH shastAbhisArasamayaM subhage.atra hR^iShTA | sUkShmAmbaraiH kusumasaMskR^itakarNapUra hArAdibhishcha bhavatIM kimala~NkariShye || 70|| nAnApuShpaiH kvaNitamadhupairdevi sambhAvitAbhi\- rmAlAbhistadghusR^iNavilasatkAmachitrAlibhishcha | rAjaddvAre sapadi madanAnandadAbhikhyagehe mallIjAlaiH shashimukhi kadA talpamAkalpayiShye || 71|| shrIrUpama~njarikarArchitapAdapadma goShThendranandanabhujArpitamastakAyAH | hA modataH kanakagauri padAravinda saMvAhanAni shanakaistava kiM kariShye || 72|| govardhanAdrinikaTe mukuTena narma lIlAvidagdhashirasAM madhusUdanena | dAnachChalena bhavatImavarudhyamAnAM drakShyAmi kiM bhrUkuTidarpitanetrayugmAm || 73|| tava tanuvaragandhAsa~NgivAtena chandrA valikarakR^itamallIkelitalpAchChalena | madhuramukhi mukundaM kuNDatIre milantaM madhupamiva kadAhaM vIkShya darpaM kariShye || 74|| samantAdunmattabhramarakulajha~NkAranikarai\- rlasatpadmastomairapi vihagarAvairapi param | sakhIvR^indaiH svIyaiH sarasi madhure prANapatinA kadA drakShyAmaste shashimukhi navaM kelinivaham || 75|| sarovaralasattaTe madhupagu~njiku~njAntare sphuTatkusumasa~Nkule vividhapuShpasa~NghairmudA | ariShTajayinA kadA tava varoru bhUShAvidhi\- rvidhAsyata iha priyaM mama sukhAbdhimAtanvatA || 76|| sphItasvAntaM kayAchitsarabhasamachireNArpyamANairdarodya\- nnAnApuShporugu~njAphalanikaralasatkekipi~nChaprapa~nchaiH | sotkampaM rachyamAnaH kR^itaruchihariNotphullama~NgaM vahantyAH svAminyAH keshapAshaH kimu mama nayanAnandamuchchairvidhAtA || 77|| mAdhavaM madanakelivibhrame mattayA sarasijena bhavatyA | tADitaM sumukhi vIkShya kintviyaM gUDhahAsyavadanA bhaviShyati || 78|| sulalitanijabAhvAshliShTagoShThendrasUnoH suvalitatarabAhvAshleShadIvyannatAMsA | madhuramadanagAnaM tanvatI tena sArdhaM subhagamukhi mudaM me hA kadA dAsyasi tvam || 79|| jitvA pAshakakhelAyAM AchChidya muralIM hareH | kShiptAM mayi tvayA devi gopayiShyAmi tAM kadA || 80|| api sumukhi kadAhaM mAlatIkelitalpe madhuramadhuragoShThIM vibhratIM vallabhena | manasijasukhade.asminmandire smeragaNDAM sapulakatanureShA tvAM kadA bIjayAmi || 81|| AyAtodyatkamalavadane hanta lIlAbhisArA\- dgatyATopaiH shramavilulitaM devi pAdAbjayugmam | snehAtsaMvAhayitumapi hrIpu~njamUrte.apyalajjaM nAmagrAhaM nijajanamimaM hA kadA notsyasi tvam || 82|| hA naptri rAdhe tava sUryabhakteH kAlaH samutpanna itaH kuto.asi | itIva roShAnmukharA lapantI sudheva kiM mAM sukhayiShyatIha || 83|| devi bhAShitapIyUShaM smitakarpUravAsitam | shrotrAbhyAM nayanAbhyAM te kiM nu seviShyate mayA || 84|| kusumachayanakhelAM kurvatI tvaM parItA rasakuTilasakhIbhiH prANanAthena sArdham | kapaTakalahakelyA kvApi roSheNa bhinnA mama mudamatibelaM dhAsyase suvrate kim || 85|| nAnAvidhaiH pR^ithulakAkubharairasahyaiH sa.nprArthitaH priyatayA bata mAdhavena | tvanmAnabha~Ngavidhaye sadaye jano.ayaM vyagraH patiShyati kadA lalitApadAnte || 86|| prItyA ma~NgalagItanR^ityavilasadvINAdivAdyotsavaiH shuddhAnAM payasAM ghaTairbahuvidhaiH saMvAsitAnAM bhR^isham | vR^indAraNyamahAdhipatyavidhaye yaH paurNamAsyA svayaM dhIre saMvihitaH sa kiM tava mahAseko mayA drakShyate || 87|| bhrAtrA goyutamatra ma~njuvadane snehena dattvAlayaM shrIdAmnA kR^ipaNAM pratoShya jaTilAM rakShAkhyarAkAkShaNe | nItAyAH sukhashokarodanabharaiste sandravantyAH paraM vAtsalyAjjanakau vidhAsyata itaH kiM lAlanAM me.agrataH || 88|| lajjayAlipurataH parato mAM gahvaraM giripaterbata nItvA | divyagAnamapi tatsvarabhedaM shikShyayiShyasi kadA sadaye tvam || 89|| yAchitA lalitayA kila devyA lajjayA natamukhIM gaNato mAm | devi divyarasakAvyakadambaM pAThayiShyasi kadA praNayena || 90|| nijakuNDataTiku~nje gu~njadbhramarasa~Nkule | devi tvaM kachChapishikShAM kadA mAM kArayiShyasi || 91|| vihAraistruTitaM hAraM gumphituM dayitaM kadA | sakhInAM lajjayA devi sa.nj~nayA mAM nidekShyasi || 92|| svamukhAnmanmukhe devi kadA tAmbUlacharvitam | snehAtsarvadishe vIkShya samaye tvaM pradAsyasi || 93|| niviDamadanayuddhe prANanAthena sArdhaM dayitamadhurakA~nchI yA madAdvismR^itAsIt | shashimukhi samaye tAM hanta sambhAlya bha~NgyA tvaritamiha tadarthaM kiM tvayAhaM praheyA || 94|| kenApi doShalavamAtralavena devi santADyamAna iha dhIramate tvayochchaiH | roSheNa tallalitayA kila nIyamAnaH sandrakShyate kimu manAksadaraM jano.ayam || 95|| tavaivAsmi tavaivAsmi na jIvAmi tvayA vinA | iti vij~nAya devi tvaM naya mAM charaNAntike || 96|| svakuNDaM tava lolAkShi sapriyAyAH sadAspadam | atraiva mama saMvAsa ihaiva mama saMsthitiH || 97|| he shrIsarovara sadA tvayi sA madIshA preShThena sArdhamiha khelati kAmara~NgaiH | tvaM chetpriyAtpriyamatIva tayoritImAM hA darshayAdya kR^ipayA mama jIvitaM tAm || 98|| kShaNamapi tava sa~NgaM na tyajedeva devI tvamasi samavayastvAnnarmabhUmiryadasyAH | iti sumukhi vishAkhe darshayitvA madIshAM mama virahahatAyAH prANarakShAM kuruShva || 99|| hA nAtha gokulasudhAkara suprasanna vaktrAravinda madhurasmita he kR^ipArdra | yatra tvayA viharate praNayaiH priyArA\- ttatraiva mAmapi naya priyasevanAya || 100|| lakShmIryada~Nghrikamalasya nakhA~nchalasya saundaryabindumapi nArhati labdhumIshe | sA tvaM vidhAsyasi na chenmama netradAnaM kiM jIvitena mama duHkhadavAgnidena || 101|| AshAbharairamR^itasindhumayaiH katha~nchi\- tkAlo mayAtigamitaH kila sAmprataM hi | tvaM chetkR^ipAM mayi vidhAsyasi naiva kiM me prANairvrajena cha varoru bakAriNApi || 102|| tvaM chetkR^ipAmayi kR^ipAM mayi duHkhitAyAM naivAtanoratitarAM kimiha pralApaiH | tvatkuNDamadhyamapi tadbahukAlameva saMsevyamAnamapi kiM nu kariShyatIha || 103|| ayi praNayashAlini praNayapuShTadAsyAptaye prakAmamatirodanaiH prachuraduHkhadagdhAtmanA | vilApakusumA~njalirhR^idi nidhAya pAdAmbuje mayA bata samarpitastava tanotu tuShTiM manAk || 104|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIshrIvilApakusumA~njaliH sampUrNA | \chapter{##Vrajavilasastava ## .. vrajavilAsastava ..} shrIshrIrAdhAkR^iShNapAdAmbujebhyo namaH | pratiShThA rajjUbhirbaddhaM kAmAdyairvartmapAtibhiH | ChittvA tAH saMharantastA naghAreH pAntu mAM bhaTAH || 1|| dagdhaM vArdhakavanyavahnibhiralaM daShTaM durAndhyAhinA biddhaM mAmatipAravashyavishikhaiH krodhAdisiMhairvR^itam | svAminpremasudhAdravaM karuNayA drAkpAyaya shrIhare yenaitAnavadhIrya santatamahaM dhIro bhavantaM bhaje || 2|| yanmAdhurI divyasudhArasAbdheH smR^iteH kaNenApyatilolitAtmA | padmairvrajasthAnakhilAnvrajaM cha natvA svanAthau bata tau didR^ikShe || 3|| prAdurbhAvasudhAdraveNa nitarAma~NgitvamAptvA yayo\- rgoShThe.atIkShNamana~Nga eSha paritaH krIDAvinodaM rasaiH | prItyollAsayatIha mugdhamithunashreNIvataMsAvimau gAndharvA giridhAriNau bata kadA drakShyAmi rAgeNa tau || 4|| vaikuNThAdapi sodarAtmajavR^itA dvAravatI sA priyA yatra shrIshatanindipaTTamahiShIvR^indaiH prabhuH khelati | premakShetramasau tato.api mathurA shreShThA harerjanmato yatra shrIvraja eva rAjatitarAM tAmeva nityaM bhaje || 5|| yatra krIDati mAdhavaH priyatamaiH snigdhaH sakhInAM kulai\- rnityaM gADharasena rAmasahito.apyadyApi gochAraNaiH | yasyApyadbhutamAdhurIrasavidAM hR^idyeva kApi sphure\- tpreShThaM tanmathurApurAdapi harergoShThaM tadevAshraye || 6|| vaidagdhyottaranarmakarmaThasakhIvR^indaiH parItaM rasaiH pratyekaM taruku~njavallarigiridroNIShu rAtrindivam | ? nAnAkelibhareNa yatra ramate tannavyayUnoryugaM tatpAdAmbujagandhabandhurataraM vR^indAvanaM tadbhaje || 7|| yatra shrIH parito bhramatyavirataM tAstA mahAsiddhayaH sphItAH sR^iShTiralaM gavAmudayanI vAso.api goShThaukasAm | vAtsalyAtparipAlito viharate kR^iShNaH pitR^ibhyAM sukhai stannAndIshvaramAlayaM vrajapatergoShThottamA~NgaM bhaje || 8|| putrasyAbhyudayArthamAdarabharairmiShTAnnapAnotkarai\- rdivyAnAM cha gavAM maNivrajayuShAM dAnairiha pratyaham | yo viprAngaNashaH pratoShayati tadbhavyasya vArtAM muhuH snehAtpR^ichChati yashcha tadgatamanAstaM gokulendraM bhaje || 9|| putrasnehabharaiH sadAsnutakuchadvandvA tadIyochChala\- dgharmasyApi lavasya rakShaNavidhau svaprANadehArbudaiH | AsaktA kShaNamAtramapyakalanAtsadyaH prasUteva gau\- rvyagrAyA vilapatyalaM bahubhayAtsA pAtu goShTheshvarI || 10|| putrAduchchairapi haladharAtsi~nchati snehapurai\- rgovindaM yAdbhutarasavatIprakriyAsu pravINA | sakhyashrIbhirvrajapuramahArAjarAj~nIM nayaista\- dgopendraM yA sukhayati bhaje rohiNImIshvarIM tAm || 11|| udyachChubhrAMshukoTidyutinikaratiraskArakAryujjvalashrI\- rdurvAroddAmadhAmaprakararipughaTonmAdavidhvaMsidagdhaH | snehAdapyunnimeShaM nijamanujamito.araNyabhUmau svavItaM tadvIryaj~no.api yo na kShaNamupanayate staumi taM dhenukArim || 12|| parjanyanAmAnijanaptR^igarvaiH parjanyalakShAnabhito vinindan| yo narma tanvanramate.asya karNe namAmyaho kR^iShNapitAmahaM tam || 13|| priyasya naptuH sukhato.atigarvA\- tpAdau na yasyAH patataH pR^ithivyAm | namAmi narmArchitanaptR^ichandrAM varIyasIM kR^iShNapitAmahIM tAm || 14|| shvetashmashrubhareNa sundaramukhaH shyAmaH kR^itI mantraNA bhij~naH saMsadi santataM vrajapateH kurvansthitiH yo.architaH | svaprANArbudakhaNDanairmurabhidaM bhrAtuH sutaM toShaye\- tsAhAre nivasansagoShThamavatAnnAmnopanandaH sadA || 15|| gauraH komaladhIrudAracharitaH snigdho vrajendrAnujaH shyAmashmashruralaM tadIyacharaNe bhaktaH sunandApitA | yaH prANaiH parima~nChya mAdhavasukhaM dadhnA mahiShyAH paraM sannandastanute sa pAtu nitarAM naH kAsarINAM patiH || 16|| shyAmaH sUkShmamatiryuvAtimadhuro jyotirvidAmagraNIH pANDityairjitagIShpatirvrajapateH savye kR^itAvasthitiH | kR^iShNaM pAlayatIha yaH priyatamA prANArbudairapyalaM mantreNApyupanandasUnumiha taM prItyA subhadraM numaH || 17|| daityAdbhIterativikaladhIH komalA~Ngasya sUnoH kR^iShNasyochchaiH satatamavane vatsalA vyagrachittA | kR^ichChrairambAM bahubhirabhito hanta santoShya shUraM daityaghnaM yA sutamajanayatsAmbikA pAtu dhAtrI || 18|| nAdairyasya sphuTati parito divyavidhyaNDakoTiH ke te tAvatkila ditisutAH kShudrakAtkShudrajIvAH | snehAnmAtrA vijayamabhito rakShaNe sanniyuktaM kR^iShNasyArAtparamiha bhaje hanta dhAtrI sutaM tam || 19|| mantranyAsairiha muraripostatpurodhAH purastA\- tsarvA~NgAni prakaTanigamo bhAguriryo.abhirakShya | AshIrbhishcha pratidinamaho tachChiro jighratIdaM vande tAvanmunisurapatestasya pAdAbjayugmam || 20|| kR^iShNasyochchaiH praNayavasatiH sa.npravINaH sakhInAM shyAmA~NgastatsamaguNaM vayoveshasaundaryadarpaH | snehAdandhaH kShaNamakalanAjjAyate yo.avadhUtaH shrIdAmAnaM harisahacharaM sarvadA taM prapadye || 21|| gADhAnurAgabhavato virahasya bhItyA svapne.api gokulavidhorna jahAti hastam | yo rAdhikApraNayanirjharasiktachetA staM premavihvalatanuM subalaM namAmi || 22|| kR^itvaikatra gavAM kulAni paritaH kR^iShNena sArdhaM mudA hastAhasti vinodanarmakathanaiH khelanti mitrotkarAH | premAmbhodhividhautagauravamahApa~NkAstada~NkArchitA statpAdArpitachittajIvitakalA ye tAnprapadyAmahe || 23|| mUrto hAsyarasaH sadaiva sumanAH kAmaM bubhukShAturaH prANapreShThavayasyayoranudinaM vAgdehabha~NgyutkaraiH | hAsyaM yo madhuma~NgalaH prakaTayansambhrAjate kautukI taM vR^indAvanachandranarmasachivaM prItyAshu vandAmahe || 24|| gUDhaM tatsuvidagdhatArchitasakhIdvAronnayantI tayoH premnA suShThu vidagdhayoranudinaM mAnAbhisArotsavaH | rAdhAmAdhavayoH sukhAmR^itarasaM yaivopabhu~Nkte muhu\- rgoShThe bhavyavidhAyinIM bhagavatIM tAM paurNamAsIM bhaje || 25|| kharvashmashrumudAramujjvalakulaM gauraM samAnaM sphura\- tpa~nchAshattamavarShavanditavayaHkrAntiM pravINaM vraje | goShTheshasya sakhAyamunnatatarashrIdAmato.api priya shrIrAdhaM vR^iShabhAnumudbhaTayashovrAtaM sadA taM bhaje || 26|| anudinamiha mAtrA rAdhikAbhavyavArtAH kalayitumatiyatnAtpreShyate dhAtrikAyAH | duhitR^iyugalamuchchaiH premapUraprapa~nchai\- rvikalamati yayAsau kIrtidA sAvatAnnaH || 27|| prathamarasavilAse hanta roSheNa tAva\- tprakaTamiva virodhaM sandadhAnApi bha~NgyA | pravalayati sukhaM yA navyayUnoH svanaptroH paramiha mukharAM tAM mUrdhni vR^iddhAM vahAmi || 28|| sAndrapremarasaiH plutA priyatayA prAgalbhyamAptA tayoH prANapreShThavayasyayoranudinaM lIlAbhisAraM kramaiH | vaidagdhyena tathA sakhIM prati sadA mAnasya shikShAM rasai\- ryeyaM kArayatIha hanta lalitA gR^ihNAtu sA mAM gaNaiH || 29|| praNayalalitanarmasphArabhUmistayoryA vrajapuranavayUnoryA cha kaNThAnpikAnAm | nayati paramadhastAddivyagAnena tuShTyA prathayatu mama dIkShAM hanta seyaM vishAkhA || 30|| pratinavanavaku~njaM premapUreNa pUrNA prachurasurabhipuShpairbhUShayitvA krameNa | praNayati bata vR^indA tatra nIlotsavaM yA priyagaNavR^itarAdhAkR^iShNayostAM prapadye || 31|| sakhyenAlaM paramaruchirA narmabhavyena rAdhAM pAkArthaM yA vrajapatimahiShyAj~nayA sannayantI | premNA shashvatpathi pathi harervArtayA tarpayantI tuShyatvetAM paramiha bhaje kundapUrvAM latAM tAm || 32|| vrajeshvaryAnItAM bata rasavatIkR^ityavidhaye mudA kAmaM nandIshvaragiriniku~nje praNayinI | ChalaiH kR^iShNaH rAdhAM dayitamabhi tAM sArayati yA dhaniShThAM tatprANapriyatarasakhIM tAM kila bhaje || 33|| avantItaH kIrteH shravaNabhavato mugdhahR^idayA pragADhotkaNThAbhirvrajabhuvamurIkR^itya kila yA | mudA rAdhAkR^iShNojjvalarasasukhaM vardhayati tAM mukhIM nAndIpUrvAM satatamabhivande praNayataH || 34|| mudA rAdhAkR^iShNaprachurajalakelI rasabhara skhalatkastUrItadghusR^iNaghanacharchArchitajalA | pramodAttau phaNasmitamuditamUrmisphuTakara shriyA si~nchantIva prathayatu sukhaM nastaraNijA || 35|| sarvAnandakadambakena hariNA prAgyAchitA apyamUH svairaM chAru riraMsayA rahasi yAH krodhAdanAdR^itya tAm | prANapreShThasakhIM nijAmanudinaM tenaiva sArdhaM mudA rAdhAM saMramayanti tAH priyasakhI mUrdhnA prapadyetarAm || 36|| premNA ye paribaNTanena kalitAH sevAsadaivotsukAH kurvANAH paramAdareNa satataM dAsA vayasyopamAH | vaMshIdarpaNadUtyavArivilasattAmbUlavINAdibhiH prANeshaM paritoShayanti paritastAnpatrimukhyAnbhaje || 37|| tAmbUlArpaNapAdamardanapayodAnAbhisArAdibhi\- rvR^indAraNyamaheshvarIM priyatayA yAstoShayanti priyAH | prANapreShThasakhIkulAdapi kilAsa~NkochitAbhUmikAH kelIbhUmiShu rUpama~njarImukhAstA dAsikAH saMshraye || 38|| tR^iNIkR^itya sphAraM sukhajaladhisAraM sphuTamapi svakIyaM premnAM ye bharanikaranamrA muraripoH | sukhAbhAsaM shashvatprathayitumalaM prauDhakutukA\- dghatante tAndhanyAnparamiha bhaje mAdhavagaNAn|| 39|| tasyAH kShaNAdarshanato mriyante sukhena tasyAH sukhino bhavanti | snigdhAH paraM ye kR^itapuNyapu~njAH prANeshvarIpreShThagaNAnbhaje tAn|| 40|| sApatnyochchayarajyadujjvalarasasyochchaiH samudvR^iddhaye saubhAgyodbhaTagarvavibhramabhR^itaH shrIrAdhikAyAH sphuTam | govindaH smaraphullavallavavadhUvargeNa yena kShaNaM krIDatyeSha tamatra vistR^itamahApuNyaM cha vandAmahe || 41|| brahmANDAtparamuchChalatsukhabharaM tatkoTisa~NkhyAdapi premNA kR^iShNasurakShitAH pratimuhuH prAptAH paraM nirvR^itAH | kAmaM tatpAdapadmasundaranakhaprAntaskhaladreNukA rakShAvyagradhiyaH sphuranti kila ye tAngopavaryAnbhaje || 42|| prANebhyo.apyadhikaiH priyairapi paraM putrairmukundasya yAH snehAtpAdasarojayugmavigaladgharmasya bindoH kaNam | nirma~nChyorushikhaNDasundarashirashchumbanti gopyashchiraM tAsAM pAdarajAMsi santatamahaM nirma~nChayAmi sphuTam || 43|| indranIlakhurarAjitAH paraM svarNabaddhavarashR^i~Ngara~njitAH | pANDugaNDagirigarvakharvikAH pAntu naH sapadi kR^iShNadhenavaH || 44|| yAsAM pAlanadohanotsavarataH sArdhaM vayasyotkaraiH kAmaM rAmavirAjitaH pratidinaM tatpAdareNUjjvalam | prItyA sphItavanoruparvatanadIkachCheShu baddhaspR^iho goShThAkhaNDalanandano viharate tAH saurabheyIrbhaje || 45|| maNikhachitasuvarNashliShTashR^i~NgadvayashrI\- rasitamaNimanoj~najyotirudyatkhurADhyaH | sphuradaruNimaguchChAndolavidyotikaNThaH sa jayati bakashatroH padmagandhaH kakudmI || 46|| mR^idunavatR^inamalpaM saspR^ihaM vaktramadhye kShipati paramayatnAdalpakaNDUM cha gAtre | prathayati muravairI hanta yadvatsakAnAM sapadi kila didR^ikShe tattadATIkanAni || 47|| naktaM divaM murariporadharAmR^itaM yA sphItA pibatyalamabAdhamaho subhAgyA | shrIrAdhikAprathitamAnamapIha divya nAdairadho nayati tAM muralIM namAmi || 48|| dUtIbhirbahuchATubhiH sakhikulenAlaM vachobha~NgibhiH pAdAnte patanairvrajendratanayenApi kruddhAlIgaNaiH | rAdhAyAH sakhi shakyate davayituM yo naiva mAno yayA phutkR^ityaiva nirasyate sukR^itinIM vaMshIM sakhIM tAM numaH || 49|| sphItastANDaviko harermuralikAnAdena nR^ityotsavaM ghUrNachchArushikhaNDavalgusarasItIre niku~njAgrataH | tanvanku~njavihAriNoH sukhabharaM sampAdayedyastayoH smR^itvA taM shikhirAjamutsukatayA bADhaM didR^ikShAmahe || 50|| saptAhaM muramardanaH praNayato goShThaikarakShotsuko bibhranmAnamudArapANiramaNairyasmai salilaM dadau | gAndharvAmurabhidvilAsavigalatkAshmIrarajyadguha statkhaTTAyitaratnasundarashilo govardhanaH pAtu vaH || 51|| nIpaishchampakapAlibhirnavavarAshokai rasAlotkaraiH punnAgairbakulairlava~NgalatikA vAsantikAbhirvR^itaiH | hR^idyaM tatpriyakuNDayostaTamilanmadhyapradeshaM paraM rAdhAmAdhavayoH priyasthalamidaM kelyAstadevAshraye || 52|| shrIvR^indAvipinaM suramyamapi tachChrImAnsa govardhanaH sA rasasthalikApyalaM rasamayI kiM tAvadanyasthalam | yasyApyaMshalavena nArhati manAksAmyaM mukundasya tat\- prANebhyo.apyadhikapriyeva dayitaM tatkuNDamevAshraye || 53|| sphIte ratnasuvarNamauktikabharaiH sannirmite maNDape thUtkAraM vinidhAya yatra rabhasAttau dampatI nirbharam | tanvAte ratinAthanarmasachivau tadrAjyacharchAM mudA taM rAdhAsarasItaTojjvalamahAku~njaM sadAhaM bhaje || 54|| kAntyA hanta mithaH sphuTaM hR^idi taTe sambimbitaM dyotate prItyA tanmithunaM mudA padakavad.hrAgeNa bibhradyayoH | dhAtrA bhAgyabhareNa nirmitatare trailokyalakShmyAspade gaurashyAmatame ime priyatame rUpe kadAhaM bhaje || 55|| netropAntavighUrNanairalaghu taddormUlasa~nchAlanai\- rIShaddhAsyarasaiH sudhAdharadhayaishchumbairdR^iDhAli~NganaiH | etairiShTamahopachAranichayaistannavyayUnoryugaM prItyA yaM bhajate tamujjvalamahArAjaM pravandAmahe || 56|| netre dairghyamapA~NgayoH kuTilatA vakShojavakShaHsthale sthaulyaM tanmR^iduvAchi vakrimadhurA shroNau pR^ithu sphAratA | sarvA~Nge varamAdhurI sphuTamabhUdyeneha lokottarA rAdhAmAdhavayoralaM navavayaH sandhiM sadA taM bhaje || 57|| duShTAriShTavadhe svayaM samudabhUtkR^iShNA~NghripadmAdidaM sphItaM yanmakarandavistR^itirivAriShTAkhyamiShTaM saraH | sopAnaiH parira~njitaM priyatayA shrIrAdhayA kAritaiH premNAli~Ngadiva priyA sara idaM tannItyanityaM bhaje || 58|| kadambAnAM vrAtairmadhupakulajha~NkAralalitaiH parIte yatraiva priyasalilalIlAhatimiShaiH | muhurgopendrasyAtmajamabhisarantyambujadR^isho vinodena prItyA tadidamavatAtpAvanasaraH || 59|| parjaNyena pitAmahena nitarAmArAdhya nArAyaNaM tyaktvAhAramabhUta putraka iha svIyAtmaje goShThape | yatrAvApi surArihA giridharaH pautro guNaikAkaraH kShuNNAhAratayA prasiddhamavanau tanme taDAgaM gatiH || 60|| sArdhaM mAnasajAhnavImupanadIvargaiH sara~NgotkaraiH sAvitryAdisurIkulaishcha nitarAmAkAshavANyA vidhoH | vR^indAraNyavareNyarAjyaviShaye shrIpaurNamAsI mudA rAdhAM yatra siShecha si~nchatu sukhaM sonmattarAdhAsthalI || 61|| prItyA nandIshvaragiritaTe sphArapAShANavR^indai\- shchATuShkoNye.anukR^itigurubhirnirmitA yA vidagdhaiH | reme kR^iShNaH sakhiparivR^ito yatra narmANi tanvan\- nAsthAnIM tAM haripadalasatsaurabhAktAM prapadye || 62|| vaidagdhyojjvalavalguvallavavadhUvargeNa nR^ityannasau hitvA taM murajidrasena rahasi shrIrAdhikAM maNDayan| puShpAla~NkR^itisa~nchayena ramate yatra pramodotkarai\- strailokyAdbhutamAdhurI parivR^itA sA pAtu rAsasthalI || 63|| gAndharvikAmuravimardananauvihAra lIlAvinodarasanirbharabhoginIyam | govardhanojjvalashilAkulamunnayantI vIchIbharairavatu mAnasajAhnavI mAm || 64|| yeShAM kvApi cha mAdhavo viharate snigdhairvayasyotkarai\- staddhAtudravapu~njachitritataraistaistaiH svayaM chitritaH | khelAbhiH kilapAlanairapi gavAM kutrApi narmotsavaiH shrIrAdhAsahito guhAsu ramate tAnshailavaryAnbhaje || 65|| sphIte yatra saritsarovarakule gAH pAlayannirvR^ite grIShme vArivihArakelinivahairgopendravidyAtmajaH | prItyA si~nchati mugdhamitranikarAnharSheNa mugdhaH svayaM kA~NkShansvIyajayaM jayArthina imAnnityaM tadetadbhaje || 66|| yeShAM kachChapikA lasanmuralikAnAdena harShotkaraiH srastArdhastR^iNaguchCha eSha nitarAM vaktreShu saMstambhate | sakhyenApi tayoH paraM parivR^itA rAdhAbakadveShiNo ste hR^idyA mR^igayUthapAH pratidinaM mAM toShayantu sphuTam || 67|| gu~njadbhR^i~Ngakulena juShTakusumaiH saMlabdhama~njushriyAM ku~njAnAM nikareShu yeShu ramate saurabhyavistAriNAH | udyatkAmatara~Ngara~NgitamanastannavyayUnoryugaM teShAM vistR^itakeshapAshanikaraiH kuryAmaho mArjanam || 68|| yeShAM chAru taleShu shItaniviDachChAyeShu rAtrindivaM puShpANAM vigalatparAgavilasattalpeShu kL^iptAshrayam | prItyA snigdhamadhuvratairmadhukaNaiH saMsevitaM tannavaM yUnoryugmataraM mudA viharate te pAntu mAM bhUruhAm || 69|| gAndharvA muravairiNoH praNayiNoH puShpANi sa~nchinvatoH svairaM smerasakhIkulena vR^itayorIShatsmitena dvayoH | dR^iShTvA kelikaliM tayornavanavaM hAsyena puShpachChalaiH kAmaM yA vilasanti tAH kila latAH sevyAH paraM premabhiH || 70|| parichayarasamagnAH kAmamArAttayorye madhuratararutenollAsamullAsayanti | vrajabhuvi navayUnoH supriyAH pakShiNaste vidadhatu mama saukhyaM sphAramAlokanena || 71|| chUteShveShu kadambakeShu bakuleShvanyeShu vR^ikSheShvalaM prItyA mAdhavikAdivalliShu tathA bhA~NkAranAdairdvayoH | ye bhR^i~NgAH paritastayoH sukhabharaM vistArayanti sphuTaM gu~njanto bata vibhrameNa nitarAM tAneva vandAmahe || 72|| puShpairyasya mudA svayaM giridharaM svairaM niku~njeshvarIM phullAM phullatarairamaNDayadalaM phullo niku~njeshvaraH | IShannetravighUrNanena kalitasvAdhIna uchchaistayA shrImAnsa prathayatvaho mama dR^ishoH saukhyaM kadambeshvaraH || 73|| nIchaiH prauDhabhayAtsvayaM surapatiH pAdau vidhR^ityeha yaiH svarga~NgAsalilaishchakAra surabhidvArAbhiShekotsavam | govindasya navaM gavAmadhipatA rAjye sphuTaM kautukA\- ttairyatprAdurabhUtsadA sphuratu tadgovindakuNDaM dR^ishoH || 74|| vrajendravaryArpitabhogamuchchai\- rdhR^itvA bR^ihatkAyamaghArirutkaH | vareNa rAdhAM Chalayanvibhu~Nkte yatrAnnakUTaM tadahaM prapadye || 75|| girIndravaryoparihArarUpI hariH svayaM yatra vihArakArI | sadA mudA rAjati rAjabhogai\- rharisthalaM tattu bhaje.anurAgaiH || 76|| ghaTTakrIDAkutukitamanA nAgarendronavIno dAnI bhUtvA madananR^ipatergavyadAnachChalena | yatra prAtaH sakhibhirabhito veShTitaH saMrurodha shrIgAndharvAM nijagaNavR^itAM naumi tAM kR^iShNavedIm || 77|| nibhR^itamajani yasmAddAnanirvR^itirasmi yatra idamabhidhAnaM prApayattatsabhAyAm | rasavimukhanigUDhe tatra tajj~naikavedye sarasi bhavati vAso dAnanirvartanena || 78|| sIribrahmakadambakhaNDasumanorudrApsarogaurikA jyotsnAmokShaNamAlyahAravibudhArIndradhvajAdyAkhyayA | yAni shreShThasarAMsi bhAnti parito govardhanAdreramU nIDe chakrakatIrthadaivatagiri shrIratnapIThAnyapi || 79|| aho dolAkrIDArasavarabharotphullavadanau muhuH shrIgAndharvAgirivaradharu tau prati madhu | sakhIvR^indaM yatra prakaTitamudAndolayati tat\- prasiddhaM govindasthalamidamudAraM bata bhaje || 80|| priyA priyaprANavayasyavarge dhR^itAparAdhaM kila kAliyaM tam | yatrArdayatpAdatalena nR^itya\- nharirbhaje taM kila kAliyaM hradam || 81|| sUryairdvAdashabhiH paraM muraripuH shItArta ugrAtapai\- rbhaktipremabharairudAracharitaH shrImAnmudA sevitaH | yatra strIpuruShaiH kvaNatpashukulairAveShTito rAjate snehairdvAdashasUryanAma tadidaM tIrthaM sadA saMshraye || 82|| atyantAtapasevanena paritaH sa~njAtagharmotkarai\- rgovindasya sharIrato nipatitairyattIrthamuchchairabhUt | tattatkomalasAndrasundaratarashrImatsada~NgochChala\- dgandhairhArisuvArisudyuti bhaje praskandanaM vandanaiH || 83|| kAtyAyanyatulArchanArthamamale kR^iShNAjale majjataH kanyAnAM prakarasya chIranikaraM saMrakShitaM tIrataH | hR^itvAruhya kadambamujjvalaparIhAsena taM lajjaya\- nsmeraMstaM pradadau subha~NgimurajittaM chIraghaTTaM shraye || 84|| heShAbhirjagatItrayaM madabharairutkampayantaM paraiH phullannetravighUrNanena paritaH pUrNaM dahantaM jagat | taM tAvattR^iNavadvidIrya bakabhidvidveShiNaM keshinaM yatra kShAlitavAnkarau sarudhirau tatkeshitIrthaM bhaje || 85|| annairyatra chaturvidhaiH pR^ithugaNaiH svairaM sudhAnindibhiH kAmaM rAmasametamachyutamaho snigdhairvayasyairvR^itam | shrImAnyAj~nikavij~nasundaravadhUvargaH svayaM yo mudA bhaktyA bhojitavAnsthalaM cha tadidaM taM chApi vandAmahe || 86|| mudA gopendrasyAtmajabhujapariShva~Nganidhaye sphuradgopIvR^indairyamiha bhagavantaM praNayibhiH | bhajadbhistairbhaktyA svamabhilaShitaM prAptamachirA\- dyamItIre gopIshvaramanudinaM taM kila bhaje || 87|| bhayAtkaMsasyArAtsadayamachirAchChantanupade vinikShiptA rAdhA rahasi kila pitrA prakR^ititaH | sphurantaM taM dR^iShTvA kamapi ghanapu~njAkR^itivaraM tamevAptaM yatnAdyamabhajata sUryo.avatu sa naH || 88|| AvirbhAvamahotsave muraripoH svarNorumuktAphala shreNIvibhramamaNDite navagavIlakShe dadau dve mudA | divyAla~NkR^itiratnaparvatatilaprasthAdikaM chAdarA\- dviprebhyaH kila yatra sa vrajapatirvande bR^ihatkAnanam || 89|| gAndharvAyA janimaNirabhUdyatra sa~NkIrtitAyAM AnandotkaiH suramuninaraiH kIrtidAgarbhakhanyAm | gopIgopaiH surabhInikaraiH samparIte.atra mukhe rAvalyAkhye vR^iSharavipure prItipUro mamAstAm || 90|| yasya shrImachcharaNakamale komale komalApi shrIrAdhochchairnijasukhakR^ite sannayantI kuchAgre | bhItApyArAdatha nahi dadhAtyasya kArkashyadoShA\- tsa shrIgoShThe prathayatu sadA sheShashAyI sthitiM naH || 91|| yatra kAmasaraH sAkShAdgopikAramaNaM saraH | rAdhAmAdhavayoH preShThaM tadvanaM kAmyakaM bhaje || 92|| mallIkR^itya nijAH sakhIH priyatamA garveNa sambhAvitA mallIbhUya madIshvarI rasamayI mallatvamutkaNThayA | yasminsamyagupeyUShA bakabhidA rAdhA niyuddhaM mudA kurvANA madanasya toShamatanodbhANDIrakaM taM bhaje || 93|| AkR^iShTA yA kupitahalinA lA~NgalAgreNa kR^iShNA dhIrA yAntI lavaNajaladhau kR^iShNasambandhahInA | adyApItthaM sakalamanujairdR^ishyate saiva yasmi\- nbhaktyA vande.adbhutamidamaho rAmaghaTTaM pradesham || 94|| prANapreShThavayasyavargamudare pApIyaso.aghAsura syAraNyodbhaTapAvakotkaTaviShai`rduShTe praviShTaM puraH | vyagraH prekShya ruShA pravishya sahasA hatvA khalaM taM balI yatrainaM nijamArarakSha murajitsA pAtu sarpasthalI || 95|| draShTuM sAkShAtsvapatimahimodrekamutkena dhAtrA vatsavrAte drutamapahR^ite vatsapAlotkare cha | tattadrUpo hariratha bhavanyatra tattatprasUnAM modaM chakre.ashanamapi bhaje vatsahArasthalIM tAm || 96|| bADhaM vatsakavatsapAlahR^itito jAtAparAdhAdbhayai\- rbrahmA sAsramapUrvapadyanivahairyasminnipatyAvanau | tuShTAvAdbhutavatsapaM vrajapateH putraM mukundaM manAk smeraM bhIruchaturmukhAkhyamanishaM seshaM pradeshaM numaH || 97|| gandhavyAkulabhR^i~Ngasa~nchayachamUsa~NghR^iShTapuShpotkarai\- rbhAjatkalpalatA palAshinikarairvibhrAjitAni sphuTam | yAni sphArataDAgaparvatanadIvR^indena rAjantyaho kR^iShNapreShThavanAni tAni nitarAM vande muhurdvAdasha || 98|| pUrNaH premarasaiH sadA muraripordAsaH sakhA cha priyaM svaprANArbudato.api tatpadayugaM hitveha mAsAndasha | prItyA yo nivasaMstadIyakathayA goShThaM muhurjIvaya\- tyAyAtaM kila pashya kR^iShNamiti taM mUrdhnA vahAmyuddhavam || 99|| mudA yatra brahmA tR^iNanikaragulmAdiShu paraM sadA kA~NkShanjanmArpitavividhakarmApyanudinam | kramAdye tatraiva vrajabhuvi vasanti priyajanA mayA te te vandyAH paramavinayAtpuNyakhachitAH || 100|| purA premodrekaiH pratipadanavAnandamadhuraiH kR^itashrIgAndharvAchyutacharaNavaryArchanabalAt | nikAmaM svAminyaH priyatarasarastIrabhuvane vasanti sphIta ye ta iha mama jIvAtava ime || 101|| yatki~nchittR^igulmakIkaTamukhaM goShThe samastaM hi tat\- sarvAnandamayaM mukundadayitaM lIlAnukUlaM param | shAstraireva muhurmuhuH sphuTamidaM niShTa~NkitaM yAch~nayA brahmAderapi saspR^iheNa tadidaM sarvaM mayA vandyate || 102|| bhrama~nchachChe kachChe kShitidharapatervakrimagatai\- rlapanrAdhe kR^iShNetyanavaratamunmattavadaham | patankvApi kvApyuchChalitanayanadvandvasalilaiH kadA kelisthAnaM sakalamapi si~nchAmi vikalaH || 103|| na brahmA na cha nArado nahi haro na premabhaktottamAH samyagj~nAtumihA~njasArhati tathA yasyochChalanmAdhurIm | kintveko baladeva eva paritaH svArdhaM svamAtrA sphuTaM premnApyuddhava eSha vetti nitarAM kiM sa vrajo varNyate || 104|| anyatra kShaNamAtramachyutapure premAmR^iTAmbhonidhi snAto.apyachutyasajjanairapi samaM nAhaM vasAmi kvachit | kintvatra vrajavAsinAmapi samaM yenApi kenApyalaM saMlApairmama nirbharaH prati muhurvAso.astu nityaM mama || 105|| rAgeNa rUpama~njaryAraktIkR^itamuradviShaH | guNArAdhitarAdhAyAH pAdayugme ratirmama || 106|| idaM niyatamAdarAdvrajavilAsanAmastavaM sadA vrajajanollasanmadhuramAdhurIbandhuram | muhuH kutukasambhR^itAH paripaThati ye valgu tat\- samaM parikarairdR^iDhaM mithunamatra pashyanti te || 107|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIabhIShTasUchanaM shrIvrajavilAsastavaH samAptaH \chapter{##Shri Radhikayah Premapurabhidhastotram ## .. shrIrAdhikAyAH premapUrAbhidhastotram ..} madhumadhuranishAyAM jyotirudbhAsitAyAM sitakusumasuvAsAH kL^iptakarpUrabhUShA | subalasakhamupetA dUtikAnyastahastA kShaNamapi mama rAdhe netramAnandaya tvam || 1|| smaragR^ihamavishantI vAmyato dhAma gantuM saraNimanusarantI tena saMrud.hdhya tUrNam | balasavalitakAkvA lambhitAntaHsmitAkShI kShaNamapi mama rAdhe netramAnandaya tvam || 2|| mudiraruchiravakShasyunnate mAdhavasya sthiracharavaravidyudvallivanmallitalpe | lalitakanakayUthImAlikAvachcha bhAntI kShaNamapi mama rAdhe netramAnandaya tvam || 3|| smaravilasitatalpe jalpalIlAmanalpAM kramakR^itiparihInAM bibhratI tena sArdham | mitha iva parirambhArambhavR^ittyekavarShmA kShaNamapi mama rAdhe netramAnandaya tvam || 4|| pramadamadanayuddhashrAntitaH kAntakR^iShNa prachurasukhadavakShaHsphAratalpe svapantI | rasamuditavishAkhAjIvitAbdhau samR^iddhA kShaNamapi mama rAdhe netramAnandaya tvam || 5|| api bata suratAnte prauDhisaubhAgyadR^ipya\- tpraNayadhR^itasusakhyonmAdamattorugarvaiH | daragaditamukundAkalpitAkalpatalpA kShaNamapi mama rAdhe netramAnandaya tvam || 6|| smaradayitaniku~njaprA~NgaNe vyAvahAsyAM vrajanavayuvarAjaM vakrimADambareNa | sadasi paribhavantI saMstutAlIkulena kShaNamapi mama rAdhe netramAnandaya tvam || 7|| kvachana cha daradoShAddaivataH kR^iShNajAtA\- tsapadi vihitamAnA mauninI tatra tena | prakaTitapaTuchATuprArthyamAnaprasAdA kShaNamapi mama rAdhe netramAnandaya tvam || 8|| pituriha vR^isabhAnorbhAgyabha~NgI bakAreH praNayavipinabhR^i~NgI sa~NginI tasya devI | nijagaNakumudAleH kaumudI hA kR^ipAbdhe kShaNamapi mama rAdhe netramAnandaya tvam || 9|| niravadhiguNasindho bhadrasenAdibandho nirupamaguNavR^indapreyasIvR^indamaule | atikadanasamudre majjato hA kR^ipArdre kShaNamapi mama rAdhe netramAnandaya tvam || 10|| naTayati ruchinAndImunnayansUtradhAra pravara iva rasaj~nAnartakIM ra~NgarUpe | rasavati dashake.asminpremapUrAbhidhe yaH sa sapadi labhate tatdvandvaratnaprasAdam || 11|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIrAdhikAyAH premapUrAbhidhastotraM sampUrNam | \chapter{##Shri Shrigranthakartuh Prarthana ## .. shrIshrIgranthakartuH prArthanA ..} subalasakhAdharapallava samuditamadhumugdhamadhurIlubdhAm | ruchijitaka~nchanachitrAM kA~nchana chitrAM pikIM vande || 1|| vR^iSharavijAdharAbimbI phalarasapAnotkamadbhutaM bhramaram | dhR^itashikhipi~nChakachUlaM pItadukUlaM chiraM naumi || 2|| jitaH sudhAMshuryashasA mameti garvaM mUDha mA bata goShThavIra | tavArinarInayanAmbupAlI jigAya tAtaM prasabhaM yato.asya || 3|| ku~nje ku~nje pashupavanitAvAhinIbhiH samastA\- tsvairaM kR^iShNaH kusumadhanuSho rAjyacharchAM karotu | etatprArthyaM sakhi mama yathA chittahArI sa dhUrto baddhaM chetastyajati kimu vA prANamoShAM karoti || 4|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIshrIgranthakartuH prArthanA samAptA | \chapter{##Svaniyamadashakam ## .. svaniyamadashakam ..} gurau mantre nAmni prabhuvarashachIgarbhajapade svarUpe shrIrUpe gaNayuji tadIyaprathamaje | girIndre gAndharvAsarasi madhupuryAM vrajavane vraje bhakte goShThAlayiShu paramAstAM mama ratiH || 1|| na chAnyatra kShetre haritanusanAthe.api sujanA\- drasAsvAdaM premNA dadhadapi vasAmi kShaNamapi | samaM tvetadgrAmyAvalibhirabhitanvannapi kathAM vidhAsye saMvAsaM vrajabhuvana eva pratibhavam || 2|| sadA rAdhAkR^iShNochChaladatulakhelAsthalayugaM vrajaM santyajyaitadyugavirahito.api truTimapi | punardvArAvatyAM yadupatimapi prauDhavibhavaiH sphurantaM tadvAchApi cha na hi chalAmIkShitumapi || 3|| gatonmAdai rAdhA sphurati hariNA shliShTahR^idayA sphuTaM dvArAvatyAmiti yadi shR^iNomi shrutitaTe | tadAhaM tatraivoddhatamati patAmi vrajapurA\- tsamuDDIya svAntAdhikagatikhagendrAdapi javAt || 4|| anAdiH sAdirvA paTuratimR^idurvA pratipada pramIlatkAruNyaH praguNakaruNAhIna iti vA | mahAvaikuNTheshAdhika iha naro vA vrajapate\- rayaM sUnurgoShThe pratijani mamAstAM prabhuvaraH || 5|| anAdR^ityodgItAmapi munigaNairvaiNikamukhaiH pravINAM gAndharvAmapi cha nigamaistatpriyatamAm | ya ekaM govindaM bhajati kapaTI dAmbhikatayA tadabhyarNe shIrNe kShaNamapi na yAmi vratamidam || 6|| ajANDe rAdhetisphuradabhidhayA siktajananyA\- nayA sAkaM kR^iShNaM bhajati ya iha premanamitaH | paraM prakShAlyatachcharaNakamale tajjalamaho mudA pItvA shashvachChirasi cha vahAmi pratidinam || 7|| parityaktaH preyojanasamudayairbADhamasudhI\- rdurandho nIrandhraM kadanabharavArbdhau nipatitaH | tR^iNaM dantairdR^iShTvA chaTubhirabhiyAche.adya kR^ipayA svayaM shrIgAndharvA svapadanalinAntaM nayatu mAm || 8|| vrajotpannakShIrAshanavasanapAtrAdibhirahaM padArthairnirvAhya vyavahR^itimadambhaM saniyamaH | vasAmIshAkuNDe girikulavare chaiva samaye mariShye tu preShThe sarasi khalu jIvAdipurataH || 9|| sphurallakShmIvrajavijayilakShmIbharalasa\- dvapuHshrIgAndharvAsmaranikaradIvyadgiribhR^itoH | vidhAsye ku~njAdau vividhavarivasyAH sarabhasaM rahaH shrIrUpAkhyapriyatamajanasyaiva charamaH || 10|| kR^itaM kenApyetannijaniyamashaMsistavamimaM paThedyo vishraddhaH priyayugalarUpe.arpitamanAH | dR^iDhaM goShThe hR^iShTo vasativasatiM prApya samaye mudA rAdhAkR^iShNau bhajati sa hi tenaiva sahitaH || 11|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM svaniyamadashakaM sampUrNam | \chapter{##Shriradhikashtottarashatanamastotram ## .. shrIrAdhikAShTottarashatanAmastotram ..} avIkShyAtmeshvarIM kAchidvR^indAvanamaheshvarIm | tatpadAmbhojamAtraikagatirdAsyatikAtarA || 1|| patitA tatsarastIre rudatyartaravAkulam | tAChrIvaktrekShaNAvAptyai nAmAnyetAni sa~njagau || 2|| rAdhA gAndharvikA goShThayuvarAjaikakAmitA | gAndharvA rAdhikA chandrakAntirmAdhavasa~NginI || 3|| dAmodarAdvaitasakhI kArttikotkIrtideshvarI | mukundadayitAvR^indadhammillamaNima~njarI || 4|| bhaskaropAsikA vArShabhAnavI vR^iShabhAnujA | ana~Ngama~njarIjyeShThA shrIdAmAvarajottamA || 5|| kIrtidAkanyakA mAtR^isnehapIyUShaputrikA | vishAkhAsavayaH preShThavishAkhAjIvitAdhikA || 6|| prANAdvitIyalalitA vR^indAvanavihAriNI | lalitAprANalakShaikarakShA vR^indAvaneshvarI || 7|| vrajendragR^ihinIkR^iShNaprAyasnehaniketanam | vrajagogopagopAlIjIvamAtraikajIvanam || 8|| snehalAbhIrarAjendravatsalAchyutapUrvajA | govindapraNayAdhArasurabhisevanotsukA || 9|| dhR^itanandIshvarakShemagamanotkaNThimAnasA | svadehAdvaitatAdR^iShTidhaniShThAdhyeyadarshanA || 10|| gopendramahiShIpAkashAlavediprakAshikA | AyurvardhakaraddhAnnA rohiNIghrAtamastakA || 11|| subalanyastasArUpyA subalaprItitoShitA | mukharAdR^iksudhAnaptrI jaTilAdR^iShTibhIShitA || 12|| madhuma~NgalanarmoktijanitasmitachandrikA | paruNamAsIbahiHkhelatprANapa~njarashArikA || 13|| svagaNAdvaitajIvAtuH svIyAha~NkaravardhinI | svagaNopendrapAdAbjasparshalambhanaharShiNI || 14|| svIyavR^indAvanodyAnapAlikIkR^itavR^indakA | j~nAtavR^indATavIsarvalatAtarumR^igadvijA || 15|| IShAchandanasa~NghR^iShTanavakAshmIradehabhAH | javApuShpaprabhAhAripaTTachInAruNAmbarA || 16|| charaNAbjatalajyotiraruNIkR^itabhUtalA | harichittachamatkArI chArunUpuraniHsvanA || 17|| kR^iShNashrAntiharashroNIpIThavalgitaghaNTikA | kR^iShNasarvasvapInodyatkuchA~nchanmaNimAlikA || 18|| nAnAratnollasACha~NkhachUDAchArubhujadvayA | syamantakamaNibhrAjanmaNibandhAtibandhurA || 19|| suvarNadarpanajyotirulla~NghimukhamaNDalA | pakvadADimabIjAbhadantAkR^iShTAghabhIChukA || 20|| abjarAgAdisR^iShTAbjakalikAkarNabhUShaNA | saubhAgyakajjalA~NkAktAnetraninditakha~njanA || 21|| suvR^ittamauktikamuktAnAsikATilapuShpikA | suchArunavakastUrItilakA~nchitabhAlakA || 22|| divyaveNIvinirdhUtakekipi~nChAvarastutiH | netrAntasharavidhvaMsikR^itachANUrajiddhariH || 23|| sphuratkaishoratAruNyasandhibandhuravigrahA | mAdhavollAsakonmattA pikorumadhurasvarA || 24|| prANAyutashatapreShThamAdhavotkIrtilampaTA | kR^iShNApa~Ngatara~NgodyatsmitapIyUShabudbudA || 25|| pu~njIbhUtajagallajjAvaidagdhIdigdhavigrahA | karuNavidravaddehA mUrtimanmAdhurIghaTA || 26|| jagadguNavatIvargagIyamAnaguNochchayA | shachyAdisubhagavR^indavandyamAnorusaubhagA || 27|| vINAvAdanasa~NItarAsalAsyavishAradA | nAradapramukhodgItajagadAnandasadyashaH || 28|| govardhanaguhAgehagR^ihiNI ku~njamaNDanA | chaNDAMshunandinIbaddhabhAginIbhAvavibhramA || 29|| divyakundalatAnarmasakhyadAmavibhUShitA | govardhanadharAhlAdishR^i~NgArarasapaNDitA || 30|| girIndradharavakShaHshrIsha~NkhachUDArijIvanam | gokulendrasutapremakAmabhUpendrapaTTanam || 31|| vR^iShavidhvaMsanarmoktisvanirmitasarovarA | nijakuNDajalakrIDAjitasa~NkarShaNAnujA || 32|| muramardanamattebhavihArAmR^itadIrghikA | girIndradhArapArIndraratiyuddhorusiMhikA || 33|| svatanusaurabhonmattIkR^itamohanamAdhavA | dormUlochchalanakrIDAvyAkulIkR^itakeshavA || 34|| nijakuNDataTIku~njakL^iptakelikalodyamA | divyamallikulollAsishayyAkalpitavigrahA || 35|| kR^iShNavAmabhujAnyastachArudakShiNagaNDakA | savyabAhulatAbaddhakR^iShNadakShiNasadbhujA || 36|| kR^iShNadakShiNachArUrushliShTavAmorurambhikA | girIndradharadhR^igvakShomardisustanaparvatA || 37|| govindAdharapIyUShavAsitAdharapallavA | sudhAsa~nchayachArUktishItalIkR^itamAdhavA || 38|| govindodgIrNatAmbUlarAgarAjyatkapolikA | kR^iShNasambhogasaphalIkR^itamanmathasambhavA || 39|| govindamArjitoddAmaratiprasvinnasanmukhA | vishAkhAvIjitakrIDAshrAntinidrAluvigrahA || 40|| govindacharaNanyastakAyamAnasajIvanA | svaprAnArbudanirma~nChyaharipAdarajaHkaNA || 41|| aNumAtrAchyutAdarshashapyamAnAtmalochanA | nityanUtanagovindavaktrashubhrAMshudarshanA || 42|| niHsImaharimAdhuryasaundaryAdyekabhoginI | sApatnyadhAmamuralImAtrAbhAgyakaTAkShiNI || 43|| gADhabuddhibalakrIDAjitavaMshIvikarShiNI | narmoktichandrikotphullakR^iShNakAmAbdhivardhinI || 44|| vrajachandrendriyagrAmavishrAmavidhushAlikA | kR^iShNasarvendriyonmAdirAdhetyakSharayugmakA || 45|| idaM shrIrAdhikAnAmnAmaShTottarashatojjvalam | shrIrAdhAlambhakaM nAma stotraM chAru rasAyanam || 46|| yo.adhIte paramaprItyA dInaH kataramAnasaH | sa nAthamachireNaiva sanAthamIkShate dhruvam || 47|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIrAdhikAShTottarashatanAmastotraM sampUrNam | \chapter{##Radhikashtakam ## .. rAdhikAShTakam raghunAthadAsagosvAmi ..} rasavalitamR^igAkShImaulimANikyalakShmIH pramuditamuravairipremavApImarAlI | vrajavaravR^iShabhAnoH puNyagIrvANavallI snapayati nijadAsye rAdhikA mAM kadA nu || 1|| sphuradaruNadukUladyoitodyannitamba sthalamabhi varakA~nchilAsyamullAsayantI | kuchakalasavilAsasphItamuktAsarashrIH snapayati nijadAsye rAdhikA mAM kadA nu || 2|| sarasijavaragarbhAkharvakAntiH samudya\- ttaruNimaghanasArAshliShTakaishorasIdhuH | daravikasitahAsyasyandibimbAdharAgrA snapayati nijadAsye rAdhikA mAM kadA nu || 3|| atichaTulataraM taM kAnanAntarmilantaM vrajanR^ipatikumAraM vIkShya sha~NkAkulAkShI | madhuramR^iduvachobhiH saMstutA netrabha~NgyA snapayati nijadAsye rAdhikA mAM kadA nu || 4|| vrajakulamahilAnAM prANabhUtAkhilAnAM pashupapatigR^ihiNyAH kR^iShNavatpremapAtram | sulalitalalitAntaHsnehaphullAntarAtmA snapayati nijadAsye rAdhikA mAM kadA nu || 5|| niravadhi savvishAkhA shAkhiyUthaprasUnaiH srajamiha rachayantI vaijayantIM vanAnte | aghavijayavaroraHpreyasI shreyasI sA snapayati nijadAsye rAdhikA mAM kadA nu || 6|| prakaTitanijavAsaM snigdhaveNuprasAdai\- rdrutagatiharimArAtprApya ku~nje smitAkShI | shravaNakuharakuNDaM tanvatI namravaktrA snapayati nijadAsye rAdhikA mAM kadA nu || 7|| amalakamalarAjisparshivAtaprashIte nijasarasi nidAghe sAyamullAsinIyam | parijanagaNayuktA krIDayantI bakAriM snapayati nijadAsye rAdhikA mAM kadA nu || 8|| paThati vimalachetA mR^iShTarAdhAShTakaM yaH parihR^itanikhilAshAsantatiH kAtaraH san| pashupapatikumAraH kAmamAmoditastaM nijajanagaNamadhye rAdhikAyAstanoti || 9|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIrAdhikAShTakaM sampUrNam | \chapter{##Premambhojamarandastavarajah ## .. premAmbhojamarandastavarAjaH ..} mahAbhAvojjvalachchintAratnodbhAvitavigrahAm | sakhIpraNayasadgandhavarodvartanasuprabhAm || 1|| kAruNyAmR^itavIchibhistAruNyAmR^itadhArayA | lAvaNyAmR^itavanyAbhiH snapitAM glaptendirAm || 2|| hrIpaTTavastraguptA~NgIM saundaryaghusR^iNA~nchitAm | shyAmalojjvalakastUrIvichitritakalevarAm || 3|| kampAshrupulakastambhasvedagadgadaraktatAH | unmAdo jADyamityetai rathanirnavabhiruttamaiH || 4|| klptAla~NkR^itisaMsliShTAM guNAlIpuShpamAlinIm | dhIrAdhIrAtvasadvAsapaTavAsaiH pariShkR^itAm || 5|| prachChannamAnadhammillAM saubhAgyatilakojjvalAm | kR^iShNanAmayashaHshrAvavataMsollAsikarNikAm || 6|| rAgatAmbUlaraktauShThIM premakauTilyakajjalAm | narmabhAShitanisyandasmitakarpUravAsitAm || 7|| saurabhAntaHpure garvaparya~Nkopari lIlayA | niviShTAM premavaichittyavichalattaralA~nchitAm || 8|| praNayakrodhasachcholIbandhguptIkR^itastanAm | sapatnIvaktrahR^ichChoShiyashaHshrIkachChapIvarAm || 9|| madhyatAtmasakhIskandhalIlAnyastakarAmbujAm | shyAmAM shyAmasmarAmodamadhulIpariveshikAm || 10|| tvAM natvA yAchate dhR^itvA tR^iNaM dantairayaM janaH | svadAsyAmR^itasekena jIvayAmuM suduHkhitam || 11|| na mu~nchechCharaNAyAtamapi duShTaM dayAmayaH | ato gAndharvike hA hA mu~nchainaM naiva tAdR^isham || 12|| premAmbhojamarandAkhyaM stavarAjamimaM janaH | shrIrAdhikAkR^ipAhetuM paThaMstaddAsyamApnuyAt || 13|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM premAmbhojamarandastavarAjaH sampUrNaH | \chapter{##Svasankalpaprakashastotram ## .. svasa~NkalpaprakAshastotram ..} anArAdhya rAdhApadAmbhojareNuM anAshritya vR^indATavIM tatpadA~NkAm | asambhAShya tadbhAvagambhIrachittA\- nkutaH shyAmasindhau rasyasyAvagAhaH || 1|| navaM divyaM kAvyaM svakR^itamatulaM nATakakulaM prahelIrgUDhArthAH sakhi ruchiravINAdhvanigatIH | kadA snehollAsairlalitalalitApreraNabalA\- tsalajjaM gAndharvA sarasamasakR^ichChikShayati mAm || 2|| alaM mAnagranthernibhR^itachaTumokShAya nibhR^itaM mukunde hA heti prathayati nitAntaM mayi jane | tadarthaM gAndharvAcharaNapatitaM prekShya kuTilaM kadA premakrauryAtprakharalalitA bhartsayati mAm || 3|| mudA vaidagdhyAntarlalitanavakarpUramilana sphurannAnAnarmotkaramadhuramAdhvIkarachane | sagarvaM gAndharvAgiridharakR^ite premavivashA vishAkhA me shikShAM vitaratu gurustadyutasakhI || 4|| kuhUkaNThIkaNThAdapi kamanakaNThI mayi puna\- rvishAkhA gAnasyApi cha ruchirashikShAM praNayatu | yathAhaM tenaitadyuvayugalamullAsya sagaNA\- llebhe rAse tasmAnmaNipadakahArAniha muhuH || 5|| kvachitku~nje ku~nje ChalamilitgopAlamanu tAM madIshAM madhyAhne priyatarasakhIvR^indavalitAm | sudhAjaitrairannaiH pachanarasavichchampakalatA kR^itodyachChikSho.ahaM jana iha kadA bhojayati bhoH || 6|| kvachitku~njakShetre smaraviShamasa~NgrAmagarima kSharachchitrashreNIM vrajayuvayugasyotkaTamadaiH | vidhatte sollAsaM punarasamayaM parNakachayai\- rvichitraM chitrAtaH sakhi kalitashikSho.apyanu janaH || 7|| paraM tu~NgAdyA yauvatasadasi vidyAdbhutaguNaiH sphuTaM jitvA padmAprabhR^itinavanArIrbhramati yA | jano.ayaM sampAdya sakhi vividhavidyAspadatayA tayA kiM shrInAthAchChalanihitanetre~NgitalavaiH || 8|| sphuranmuktAgu~njAmaNisumanasAM hArarachane mudendorlekhA me rachayatu tathA shikShaNavidhim | yathA taiH sa~NkL^iptairdayitasarasImadhyasadane sphuTaM rAdhAkR^iShNAvayamapi jano bhUShayati tau || 9|| aye pUrvaM ra~NgetyamR^itamayavarNadvayarasa sphuraddevIprArthyaM naTanapaTalaM shikShayati chet | tadA rAse dR^ishyaM rasavalitalAsyaM vidadhato\- stayorvaktre yu~nje naTanapaTuvITiM sakhi muhuH || 10|| sadakShakrIDAnAM vidhimiha tathA shikShayituM sA sudevI me divyaM sadasi sudR^ishAM gokulabhuvAm | tayordvandve khelAmatha vidadhatoH sphUrjati tathA karomi shrInAthAM sakhi vijayinIM netrakathanaiH || 11|| rahaH kIradvArApyativiShamagUDArtharachanaM dale pAdme padyaM prahitamudayachchATuhariNA | samagraM vij~nAyAchalapativalatkandarapade tadabhyarNe neShye drutamati madIshAM nishi kadA || 12|| adabhraM bibhrANau smararaNabharaM kandarakhale mitho jetuM viddhAvapi nishitanetrA~nchalasharaiH | api klidyadgAtrau nakhadashanashastrairapi darA tyajantau draShTuM tau kimu tamasi vatsyAmi samaye || 13|| samAnaM nirvAhya smarasadasi sa~NgrAmamatulaM tadAj~nAtaH sthitvA militatanu nidrAM gatavatoH | tayoryugmaM yuktyA tvaritamabhisa~Ngamya kutukA\- tkadAhaM seviShye sakhi kusumapu~njavyajanabhAk || 14|| mudA ku~nje gu~njadbhramaranikare puShpashayanaM vidhAyArAnmAlAghusR^iNamadhuvITIvirachanam | punaH kartuM tasminsmaravilasitAnyutkamanaso\- stayostoShAyAlaM vidhumukhi vidhAsyAmi kimaham || 15|| jitonmIlannIlotpalaruchini kAntyorasi hare\- rniku~nje nidrANAM dyutivijitagA~NgeyagurutAm | kadA dR^iShTvA rAdhAM nabhasi navameghe sthiratayA valadvidyullakShmyAM muhuriha dadhe thutkR^itimaham || 16|| vilAse vismR^itya skhalitamurura~NgairmaNisaraM drutaM bhItyAgatya priyatamasakhIsaMsadi hriyA | tamAnetuM smitvA tadaviditanetrAntanaTanaiH kadA shrImannAthA svajanamachirAtprerayati mAm || 17|| kvachitpadmAshaivyAdikavalitachandrAvalimuru priyAlApollAsairatulamapi dhinvannaghaharaH | kadA vA matprekShAlavakalitavailakShyabharataH kva rAdhetyAjalpanmalinayati sarvAH paramimAH || 18|| sagarvAH saMrud.hdhya prakharalalitAdyAH sahacharI\- stato dAnaM darpAtsakhi mR^igayatA svaM giribhR^itA | vishAkhA mannAthAnayananaTanapreraNabalA\- dvidhR^ityArAnnItA ruShamiha dadhAnA kShipatu naH || 19|| stanau shailaprAyAvapi tava nitambo rathasamaH sphuTaM jIrNA naurme kalaya taTinIM vAtaviShamAm | kathaM pAraM gachCheriha nivasa rAtrAviti hare\- rvachaH shrutvA rAdhA kapaTakupitA smerayatu mAm || 20|| idaM svAnte bhu~nje kadalamapi yadra~NgaNalatA bhidhaikasvarvallIpavanalabhanenaiva phalitam | tadabhyAse sphUrjanmadanasubhagaM tadyuvayugaM bhajiShye sollAsaM priyajanagaNairitthamiha kim || 21|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM svasa~NkalpaprakAshastotraM sampUrNam | \chapter{##Shri Shriradhakrishnojjvalakusumakelih ## .. shrIshrIrAdhAkR^iShNojjvalakusumakeliH ..} sakhIvR^indairvR^indArchitamuditavR^indAvanapadaM vinodenAsAdya priyakusumapAtrA~Nkuraphalam | harantyAM rAdhAyAM dhvanibhirabhisa~Ngamya giribhR^i\- ddhR^itATopaM tAbhiH saha vivadamAno.avadadidam || 1|| rahaH pATacharyaH kuruta kimidaM yauvatamadA\- tsphuTaM yuShmAbhirme vipinamapaNaM nAshitamadaH | ato vallaryarthe tanutaTimavashyaM phalakR^ite kuchAnvo luNThAmaH kisalayapade chAdharakulam || 2|| iti nishamya bhrubha~NgamavalokantyAM lalitAyAmanyAH sasmitamUchuH vadantyaH smo nUnaM tava kiTava satyaM hitamidaM vR^ithATopaM hitvA vraja jhaTaTi nandIshvarapuram | na jAnIShe kiM taM prakharalalitAvikramataTiM yayA te vAnyAntaH kShapitamasakR^itpauruShayashaH || 3|| iti vishAkhAkathitamAkarNya sadarpAbhinayaM kR^iShNaH punaH prAha aho shiShyA evaM hi kuruta dhAR^iShtyaM mayi puna\- ryathA shrutvA krudhantyakhilalatikAmaNDanavaraH | mayA kAmaM yatra praguNaguruNA yatkaruNayA vitIrNA vo dIkShA na kila katidhA jainarachitAH || 4|| etannishamya lajjayA kopamiva vivR^iNvatIShu sarvAsu prasa~NgAntareNa taM vijetuM vishAkhA sanyAsamAha svayaM yo nirbandhAddhanavitaraNairlokataTibhiH karotyArAmaM yaM sa hi bhavati tasyaiva niyatam | idaM tu shrIvR^indAvanamakR^itamanyairanudinaM samAnaM sarveShAM kathamiva tavaivAdya bhavitA || 5|| iti vishAkhAsanyAyakathitamAkarNya sadarpAbhinayaM shrIkR^iShNaH punaH prAha akuNThaM vaikuNThe divi bhuvi cha rasAyAM shrutigaNaiH pragItaM mannAmnA vanamiti na yadvaH shrutimitam | na yuShmaddoSho.asminprabalamadagarvottaruNatA tridoShi bAdhiryaM prachuramakarodyatsphuTamidam || 6|| etadAkarNya tiryagvilokayantI rAdhA sasmitamuvAcha aye chedyannAmnA~Nkitamiti bhavettasya vipinaM tadAsmadvR^indAyA bhavati sutarAmeva kapaTin| yato.asya nAmnaiva trijagati janairgIyata iha svayaM cha shrIsvAminbata tu na hi nAmnA kvachidapi || 7|| iti rAdhAyAH sayuktikavAkpIyUShamattaH shrIkR^iShNaH sasmitamAha iyaM lakShmIvR^indAdapi madhuravR^indA mama vadhU\- rbhavenno chedArAtsashapathamimaM pR^ichChata satIm | shrutau yaddampatyorna hi bhavati bhedastruTirato dvayornau nAmnaiva trijagati jano gAyati vanam || 8|| iti shrIkR^iShNasya vAgamR^itamApIya rAdhA vR^indAM prati nIchairAha idaM vR^inde satyaM bhavati na hi kiM vA kathaya naH puro lajjAM hA hA kathamiva tanoShi priyagaNe | R^itaM chettadroShachChalata iva gachCha kShaNamito yathA nAnAvAdairvayamiha jayAmaH shaThagurum || 9|| idaM karNe tasyA nigaditavatIShvAshu sahasaM mR^iShAroShAdeShA chalakuTilachillIkShaNataTaiH | alaM shoNaireNIdR^igatikuTilAH prekShya sakhi tAH sagarve govinde pariShadi dadAvuttaramidam || 10|| aye padmAShaNDa vrajanagarabhaNDa vrajavanA\- ditastvaM chedichChe ruchiravanarAjatvamachirAt | sakhIsthalyAH ShaShThIM bhaja nijavadhUM tAM kila tadA yathA sA tuShTyA te badaravanarAjyaM vitaratI || 11|| tata itthaM tatsaundaryAdistavanArabhaTyA shrIgAndharvAyA vR^indATavyAM svatAmarpayantI tamupalabhya sollAsaM punarAha yadetadbimbatvAllasati mukhamasyAH kamalato dR^ishordvandvaM cha~nchatkuvalayamR^igAnAmiva chayAt | uda~nchannAsashrIH shukanavayuvatroTivalanA\- llasadbandhUkebhyo.api cha ruchighaTarAjyadadharaH || 12|| aye dantAH kundAvalIkarakabIjAdirachanA\- dapi sphItA gItAH kumudavanato.api smitalavaH | shrutidvandvaM mu~njAlalitaguNapu~njAdapi puna\- rlalATodyallakShmIH subhagabakapuShpAdatitarAm || 13|| chalAchillIvallI bhramaravarapa~Nkterapi tataH sphura~njambUpakvaprachuraphalato.apyetadalakaH | kachollAsaH sphurjanmadashikhishikhaNDAdapi madhau pikottAnadhvAnAdapi paramudAraM mR^iduvachaH || 14|| nitambaH shailAnAmapi vipulabhArAdatiguruH kuchau tu~Ngau bilvAdikaphalakulAdapyatighanau | bhujayugmaM bhrAjadvratatitatito.apIha lalitAM lalAmashrIlomAvalIrapi bhujA~NgItatirucheH || 15|| varorU rambhAlikramarachanajR^imbhAdapi gati\- rmarAlIpAlInAmapi chalanara~NgAnmR^idutarA | padadvandvaM phullasthalakamalavR^indAdapi sadA vadAnyatvaM kalpadrumanikarato.api vrajapure || 16|| dR^ishoH premNA shashvatkSharadamR^itaniHsyandavitati\- stathA svedastomaH kanakajayivarShmaprapatitaH | manoga~NgAkR^iShNAvividhasarasIvR^indavichala\- tpravAhAdapyuchchaiH pulaka uta nIpastavakataH || 17|| alaM gandhasnigdhA kanakagirivandyA dyutirapi sphuTatphullachampAvalIkanakayUthInivahataH api bhrAjadvakShaHsthalamatulasiMhAsanakulA\- dapi bhrAmyannetrakramaNanaTanaM kha~njanagaNA\- paraM chAsyAdInAM vikasanabharAdeShu kila sa kvachinmAnAnmlAnerbata bhavati saivaiShviha yataH | ato.asyAshChAyaiva sphuTamaTaviritthaM khalu bhave\- tkatha~NkAraM svAminbhavatu bhavataH sAmpratamiyam || 19|| api cha mukhAdInAM padmAdikapurupadArthaH samaruchaH prapannAH sArUpyaM yadati vilasanti sphuTamataH | ajANDe vikhyAtA prakR^itimadhureyaM samaguNA tataH shrIrAdhAyAH prakaTamaTavIyaM priyasakhI || 20|| virAjAChAyAtve prakaTatarasArUpyavalanA\- tsakhItve.api krIDAspadamaTavireShA rasamayI | sadaitasyA eva vrajabhuvi bhavatyeva sutarAM yatashChAyAsakhyoH sphurati na hi bhedaH kvachidapi || 21|| ado vR^indAnAndIstavarasabharaiH poShitavapuH shriyA pUrNe ghUrNatsmaranaTanatR^iShNAtaralite | aho rAdhonmIlanmanasijamahAnATakanaTI naTAchArye tasminnaTitumiva dR^iShTiM samatanot || 22|| vishAkhA tu snehasnapanakR^itaroma~nchavilasa\- dvapustAmAli~Ngya stavarachitahrIshrIsmitavR^itAm | sahAsaM dR^igbha~NgyA giridharamupAlabhya sahasaM vinodairvR^indAyAH shirasi sumanovR^iShTimakarot || 23|| etanmadhuravarNanAkarNanena svAntastoShaM bahirvihasya sotprAsaM kR^iShNaH punarAha tvadAlera~NgAlI mama kamanavR^indAvanatanoH sada~NgAnAM ku~njAdikaruchiranAmnAM ruchidhanam | dhruvaM hR^itvA mlAnaM prakaTamakarottaM kathamimaM idAnIM sArUpyastavanamiShato rakShasi shaThe || 24|| tavAlyA evaM chedati guNagaNA matpriyavanA\- dapi shreShThaH suShThu dhruvamiha bhavanti sphuTamamI | tadA tuchChaM puShpaM kathamapaharetseyamathavA svabhAvashchaurANAM paradhanajighR^ikShurna hi chalet || 25|| prakAraishChAyAto yadativarabimbAsya mahimA namuchchairvisphArya smarasi mayi rAdhAM vitaritum | kathaM tatsyAdyasmAtpatiparavasheyaM tata imaM sa chedArAddadyAdbhavati mama tarhyeva mamatA || 26|| etadvichitrara~NgochChalitavAgbhaNivilAsasudhAsvardhunItara~NgenottaralIkR^ita\- hR^idvR^ittidR^iDhanaukaM shrIrAdhAM sasmitamalokayantIShu sarvAsu sasmitaM lalitA lalApa pipAsArthaH kashchitkShuditavivasho vartmani chala\- nmarukShetre kShArodakamalabhamAno.api virasam | svayambhUsaMstavyaM haripuravarasthAmapi sudhAM prapAtuM drAgichChanjagati kila hAsyAspadamabhUt || 27|| tato rasikashekharaM vrajarAjakumAraM sa dR^iga~nchalavibhrameNa pashyantI sakhIH prati shrIrAdhA vyajahAra sphuTaM kAlI shaibyA chamaravanitA madhyamavadhU\- rmahApadmA padmA paramaruchikR^itkAmadakuchA | varA ShaShThI chandrAvalirapi lasedyasya mahiShI kathaM tasyApyanyA bhavatu bhuvi yogyA navavadhUH || 28|| tAChravaNato roSheNaiva sATopaM tAsAM vAsanahArAdikamAdAtumupasarpati shrIvrajendranandane sphuTameva champakalatA solluNThamavadI\- vane phulle chillAtakapatirayaM bADhamasakR^i\- tsatIrasmAnprItyA paricharati bhogAdikusumaiH | iti shrIvR^ittAntaM niShamayitumAryAM disha nR^ipe yathA shR^iNvannasmai srajamiha sukhaM preShayati saH || 29|| iti champakalatAlapitamavadhArya smitvA sashirodhunAnamuvAcha kR^iShNaH nR^ipendreNaivArAdapaNavipinasyAvanakR^ite niyujyAsmAnshashvadyaduta gaditaM tA ChR^iNuta bhoH | nijo vA bAhyo vA harati ya ihAsyApi galitaM dalaM vA puShpaM vA harata kila tadvastrapadakam || 30|| ato.ahaM yuShmAkaM maNivasanahArAdikamidaM balenaivAlu~nchya pramadabharato yAmi sadanam | na manyadhve puShpA~NkuradalahR^itiM chennanu tadA vichAraM nIvInAmapi kuchapaTAnAM vitarata || 31|| iti solluNThamAbhAShya sodgrIvamudvIkShya aye dhruvametA guNavatyo nIvyaH paradravyaM na rakShayiShyanta eva kintu kaThiNeShveteShveva tallakShaNaM lakShyate | tathA hi urojAnuchChUnAnyadabhikalayAmyadya divasA\- tparasmAttasmAnme kusumakulamAtraiva bhavitA | ato jij~nAsorme svakaramilane doSha iha vo bhavechchenmatsparshAtsvayamakapaTaM prekShayata tAn|| 32|| tadanantaraM bha~NgyA shrIrAdhAnIvyAmeva sandehamivodbhavya tasyAM dR^iShTiM nikShipya aho nyAyyamityuchchairAbhAShya rAdhAM pratyuvAcha rAdhe tvannavanIvikA guNamayI sAdhvIti sAdhvIguNaiH sashlAghaM parigIyate yadiha tatsolluNThameva sphuTam | yaddR^iShTeH kR^ipayA drutaM nividato bandhAdvimuktApyasau tAmevAdya dR^iDhaM sadAtmasavidhe nItvA babandha svayam || 33|| bhoH pashyata pashyata kR^itAghnyo.anayA nIvyA dambhavR^ittimAchArya matsurabhipuShpANi svAdhastAdrakShitAni santi yato romAvalI nAma bhramarapa~NktistatsaurabhyamanubhUya tadanusaranti vartate. etadAkarNanena bhrUbha~NgyA tamAkShipya gR^ihAya gachChantyAM balAtkR^iShNena vyAghotitAyAM rAdhAyAM tu~NgavidyAbravI\- shaThendra tvaM shashvatpadakamapi hartuM vadasi ya\- ttadasmAbhiH soDhaM nR^ipasutatayA sa.nprati shrNu | samastAH sambhUya hriyamiha vihAya priyatamAM grahiShyAmo.avashyaM vayamapi tavAchChidya muralIm || 34|| tataH shrIkR^iShNaH sadarpamupadishannivAha ahaM sakhye dakShaschaturayuvarAjo vrajapure svakaM vR^indAraNyaM vikasadabhirakShAmyavivashaH pradAyArAda~NkasrajamanugatA matkaruNayA samastA hitvaitAmapasarata chaurIM chalasakhIm || 35|| evamAkarNya lalitAntaH suShThu pramuditA sAkuTabha~NgyAha punargarvaM kuryAnna hi viTa shaThAsmatpura iha vrajasyaitasyAlaM chaturayuvarAjo.ahamiti bhoH | yadeShA tvatsevyasmaranutarasendrapriyasakhI mahAra~njI chaNDA tvadupari cha rAgAtpratapati || 36|| kuTiladR^iShTyA sahAsalajjayA tAmavalokayantIM shrIrAdhAM prati shrIkR^iShNo vyajahAra mudhAvAdaM rAdhe na sR^ija nijamattAlilapanA\- dvraje shuddhA sAdhvI yadasi tadidaM vAchNi vinayaiH | tvametA hitvogrA vanakarakR^ite mahyamachirA\- tprasAdaM dattvA te ruchirashuchimAlAM vraja gR^iham || 37|| tA ChrutvA sabhrUbha~NgaM shrIrAdhA bha~NgyAha tvamAsAM vaidagdhIghaTitavapuShAM saMsadi madA\- nna chemaM bha~NgyAkhyAM kunaTakunatiM nATaya vR^ithA | vanAdasmAdgatvA svakamuchitabhaNDatvamachirA\- nnijasthAnImadhye rachaya nivasanbhaNDasakhibhiH || 38|| tataH kR^iShNaH smitvA sasauTIryamuvAcha vraje.asma~njuShTAnnAshananiratakInAshavanitAH kurudhve me naShTAM prakaTamaTavIM kasya balataH | idAnIM tAChAntiM bata jhaTiti labdhuM giripate\- rguhAkArAgAraM ghanataratamishraM pravishata || 39|| tadAkarNya sasmitagarvaM vishAkhAbravI\- bhavAdR^iksampUjyojjvalakulavadetatpitR^ipadaiH svayaM dattA yasmai navakamalinIyaM guNavatI | aho sarvashreShThaH sa cha tava vitasyApi kR^iShaka\- stathochChiShTaprAshI prathitajaTilAsUnurabhavat || 40|| sadA padmApuShTAdharagalitamAdhvIkadhayanA\- nnikAmaM shyAmAtmA bhavasi yadapi drAgapi tathA | vichArya tvaM sAdhvInutaguNavidhuM mAtulavadhUM bhajemAmatra syAtkiTava shivalAbhastava yathA || 41|| tA ChrutvA sanarmabha~NgyoktyA davIyaHsambandhaM khyApayankR^iShNaH sAdramAlalApa asAvasmanmAturjanayatR^iprasUpautravanitety\- alaM j~nAtaM yasminkShaNa iha sadainaM tadavadhi | namAmi dhyAyAmi drutamanusarAmi vrajapure grahItuM satkAmAshiShamatitarAM bhaktivinataH || 42|| uda~nchanma~njIradhvanisahacharIsa~nchayajuSha\- shchalantyA rAdhAyAH prakaTitaruShaH shrIgiridharaH | girIndrAtpArIndrAdhikagatirupetyAshu nakharai\- rgajendrodyatkumbhadvayamiva dadAra stanayugam || 43|| idaM rAdhAkR^iShNojjvalakusumakelikalimadhu priyAlInarmAliparimalayutaM yasya bhajanAt | mamAndhasyApyetadvachanamadhupenAlpagatinA manAgghrAtaM tanme gatiratularUpA~NghrijarajaH || 44|| iti shrIrarghunAthadAsagosvAmivirachitastavAvalyAM shrIshrIrAdhAkR^iShNojjvalakusumakeliH sampUrNA | \chapter{##Prarthanamritastotram ## .. prArthanAmR^itastotram ..} shrIrUparatima~njaryo\- ra~NghrisevaikagR^idhnunA | asa~NkhyenApi januShA vraje vAso.astu me.anisham || 1|| ayaM jIvo ra~Ngairnayanayugalasyandisalila pradhautA~Ngo ra~Ngo ghaTitapaTuromAlinaTanaH | kadA rAse lAsyaiH premajalapariklinnapulaka\- shriyau rAdhAkR^iShNau madanasunaTau vijayati bhoH || 2|| premodrekairnayananipatadvAridhAro dharaNyAM vaivarNyAlIsavalitavapuH prauDhakampaH kadAham | svedAmbhobhiH snapitapulakashreNimUlaH smitoktau rAdhAkR^iShNau madanasamarasphAradakShau smarAmi || 3|| masArakShmAsArodbhavanavatamAlodbhaTamada\- prahArishrIbhArojjvalavapuShamudyAChuchirasaiH | kadA rAkAchandrastutavadananidrAlasadR^ishaM dR^ishA kR^iShNaM vakShaHsvapanapararAdhaM sakhi bhaje || 4|| sarAgaM kurvatyaH sakhi harikR^ite hArarachanaM kare shrIrAdhAyAH prakaTapulakodreki mayakA | vichityAlaM cha~nchaddyutivividhavarNaM maNikulaM krameNArAddeyaM kimiti kR^ipayA tAcharaNayoH || 5|| mAnenAlaM kavalitadhiyA shyAmayA rAdhikArdrA drAgAhUtA vyasanakathanAyeti saMvidya kIrAt | tasyA veshairgatamaghaharaM tasya doShaM lapantaM tuShTyAli~Ngya tvaritamatha sA j~nAtatattvA jaDAsIt || 6|| sanIramudiradyutiH puraTanindivastraM dadhA\- ChikhaNDakR^itashekharaH sphuritavAnyaveshaH sukhI | samR^iddhavidhumaNDalIstavanala~Nghivaktre dhR^itaM ka eSha sakhi vAdayanmuralimadya buddhiM haret || 7|| ekaM svapnavaraM shR^iNuShva lalite hA hA sakhi shrAvaya svapne puShpahR^itau tvayA saha mayA prApte vane matpuraH | tanvatyA daravIkShya cha~nchaladR^ishAna~NgaM sada~NgaM balA\- tsmeraH kashchana meghasundaravapustvAmAlili~NgonmadaH || 8|| dR^iShTvA gopatinandanasya kadanaM veNurgato mUkatAM sarve sthAvaraja~NgamA vrajavanIjAtA yayuH kShINatAm | so.api vyAgrasuhR^idvR^ito bhuvi luThannAste vibhUShaH kR^isho rAdhe tvaM tu mudA sadAdhipayasA mAnoragaM poShaya || 9|| kva rAdhe tvaM sAkShAdita itavatI tvadvashamimaM janaM hA hAgatya snapaya kR^ipayA kautukarasaiH | iti vyAgraM shashvanmuralivivare gharghararavaM vitanvAne kR^iShNe smitavalitavAmeyamudabhUt || 10|| kR^itvA vAmakare.adya karmukamaye pauShpaM karasyApara\- syAbhugnA~Nguliyugmakena saralaM nyAsyeShumasminpuraH | kaH shyAmo naTavesha eSha suhR^idAM sa~Ngena ra~NgaM sR^ija\- nsmeraH sundari bambhramIti madanasyonmAdidR^igvibhramaH || 11|| shyAmAshyAmanikAmakAmasamarojjR^imbhachyutAla~NkR^iti\- stomAmoditamAlyaku~NkumahimavyAkIrNaku~njaM mudA | dR^iShTvAgatya sakhi shrameNa pavanaM dUre bhajattadyugaM draShTuM nyastadR^ishau kadApi mayi tatsmeraM dR^ishaM dhAsyati || 12|| subalasakhAdharapallava\- samuditamadhumAdhurIlubdhAm | ruchijitakA~nchanachitrAM ka~nchanachitrAM pikIM vande || 13|| vR^iSharavijAdharabimbI\- phalarasapAnotkamadbhutaM bhramaram | kR^itashikhipi~nChakachUlaM pItadukUlaM chiraM naumi || 14|| jitaH sudhAMshuryashasA mameti garvaM mUDha mA bata goShThavIra | tavArinarInayanAmbupAlI jigAya tAtaM prasabhaM yato.asya || 15|| adR^iShTA dR^iShTeva sphurati sakhi keyaM vrajavadhUH kuto.asminnAyAtA bhajitumatulA tvAM madhupurAt | apUrveNApurvAM ramaya hariNainAmiti sarA\- dhikodyadbha~NgyuktyA viditayuvatitvaH smitamadhAt || 16|| tvadbhAgyAdindukAntirvanamaNisadanaM maNDayantI samantA\- dbhrAjatyasminvasantI hatamapi timiraM madhyarAtraM cha vItam | tUrNaM tasmAchchakora vraja nijagaganAtsevituM taM pipAso yAvatsUro.abhimanyurdrutamiha uditastvAM na dUrIkaroti || 17|| chakorIva jyotsnAyutamamR^itarashmiM sthirataDi\- dvR^itaM divyAmbhodaM navamiva ratAchAtakavadhUH | tamAlaM bhR^i~NgIvodyataruchi kadA svarNalatikA\- shritaM rAdhAshliShTaM harimiha dR^igeShA bhajati me || 18|| dUtIbhishchaTuvAribhiH sakhigaNairbhedArdrashAkhAhati\- vrAtaiH pAdaluThAChiraHshritarajovR^iShTyA bakIvidviShA | rAdhAyAH sakhi shakyate shamayituM yo mAnavahnirna yAtaM nirvApayatIha phutkR^itIkaNaistAM siddhavaMshIM numaH || 19|| prANakShvelibhuvaM vrajaM vrajajanaM tAtaM prasUM gAH sakhI\- ngopIH kAmapi tAM vinA viShamabhUddvArAvatI mitra me | itthaM svapnikashIrNamAdhavavachaH shrutvaiva bhAmApi sA tadyuktA kila lokituM tadakhilaM taM chATunA yAchate || 20|| tamAlasya kroDe sthitakanakayUthIM pravilasa\- tprasUnAM lolAliM sakhi kalaya vandyaM chiramimam | tiraskarturmeghadyutimaghabhido.a~Nke sthitachala\- ddR^ishaM smerAM rAdhAM taDidatiruchiM smArayati yA || 21|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM prArthanAmR^itastotraM sampUrNam | \chapter{##Navashtakam ## .. navAShTakam ..} gaurIM goShThavaneshvarIM giridharaprAnAdhikapreyasIM svIyaprANaparArdhapuShpapaTalInirma~nChyatatpaddhatim | premNA prAnavayasyayA lalitayA saMlAlitAM narmabhiH siktAM suShThu vishAkhayA bhaja mano rAdhAmagAdhAM rasaiH || 1|| svIyapreShThasarovarAntikavalatku~njAntare saurabho\- tphullatpuShpamarandalubdhamadhupashreNIdhvanibhrAjite | mAdyanmanmatharAjyakAryamasakR^idsambhAlayantIM smarA\- mAtyashrIhariNA samaM bhaja mano rAdhAmagAdhAM rasaiH || 2|| kR^iShNApa~Ngatara~Ngatu~NgitatarAna~NgAsura~NgAM giraM bha~NgyA la~Ngimasa~Ngare vidadhatIM bha~NgaM nu tadra~NgiNaH | phullatsmerasakhInikAyanihitasvAshIHsudhAsvAdana labdhonmAdadhuroddhurAM bhaja mano rAdhAmagAdhAM rasaiH || 3|| jitvA pAshakakelisa~Ngaratare nirvAdabimbAdharaM smitvA dviH paNitaM dhayatyaghahare sAnandagarvoddhure | IShAChoNadR^igantakoNamudayadroma~nchakampasmitaM nighnantIM kamalena taM bhaja mano rAdhAmagAdhAM rasaiH || 4|| aMse nyasya karaM paraM bakariporbADhaM susakhyonmadAM pashyantIM navakAnanashriyamimAmudyadvasantodbhavAm | prItyA tatra vishAkhayA kishalayaM navyaM vikIrNaM priya\- shrotre drAgdadhatIM mudA bhaja mano rAdhAmagAdhAM rasaiH || 5|| mithyAsvApamanalpapuShpashayane govardhanAdrerguhA\- madhye prAgdadhato harermuralikAM hR^itvA harantIM srajam | smitvA tena gR^ihItakaNThanikaTAM bhItyApasArotsukAM hastAbhyAM damitastanIM bhaja mano rAdhAmagAdhAM rasaiH || 6|| tUrNaM gAH purato vidhAya sakhibhiH pUrNaM vishantaM vraje ghUrNadyauvatakA~NkShitAkShinaTanaiH pashyantamasyA mukham | shyAmaM shyAmadR^igantavibhramabharairAndolayantItarAM padmAmlAnikarodayAM bhaja mano rAdhAmagAdhAM rasaiH || 7|| prodyatkAntibhareNa ballavavadhUtArAH parArdhAtparAH kurvANAM malinaH sadojjvalarase rAse lasantIrapi | goShThAraNyavareNyadhanyagagane gatyAnurAdhAshritAM govindenduvirAjitAM bhaja mano rAdhAmagAdhAM rasaiH || 8|| prItyA suShThu navAShTakaM paTumatirbhUmau nipatya sphuTaM kAkvA gadgadanisvanena niyataM pUrNaM paThedyaH kR^itI | ghUrNanmattamukundabhR^i~NgavilasadrAdhAsudhAvallarIM sevodrekaraseNa goShThavipine premNA sa tAM si~nchati || 9|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM navAShTakaM sampUrNam | \chapter{##Shri Gopalarajastotra ## .. shrIgopAlarAjastotram ..} vapuratulatamAlasphItabAhUrushAkho paridhR^itagirivaryasvarNavarNaikaguchChaH | kaTikR^itaparahastAraktashAkhAgrahR^idyaH pratapati giripaTTe suShThu gopAlarAjaH || 1|| ruchiradR^igabhidhAne pa~Nkaje phullayantaM subhagavadanagAtraM chitrachandraM dadhAnaH | vilasadadharabimbaghrAyinAsAshukoShThaH pratapati giripaTTe suShThu gopAlarAjaH || 2|| chalakuTilatarabhrUkarmukAntardR^iganta kramaNanishitabANaM shIghrayAnaM dadhAnaH | davayitumiva rAdhAdhairyapArIndravaryaM pratapati giripaTTe suShThu gopAlarAjaH || 3|| asulabhamiha rAdhAvaktrachumbaM vijAnan\- niva vilasitumetA ChAyayApi pradUrAt | mukurayugalamachChaM gaNDadambhena bibhra\- tpratapati giripaTTe suShThu gopAlarAjaH || 4|| ruchinikaravirAjaddADimIpakvabIja prakaravijayidantashreNisaurabhyavAtaiH | rachitayuvatichetaHkIrajihvAtilaulyaH pratapati giripaTTe suShThu gopAlarAjaH || 5|| vachanamadhurasAnAM pAyanairgoparAmA kulamurudhR^itadhAmApyunmadIkR^itya kAmam | abhimataratiratnAnyAdadAnastato drAk pratapati giripaTTe suShThu gopAlarAjaH || 6|| kuvalayanibhabhAle kau~NkumadrAvapuNDraM dadhadiva ghanashaNDe nishchalAcha~nchalAgram | rachayitumiva sAdhvIkIrtimugdhAlibhItiM pratapati giripaTTe suShThu gopAlarAjaH || 7|| shravaNamadanarajjU sajjayallajjirAdhA nayanachalachakorau bandhumutkaH kishorau | kR^itamakaravataMsasnigdhachandrAMshuchAraH pratapati giripaTTe suShThu gopAlarAjaH || 8|| yuvatikaraNaratnavrAtamAchChidya netra bhramaNapaTubhaTaistaM nyasya hR^itsaudhamadhye | garuDamaNikavATenorasAghuShya hR^iShTaH pratapati giripaTTe suShThu gopAlarAjaH || 9|| tribalilalitatuNDasyandinAbhihradodya\- ttanuruhatatisarpImatra bibhrANa ugrAm | yuvatipatibhayAkhugrAsanAyeva sadyaH pratapati giripaTTe suShThu gopAlarAjaH || 10|| marakatakR^itarambhAgarvasarvA~Nkashoru dvayamururasadhAma preyasInAM dadhAnaH | sphuradaviralapuShTashroNibhArAtiramyaH pratapati giripaTTe suShThu gopAlarAjaH || 11|| madanamaNivarAlIsampuTakShullajAnu dvayasulalitaja~NghAma~njupAdAbjayugmaH | vividhavasanabhUShAbhUShitA~NgaH sukaNThaH pratapati giripaTTe suShThu gopAlarAjaH || 12|| kalitavapuriva shrIviTThalapremapu~njaH parijanaparicharyAvaryapIyUShapuShTaH | dyutibharajitamadyanmanmathodyatsamAjaH pratapati giripaTTe suShThu gopAlarAjaH || 13|| vividhabhajanapuShpairiShTanAmAni gR^ihNa\- npulakitatanuriha shrIviTThalasyorusakhyaiH | praNayamaNisaraM svaM hanta tasmai dadAnaH pratapati giripaTTe suShThu gopAlarAjaH || 14|| girikulapatipaTTollAsigopAlarAja stutivilasitapadyAnyudbhaTapremadAni | naTayati rasanAgre shraddhayA nirbharaM yaH sa sapadi labhate tatpremaratnaM prasAdam || 15|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIgopAlarAjastotraM sampUrNam | \chapter{##Shri Madanagopalastotram ## .. shrImadanagopAlastotram ..} vanabhuvi ravikanyAsvachChakachChAlipAli dhvaniyutavaratIrthadvAdashAdityaku~nje | sakanakamaNivedImadhyamadhyAdhirUDhaH sphurati madanapUrvaH ko.api gopAla eShaH || 1|| subhaganavashikhaNDabhrAjaduShNIShahArA\- ~NgadavalayasamudrAdhvAnama~njIraramyaH | vasanaghusR^iNacharchAmallikollAsitA~NgaH sphurati madanapUrvaH ko.api gopAla eShaH || 2|| kaTikR^itavarabha~Nganyastaja~NghAnyaja~NghaH karayugadhR^itavaMshIM nyastabimbAdharAgre | sumadhuramatitiryaggrIvayA vAdayaMstAM sphurati madanapUrvaH ko.api gopAla eShaH || 3|| vidhikR^itavidhusR^iShTivyarthatAkArivaktra dyutilavahR^itarAdhAsthUlamAnAndhakAraH | smitalapitamadhUlyonmAditaitaddhR^iShIkaH sphurati madanapUrvaH ko.api gopAla eShaH || 4|| sharaduditasarojavrAtavitrAsinetra~\- nchalakuTilakaTAkShairmandaroDDaNDachAlaiH | jhaTiti mathitarAdhAsvAntadugdhArNavAntaH sphurati madanapUrvaH ko.api gopAla eShaH || 5|| kuTilachaTulachillIvallilAsyena labdha prathitasakalasAdhvIdharmaratnaprasAdaH | tilakavadalikena dhvastakAmeShuchApaH sphurati madanapUrvaH ko.api gopAla eShaH || 6|| shukayuvavaracha~nchuprAMshunAsAMshusindhau janitakulavadhUTIdR^iShTimatsyIvihAraH | smitalavayutarAdhAjalpamantronmadAntaH sphurati madanapUrvaH ko.api gopAla eShaH || 7|| vikasadadharabandhUkAntaruDDIya gandhaiH patitamupa vidhartuM rAdhikAchittabhR^i~Ngam | dashanaruchiguNAgre dattatatsIdhuchAraH sphurati madanapUrvaH ko.api gopAla eShaH || 8|| shravaNamadanakandaprekShaNoDDInarAdhA dhR^itivibhavaviha~Nge nyastanetrAntabANaH | alakamadhupadattadyotamAdhvIkasatraH sphurati madanapUrvaH ko.api gopAla eShaH || 9|| parimalaruchipAlIshAligAndharvikodya\- nmukhakamalamadhUlIpAnamattadvirephaH | mukurajayikapole mR^igyatAchumbabimbaH sphurati madanapUrvaH ko.api gopAla eShaH || 10|| makaramukhasadR^ikShasvarNavarNAvataMsa prachalanahR^itarAdhAsarvashArIradharmaH | tadatichaladR^igantasvasthavaMshe dhR^itAkShaH sphurati madanapUrvaH ko.api gopAla eShaH || 11|| harimaNikR^itasha~NkhashlAghitolla~NghilekhA trayaruchivR^itakaNThasyopakaNThe maNIndram | dadhadiha parirabdhuM rAdhikAM bimbitAM cha sphurati madanapUrvaH ko.api gopAla eShaH || 12|| kuvalayakR^itavakShastalpamuchchaM dadhAnaH shramavilulitarAdhAsvApanAyaiva navyam | bhujayugamapi divyaM tatprakANDopadhAnaM sphurati madanapUrvaH ko.api gopAla eShaH || 13|| ruchirajaTharapatre chitranAbhItaTodya\- ttanuruhatatinAmnIM ballavIvR^indabhuktyai | smaranR^ipatisamudrasvAkSharAlIM dadhAnaH sphurati madanapUrvaH ko.api gopAla eShaH || 14|| yuvatihR^idalasebhaprauDhabandhAya kAma sthapitachitarasorustambhajR^imbhAbhirAmaH | marakatakaTajaitraphullajAnuprasannaH sphurati madanapUrvaH ko.api gopAla eShaH || 15|| praNayanavamadhUnAM pAnamAtraikagatyA sakalakaraNajIvyaM rAdhikAmattabhR^i~NgyAH | aruNacharaNaka~njadvandvamullAsya pashya\- nsphurati madanapUrvaH ko.api gopAla eShaH || 16|| atulavilasada~NgashreNivinyAsabha~NgyA glapitamadanakoTisphArasaundaryakIrtiH | balalavahatamattApArapArIndradarpaH sphurati madanapUrvaH ko.api gopAla eShaH || 17|| taraNiduhitR^ikachChe svachChapAthodadhAmA samuditanavakAmAbhirarAmAvalINAm | taDidatiruchibAhusphurjadaMso.atijR^imbha\- nsphurati madanapUrvaH ko.api gopAla eShaH || 18|| navataruNimabhaTTAchAryavaryeNa shAstraM manasijamuni klptaM nyAyamadhyApitAbhiH | navanavayuvatIbhirbibhradudgrAhamasmi\- nsphurati madanapUrvaH ko.api gopAla eShaH || 19|| ratimatirachayantyA rAdhikAnarmakAntyA sthagitavachanadarpaH sphAritAnyaprasa~NgaH | kharamatilalitAsye ki~nchida~nchatsmitAkShaH sphurati madanapUrvaH ko.api gopAla eShaH || 20|| savidharamitarAdhaH sAgrajasnigdharUpa praNayaruchirachandraH ku~njakhelAvitandraH | rachitajanachakorapremapIyUShavarShaH sphurati madanapUrvaH ko.api gopAla eShaH || 21|| madanavalitagopAlasya yaH stotrameta\- tpaThati sumatirudyaddainyavanyAbhiShiktaH | sa khalu viShayarAgaM sauribhAgaM vihAya pratijani labhate tatpAdaka~njAnurAgam || 22|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrImadanagopAlastotraM sampUrNam | \chapter{##Shri Vishakhanandabhidhastotram ## .. shrIvishAkhAnandAbhidhastotram ..} bhAvanAmaguNAdInAmaikyAtshrIrAdhikaiva yA | kR^iShNendoH preyasI sA me shrIvishAkhA prasIdatu || 1|| jayati shrImatI kAchidvR^indAraNyavihAriNI | vidhAtustaruNIsR^iShTikaushalashrIR^i ihojjvalA || 2|| ChinnasvarNasadR^ikShA~NgI raktavastrAvaguNThinI | nirbandhabaddhaveNIkA chArukAshmIracharchitA || 3|| dvikAlendulalATodyatkastUrItilakojjvalA | sphuTakokanadadvandva bandhurIkR^itakarNikA || 4|| vichitravarNavinyAsa chitritIkR^itavigrahA kR^iShNachorabhayAchcholI gumphIkR^itamaNistanI || 5|| hArama~njIrakeyUra chUDAnAsAgramauktikaiH | mudrikAdibhiranyaishcha bhUShitA bhUShaNottamaiH || 6|| sudIptakajjaloddIpta nayanendIvaradvaya | saurabhojjvalatAmbUla ma~njulA shrImukhAmbujA || 7|| smitaleshalasatpakva chArubimbaphalAdharA | madhurAlApapIyUSha sa~njIvitasakhIkulA || 8|| vR^iShabhAnukulotkIrti vardhikA bhAnusevikA | kIrtidAkhaNiratnashrIH shrIjitashrIH shriyojjvalA || 9|| ana~Ngama~njarIjyeShThA shrIdAmAnandadAnujA | mukharAdR^iShTipIyUSha vartinaptrI tadAshritA || 10|| paurNamAsIbahiHkhelatprANapa~njarasArikA | subalapraNayollAsA tatra vinyastabhArakA || 11|| vrajeshyAH kR^iShNavatprema pAtrI tatrAti bhaktikA | ambAvAtsalyasaMsiktA rohiNIghrAtamastakA || 12|| vrajendracharaNAmbhoje .arpitabhaktiparamparA | tasyApi premapAtrIyaM piturbhAnoriva sphuTam || 13|| gurubud.hdhyA pralambArau natiM dUre vitanvatI | vadhUbud.hdhyaiva tasyApi premabhUmIha hrIyutA || 14|| lalitAlalitA svIya prANorulalitAvR^itA | lalitAprANarakShaikarakShitA tadvashAtmikA || 15|| vR^indAprasAdhitottu~Nga kuDu~NgAna~Ngaveshmani | kR^iShNakhaNDitamAnatvAl lalitAbhItikampinI || 16|| vishAkhanarmasakhyena sukhitA tadgatAtmikA | vishAkhAprANadIpAli nirma~nChyanakhachandrikA || 17|| sakhIvargaikajIvAtusmitakairavakorakA | snehaphullIkR^itasvIyagaNA govindavallabhA || 18|| vR^indAraNyamahArAjyamahAsekamahojjvalA | goShThasarvajanAjIvyavadanA radanottamA || 19|| j~nAtavR^indATavIsarvalatAtarumR^igadvijA | tadIyasakhyasaurabhyasurabhIkR^itamAnasA || 20|| sarvatra kurvati snehaM snigdhaprakR^itirAbhavam | nAmamAtrajagAchittadrAvikA dInapAlikA || 21|| gokule kR^iShNachandrasya sarvApachChAntipUrvakam | dhIralAlityavR^id.hdhyarthaM kriyamANavratAdhikA || 22|| gurugoviprasatkAraratA vinayasannatA | tadAshIHshatavardhiShNusaubhAgyAdiguNA~nchitA || 23|| AyurgoshrIyashodAyipAko durvAsaso varAt | ataH kundalatAnIyamAnA rAj~nyAH samAj~nayA || 24|| goShThajIvAtugovindajIvAtulapitAmR^itA | nijaprAnArbudashreNirakShyatatpAdareNukA || 25|| kR^iShNapadAravindodyanmakarandamaye mudA | ariShTamardi kAsAre snAtrI nirbandhato.anvaham || 26|| nijakundapurastIre ratnasthalyAmaharnisham | preShThanarmAlibhirbha~NgyA samaM narma vitanvatI || 27|| govardhanaguhAlakShmIrgovardhanavihAriNI | dhR^itagovardhanapremA dhR^itagovardhanapriyA || 28|| gAndharvAdbhutagAndharvA rAdhA bAdhApahAriNI | chandrakAntishchalApa~NgI rAdhikA bhAnurAdhikA || 29|| gAndharvikA svagandhAtisugandhIkR^itagokulA | iti pa~nchabhirAhUtA nAmabhirgokule janaiH || 30|| hariNI hariNInetrA ra~NgiNI ra~NgiNIpriyA | ra~NgiNIdhvaninAgachChatsura~NgadhvanihAsinI || 31|| baddhanandIshvarotkaNThA kAntakR^iShNaikaka~NkShayA | navAnurAgasambandhamadironmattamAnasA || 32|| madanonmAdigovindamakasmAtprekShya hAsinI | lapantI rudatI kamprA ruShTA daShTAdharAturA || 33|| vilokayati govinde smitvA chArumukhAmbujam | puShpAkR^iShTimiShAdUrdhve dhR^itadormulachAlanA || 34|| samakShamapi govindamavilokyeva bhAvataH | dale vilikhya tanmUrtiM pashyantI tadvilokitAm || 35|| lIlayA yAchakaM kR^iShNamavadhIryeva bhAminI | girIndragAhvaraM bha~NgyA pashyantI vikasaddR^ishA || 36|| subalaskandhavinyastabAhau pashyati mAdhave | smerA smerAravindena tamAlaM taDayantyatha || 37|| lIlayA kelipAthojaM smitvA chumbitamAdhave | smitvA bhAlAttakastUrIrasaM ghR^itavatI kvachit || 38|| mahAbhAvojjvalAchintAratnodbhavitavigrahAm | sakhIpraNayasadgandhavarodvartanasuprabhAm || 39|| kAruNyAmR^itavIchibhistAruNyAmR^itadhArayA | lAvaNyAmR^itavanyAbhiH snapitAM glapitendirAm || 40|| hrIpaTTavastraguptA~NgIM saundaryaghusR^iNA~nchitAm | shyAmalojjvalakastUrIvichitritakalevarAm || 41|| kampAshrupulakastambhasvedagadgadaraktatA | unmado jADyamityetai ratnairnavabhiruttamaiH || 42|| klptAla~NkR^itisaMshliShTAM guNAlipuShpamAlinIm | dhIrAdhiratvasadvaShapaTavAsaiH pariShkR^itAm || 43|| prachChannamAnadhammillAM saubhAgyatilakojjvalAm | kR^iShNanAmayashaHshrAvAvataMsollAsikarNikAm || 44|| rAgatambUlaraktoShThIM premakauTilyakajjalAm | narmabhAShitaniHsyandasmitakarpUravAsitAm || 45|| saurabhAntaHpure garvaparya~Nkopari lIlayA | niviShTAM premavaichittyavichalattaralA~nchitAm || 46|| praNayakrodhasAcholIbandhaguptikR^itastanAm | sapatnIvaktrahR^ichChoshiyashaHshrIkachChapIravAm || 47|| madhyatAtmasakhIskandhalIlAnyastakarAmbujAm | shyAmAM shyAmasmarAmodamadhulIpariveshikAm || 48|| subhagavalguvi~nCholImaulIbhUShaNama~njarI | AvaikuNThamajANDAlivataMsIkR^itasadyashaH || 49|| vaidagdhyaikasudhAsindhushchATuryaikasudhApurI | mAdhuryaikasudhAvallI guNaratnaikapeTikA || 50|| govindAna~NgarAjIve bhAnushrIrvArShabhAnavI | kR^iShNahR^itkumudollAse sudhAkArakarasthitiH || 51|| kR^iShNamAnasahaMsasya mAnasI sarasI varA | kR^iShNachAtakajIvAtunavAmbhodapayaHshrutiH || 52|| siddhA~njanasudhAvArtiH kR^iShNalochanayordvayoH | vilAsashrAntakR^iShNA~Nge vAtalI mAdhavI matA || 53|| mukundamattamAta~NgavihArAparadIrghikA | kR^iShNaprANamahAmInakhelanAnandavAridhiH || 54|| girIndradhArirolambarasAlanavama~njarI | kR^iShNakokilasammodimandarodyAnavistR^itiH || 55|| kR^iShNakelivarArAmavihArAdbhutakokilA | nAdAkR^iShTabakadveShivIradhIramanomR^igA || 56|| praNayodrekasid.hdhyekavashikR^itadhR^itAchalA | mAdhavAtivashA loke mAdhavI mAdhavapriyA || 57|| kR^iShNama~njulatApi~nChe vilasatsvarNayUthikA | govindanavyapAthode sthiravidyullatAdbhutA || 58|| grIShme govindasarvA~Nge chandrachandanachandrikA | shIte shyAmashubhA~NgeShu pItapaTTalasatpaTI || 59|| madhau kR^iShNatarUllAse madhushrIrmadhurAkR^itiH | ma~njumallArarAgashrIH prAvR^iShI shyAmaharShiNI || 60|| R^itau sharadi rAsaikarasikendramiha sphuTam | varituM hanta rAsashrIrviharantI sakhIshritA || 61|| hemAnte smarayuddhArthamaTantaM rAjanandanam | pauruSheNa parAjetuM jayashrIrmUrtidhAriNI || 62|| sarvataH sakalastavyavastuto yatnatashchirAt | sAraNAkR^iShya tairyuktyA nirmAyAdbhutashobhayA || 63|| svashlAghaM kurvatA phullavidhinA shlAghitA muhuH | gaurIshrImR^igyasaundaryavanditashrInakhaprabhA || 64|| sharatsarojashubhrAMshumaNidarpanamAlayA | nirma~nChitamukhAmbhojavilasatsuShamakaNA || 65|| sthAyIsa~nchArisUddIptasattvikairanubhAvakaiH | vibhAvAdyairvibhAvo.api svayaM shrIrasatAM gatA || 66|| saubhAgyadundubhiprodyad.hdhvanikolAhalaiH sadA | vitrastIkR^itagarviShThavipakShAkhilagopikA || 67|| vipakShalakShAhR^itkampAsampAdakamukhashriyA | vashIkR^itabakArAtimAnasA madanAlasA || 68|| kandarpakoTiramyashrIjayishrIgiridhAriNA | cha~nchalApa~Ngabha~Ngena vismAritasatIvratA || 69|| kR^iShNetivarNayugmorumohamantreNa mohitA | kR^iShNadehavarAmodahR^idyamAdanamAditA || 70|| kuTilabhrUchalAchaNDakandarpoddaNDakarmukA | nyastApa~NgasharakShepairvihvalIkR^itamAdhavA || 71|| nijA~NgasaurabhodgAramadakauShadhivAtyayA | unmadIkR^itasarvaikamadakapravarAchyutA || 72|| daivAchChrutipathAyAtanAmanIhAravAyunA | prodyadromA~nchashItkArakampikR^iShNamanoharA || 73|| kR^iShNanetralasa~njihvAlehyavaktraprabhAmR^itA | kR^iShNAnyatR^iShNAsaMhArI sudhAsAraikajharjharI || 74|| rAsalAsyarasollAsavashIkR^itabalAnujA | gAnaphullIkR^itopendrA pikorumadhurasvarA || 75|| kR^iShNakelisudhAsindhumakarI makaradhvajam | vardhayantI sphuTaM tasya narmAsphalanakhelayA || 76|| gatirmattagajaH kumbhau kuchau gandhamadoddhurau | madhyamuddAmasiMho.ayaM tribalyo durgabhittayaH || 77|| romAlI nAgapAshashrIrnitambo ratha ulbanaH | dAntA durdantasAmAntAH pAdA~NgulyaH padAtayaH || 78|| pAdau padatikAdhyakShau pulakaH pR^ithuka~NkataH | UrU jayamaNistambhau bAhU pAshavarau dR^iDhau || 79|| bhrUdvandvaM karmukaM krUraM kaTAkShAH shanitAH sharAH | bhAlamardhendudivyAstrama~NkushANi nakhA~NkurAH || 80|| svarNenduphalakaM vaktraM kR^ipaNI karayordyutiH | bhallabhAraH karA~Ngulyo gaNDau kanakadarpanau || 81|| keshapAshaH kaTukrodhaH karNau maurvaguNottamau | bandhukAdhararAgo.atipratApaH karakampakaH || 82|| dundubhyAdiravashchUDAki~NkinInUpurasvanaH | chibukaM svastikaM shAstaM kaNThaH sha~Nkho jayapradaH || 83|| pariShva~Ngo hi vid.hdhyastraM saurabhaM madakauShadam | vANI mohanamantrashrIrdehabuddhivimohinI || 84|| nAbhI ratnAdibhANDAraM nAsAshrIH sakalonnatA | smitalesho.apyachintyAdi vashIkaraNatantrakaH || 85|| alakAnAM kulaM bhIShmaM bhR^i~NgAstraM bha~NgadAyakam | mUrtiH kandarpayuddhashrIrveNI sa~njayinI dhvajA || 86|| iti te kAmasa~NgrAmasAmagyo durghaTAH paraiH | IdR^ishyo lalitAdInAM senAnInAM cha rAdhike || 87|| ato darpamadAdyUtaM dAnIndramavadhIrya mAm | mahAmAramahArAjaniyuktaM prathitaM vraje || 88|| suShThu sImAntasindUra tilakAnAM varatviShAm | hArA~NgadAdicholInAM nAsAmauktikavAsasAm || 89|| keyUramudrikAdInAM kajjalodyadvataMsayoH | etAvadyuddhavastUnAM parArdhyAnAM parardhyataH || 90|| tathA dadhyAdigavyAnAmamUlyAnAnAM vrajodbhavAt | adattvA me karaM nyAyyaM khelantyo bhramateha yat || 91|| tato mayA samaM yuddhaM kartumichChata budhyate | kiM chaiko.ahaM shataM yUyaM kurudhvaM kramashastataH || 92|| prathamaM lalitochchaNDA charatAchchaNDasa~Ngaram | tatastvaM tadanu preShThasa~NgarAH sakalAH kramAt || 93|| atha chenmilitAH kartuM kAmayadhve raNaM madAt | agre sarata taddorbhyAM pinaShmi sakalAH kShaNAt || 94|| iti kR^iShNavachaH shrutvA sATopaM narmanirmitam | sAnandaM madanAkrAntamAnasAlikulAnvitA || 95|| smitvA netrAntabANaistaM stabdhIkR^itya madoddhatam | gachChantI haMsavadbha~NgyA smitvA tena dhR^itA~nchalA || 96|| lIlayA~nchalamAkR^iShya chalantI chAruhelayA | puro ruddhapathaM taM tu pashyantI ruShTayA dR^ishA || 97|| mAnasasvardhunIM tUrNamuttarItuM tarIM shritA | kampitAyAM tarau bhItyA stuvantI kR^iShNanAvikam || 98|| nijakuNDapayaHkelilIlAnirjitamachyutam | hasituM yu~njatI bha~NgyA smerA smeramukhIH sakhIH || 99|| makandamakulasyandimarandasyandimandire | kelitalpe mukundena kundavR^indena maNDitA || 100|| nAnApuShpamaNivrAtapi~nChAgu~njAphalAdibhiH | kR^iShNagumphitadhammillotphullaromasmara~NkurA || 101|| ma~njuku~nje mukundasya kuchau chitrayataH karam | kShapayantI kuchakShepaiH susakhyamadhunonmadA || 102|| vilAse yatnataH kR^iShNadattaM tAmbUlacharvitam | smitvA vAmyAdagR^ihNAnA tatrAropitadUShaNam || 103|| dyUte pANikR^itAM vaMshIM jitvA kR^iShNasugopitAm | hasitvAchChidya gR^ihNAnA stutA smerAlisa~nchayaiH || 104|| vishAkhAgUDhanarmoktijitakR^iShNArpitasmitA | narmAdhyAyavarAchAryA bhAratIjayavAgmitA || 105|| vishAkhAgre rahaHkelikathodghATakamAdhavam | tADayantI dvirabjena sabhrUbha~Ngena lIlayA || 106|| lalitAdipuraH sAkShAtkR^iShNasambhogala~nChane | sUchyamAne dR^ishA dUtyA smitvA hu~NkurvatI ruShA || 107|| kvachitpraNayamAnena smitamAvR^itya mauninI | bhItyA smarasharairbha~Ngyali~NgantI sasmitaM harim || 108|| kupitaM kautukaiH krShNaM vihAre bADhamauninam | katarA parirabhyAshu mAnayantI smitAnanam || 109|| mithaH praNayamAnena mauninI mauninaM harim | nirmaunA smaramitreNa nirmaunaM vIkShya sasmitA || 110|| kvachitpathi milAchandrAvalIsambhogadUShaNam | shrutvA krUrasakhIvaktrAnmukunde mAninI ruShA || 111|| pAdalakShArasollAsishiraskaM kaMsavidviSham | kR^itakAkushataM sAsrA pashyantIShAchaladdR^ishA || 112|| kvachitkalindajAtIre puShpatroTanakhelayA | viharantI mukundena sArdhamAlIkulAvR^itA || 113|| tatra puShpakR^ite kopAdvrajantI premakAritAt | vyAghotitA mukundena smitvA dhR^itvA paTA~nchalam || 114|| vihArashrAntitaH kAntaM lalitAnyastamastakam | vIjayantI svayaM premNA kR^iShNaM raktapaTA~nchalaiH || 115|| puShpakalpitadolAyAM kalagAnakutUhalaiH | premNA preShThasakhIvargairdolitA haribhUShitA || 116|| kuNDaku~njA~Ngane valgu gAyadAlIgaNAnvitA | vINAnanditagovindadattachumbena lajjitA || 117|| govindavadanAmbhoje smitvA tAmbUlavITikAm | yu~njatIha mitho narmakelikarpUravAsitAm || 118|| girIndragAhvare talpe govindorasi sAlasam | shayanA lalitAvIjyamAnA svIyapaTA~nchalaiH || 119|| apUrvabandhagAndharvAkalayonmadya mAdhavam | smitvA haritatadveNuhArA smeravishAkhayA || 120|| vINAdhvanidhutopendrahastAchchyotitavaMshikA | chUDAsvanahR^itashyAmadehagehapathasmR^itiH || 121|| muralIgilitottu~NgagR^ihadharmakulasthitiH | shR^i~Ngato dattatatsarvasatilApo.a~njalitrayA || 122|| kR^iShNapuShTikarAmodisudhAsArAdhikAdharA | svamadhuritvasampAdikR^iShNapAdAmbujAmR^itA || 123|| rAdheti nijanAmnaiva jagatkhyApitamAdhavA | mAdhavasyaiva rAdheti j~nApitAtmA jagattraye || 124|| mR^iganAbheH sugandhashrIrivendoriva chandrikA | taroH suma~njarIveha kR^iShNasyAbhinnatAM gatA || 125|| ra~NginA sa~Ngara~Ngena sAna~Ngara~NinIkR^itA | sAna~Ngara~Ngabha~Ngena sura~NgIkR^itara~NgadA || 126|| ityetannAmalIlAktapadyaiH pIyUShavarShakaiH | tadrasAsvAdaniShNAtavasanAvAsitAntaraiH || 127|| gIyamAnaM janairdhanyaiH snehaviklinnamAnasaiH | natvA tAM kR^ipayAviShTAM duShTo.api niShThuraH shaThaH || 128|| jano.ayaM yAchate duHkhI rudannuchchairidaM muhuH | tatpadAmbhojayugmaikagatiH kAtaratAM gataH || 129|| kR^itvA nijagaNasyAntaH kAruNyAnnijasevane | niyijayatu mAM sAkShAtseyaM vR^indAvaneshvarI || 130|| bhajAmi rAdhAmaravindanetrAM smarAmi rAdhAM madhurasmitAsyAm | vadAmi rAdhAM karuNabharArdrAM tato mamAnyAsti gatirna kApi || 131|| lIlAnAmA~NkitastotraM vishAkhAnandadAbhidham | yaH paThenniyataM goShThe vasennirbharadInadhIH || 132|| AtmAla~NkR^itirAdhAyAM prItimutpadya modabhAk niyojayati tAM kR^iShNaH sAkShAttatpriyasevane || 133|| shrImadrUpapadAmbhojadhUlImAtraikasevinA kenachidgrathitA padyairmAlAghreyA tadAshrayaiH || 134|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIvishAkhAnandAbhidhastotraM sampUrNam | \chapter{##Shri Mukundashtakam ## .. shrImukundAShTakam ..} balabhidupalakAntidrohiNi shrImada~Nge ghusR^iNarasavilAsaiH suShThu gAndharvikAyAH | svamadananR^ipashobhAM vardhayandeharAjye praNayatu mama netrAbhIShTasiddhiM mukundaH || 1|| uditavidhuparArdhajyotirulla~Nghivaktro navataruNimarajyadbAlyasheShAtiramyaH | pariShadi lalitAlIM dolayankuNDalAbhyAM praNayatu mama netrAbhIShTasiddhiM mukundaH || 2|| kanakanivahashobhAnindi pItaM nitambe tadupari navaraktaM vastramitthaM dadhAnaH | priyamiva kila varNaM rAgayuktaM priyAyAH praNayatu mama netrAbhIShTasiddhiM mukundaH || 3|| surabhikusumavR^indairvAsitAmbhaHsamR^iddhe priyasarasi nidAghe sAyamAlIparItA | madanajanakashekaiH khelayanneva rAdhAM praNayatu mama netrAbhIShTasiddhiM mukundaH || 4|| parimalamiha labdhvA hanta gAndharvikAyAH pulakitatanuruchchairunmadastatkShaNena | nikhilavipinadeshAnvAsitAneva jighra\- npraNayatu mama netrAbhIShTasiddhiM mukundaH || 5|| praNihitabhujadaNDaH skandhadeshe varA~NgyAH smitavikasitagaNDe kIrtidAkanyakAyAH | manasijajanisaukhyaM chumbanenaiva tanva\- npraNayatu mama netrAbhIShTasiddhiM mukundaH || 6|| pramadadanujagoShThyAH ko.api saMvartavahni\- rvrajabhuvi kila pitrormUrtimAnsnehapu~njaH | prathamarasamahendraH shyAmalo rAdhikAyAH praNayatu mama netrAbhIShTasiddhiM mukundaH || 7|| svakadanakathayA~NgIkR^itya mR^idvIM vishAkhAM kR^itachaTu lalitAM tu prArthayanprauDhashIlAm | praNayavidhurarAdhAmAnavidhvaMsanAya praNayatu mama netrAbhIShTasiddhiM mukundaH || 8|| paripaThati mukundasyAShTakaM kAkubhiryaH sakalaviShayasa~NgAtsanniyamyendriyANi | vrajanavayuvarAjo dArshayansvaM sarAdhe svajanagaNanamadhye taM priyAyAstanoti || 9|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrImadanagopAlastotraM sampUrNam | \chapter{##Utkanthadashakam ## .. utkaNThAdashakam ..} ChinnasvarNavinindichikkaNaruchiM smerAM vayaHsandhito ramyAM raktasuchInapaTTavasanAM veshena vibhrAjitAm | ud.hghUrNAchChitikaNThapi~nChavilasadveNIM mukundaM manAk pashyantIM nayanA~nchalena muditAM rAdhAM kadAhaM bhaje || 1|| yasyAH kAntatanUllasatparimalenAkR^iShTa uchchaiH sphura\- dgopIvR^indamukhAravindamadhutatprItyA dhayannapyadaH | mu~nchanvartmani bambhramIti madato govindabhR^i~NgaH satAM vR^indAraNyavareNyakalpalatikAM rAdhAM kadAhaM bhaje || 2|| shrImatkuNDataTIkuDu~Ngabhavane krIDAkalAnAM guruM talpe ma~njulamallikomaladalaiH kL^ipte muhurmAdhavam | jitvA mAninamakShasa~Ngaravidhau smitvA dR^igantotsavai\- ryu~njAnAM hasituM sakhIM paramaho rAdhAM kadAhaM bhaje || 3|| rAse premarasena kR^iShNavidhunA sArdhaM sakhIbhirvR^itAM bhAvairaShTabhireva sAttvikatarairlAsyaM rasaistanvatIm | vINAveNumR^ida~Ngaki~NkiNichalanma~njIrachUDochChala\- ddhvAnaiH sphItasugItama~njunitarAM rAdhAM kadAhaM bhaje || 4|| uddAmasmarakelisa~Ngarabhare kAmaM vanAntaHkhale kR^iShNenA~NkitapInaparvatakuchadvandvAM nakhairastrakaiH | taddarpeNa tathA madoddhuramaho taM viddhamAkurvatIM dUre svAlikulaiH kR^itAshiShamaho rAdhAM kadAhaM bhaje || 5|| mitrANAM nikarairvR^itena hariNA svairaM girIndrAntike shulkAdAnamiSheNa vartmani haThAddambhena ruddhA~nchalAm | sArdhaM smerasakhIbhiruddhuragirAM bha~NgyA kShipantIM ruShA bhrUdarpairvilasachchakoranayanAM rAdhAM kadAhaM bhaje || 6|| pArAvAravihArakautukamanaHpUreNa kaMsAriNA sphAre mAnasajAhnavIjalabhare taryAM saumutthApitAm | jIrNA naurmama chetskhalediti miShAchChAyAdvitIyAM mudA pAre khaNDitaka~nchulIM dhR^itakuchAM rAdhAM kadAhaM bhaje || 7|| ullAsairjalakelilolupamanaHpUre nidAghodgame kShvelIlampaTamAnasAbhiramitaH sAyaM sakhIbhirvR^itAm | govindaM sarasi priye.atra salilakrIDAvidagdhaM kaNaiH si~nchantIM jalayantrakeNa payasAM rAdhAM kadAhaM bhaje || 8|| vAsantIkusumotkareNa paritaH saurabhyavistAriNA svenAla~NkR^itisa~nchayena bahudhAvirbhAvitena sphuTan| sotkampaM pulakodgamairmurabhidA drAgbhUShitA~NgIM kramai\- rmodenAshrubharaiH plutAM pulakitAM rAdhAM kadAhaM bhaje || 9|| prANebhyo.apyadhikapriyA murariporyA hanta yasyA api svIyaprANaparArdhato.api dayitAstatpAdareNoH kaNAH | dhanyAM tAM jagatItraye parilasajja~NghAlakIrtiM hareH preShThAvargashiro.agrabhUShaNamaNiM rAdhAM kadAhaM bhaje || 10|| utkaNThAdashakastavena nitarAM navyena divyaiH svarai\- rvR^indAraNayamahendrapaTTamahiShIM yaH stauti samyaksudhIH | tasmai prANasamAguNAnurasanAtsa~njtaharShotsavaiH kR^iShNo.anarghamabhIShTaratnamachirAdetatsphuTaM yachChati || 11|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAmutkaNThAdashakaM sampUrNam | \chapter{##Shri Navayuvadvandvadidrikshashtakam ## .. shrInavayuvadvandvadidR^ikShAShTakam ..} sphuradamalamadhUlIpUrNarAjIvarAja\- nnavamR^igamadagandhadrohidivyA~NgagandhaM mitha iha uditairunmAditAntarvighUrNa\- dvrajabhuvi navayUnordvandvaratnaM didR^ikShe || 1|| kanakagirikhalodyatketakIpuShpadIvya\- nnavajaladharamAlAdveShidivyorukAntyA | sabalamiva vinodairIkShayAtsvaM mithasta\- dvrajabhuvi navayUnordvandvaratnaM didR^ikShe || 2|| nirupamanavagaurInavyakandarpakoTi praThitamadhurimormikShAlitashrInakhAntam | navanavaruchirAgairhR^iShTamiShTairmithasta\- dvrajabhuvi navayUnordvandvaratnaM didR^ikShe || 3|| madanarasavighUrNannetrapadmAntanR^ityaiH parikalitamukhenduhrIvinAmraM mitho.alpaiH | api cha madhuravAchaM shrotumAvardhitAshaM vrajabhuvi navayUnordvandvaratnaM didR^ikShe || 4|| smarasamaravilAsodgArama~NgeShu ra~Ngai\- stimitanavasakhIShu prekShamAnAsu bha~NgyA | smitamadhuradR^igantairhrINasamphullavaktraM vrajabhuvi navayUnordvandvaratnaM didR^ikShe || 5|| madanasamaracharyAchAryamApUrNapuNya prasaranavavadhUbhiH prArthyapAdAnucharyam | smararasikamekaprANamanyonyabhUShaM vrajabhuvi navayUnordvandvaratnaM didR^ikShe || 6|| taTamadhuraniku~nje shrAntayoH shrIsarasyaH prachurajalavihAraiH snigdhavR^indaiH sakhInAm | upahR^itamadhura~NgaiH pAyayAttanmithastai\- rvrajabhuvi navayUnordvandvaratnaM didR^ikShe || 7|| kusumashararasaughagranthibhiH premadAmnA mitha iha vashavR^ittyA prauDhayAddhA nibaddham | akhilajagati rAdhAmAdhavAkhyaprasiddhaM vrajabhuvi navayUnordvandvaratnaM didR^ikShe || 8|| praNayamadhuramuchchairnavyayUnordidR^ikShA ShTakamidamatiyatnAdyaH paThetsphAradainyaiH | sa khalu paramashobhApu~njama~nju prakAmaM yugalamatulamakShNoH sevyamArAtkaroti || 9|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrInavayuvadvandvadidR^ikShAShTakaM sampUrNam | \chapter{##Abhishtaprarthanashtakam ## .. abhIShTaprArthanAShTakam ..} kadA goShThe goShThakShitipagR^ihadevyA kila tayA sabAShpaM kurvatyA vilasati sute lAlanavidhim | muhurdR^iShTaM rohiNyapIhitaniveshAmavanataM niSheve tAmbUlairahamapi vishAkhApriyasakhIm || 1|| kadA gAndharvAyAM shuchi virachayantyAM harikR^ite mudA hArAnvR^indaiH saha savayasAmAtmasadane | vichitya shrIhaste maNimiha muhuH sampuTachayA\- daho vinyasyantI saphalayati seyaM bhujalatAm || 2|| kadA lIlArAjye vrajavipinarUpe vijayinI nijaM bhAgyaM sAkShAdiha vidadhatI vallabhatayA | samantAdkrIDantI pikamadhupamukhyAbhirabhitaH prajAbhiH sa~njuShTA pramadayati sA mAM madadhipA || 3|| kadA kR^iShNAtIre trichaturasakhIbhiH samamaho prasUnAM gumphantIM ravisakhasutAmAnatatayA | sametya prachChannaM sapadi pariripsorbakaripo\- rniShedhe bhrUbha~NgaM bhR^ishamanubhaje.aham vyajaninI || 4|| kadA shubhre tasminpulinavalaye rAsamahasA suvarNAggIsa~NgheShTahamahamikAmattamatiShu | harau yAte nIlotpalanikasatAM jitvaraguNA\- dguNAdasmAndivyadraviNamiva rAdhA madayati || 5|| kadA bhANDIrasya prathitaruchirotsa~Nganilaye varAmadhyAsInaM kusumamayatUlImatulitam | priye chitraM patraM likhati nihitasva~NgalatikAM vishAkhAprANAlIM bhajati dishatI varNakamasau || 6|| kadA tu~Nge tu~Nge rahasi girishR^i~Nge vratatijA\- npriye pUrvA lIlA nigamayati saMstavya nilayAn| madenAviShpaShTaM sakalitapadaM vrIDitatayA drutamautkyenaiShA virachayati pR^ichChAM mama puraH || 7|| gatiryanme nityA yadakhilamapi svaM savayasAm madIshvaryAH preShThapraNayakR^itasaubhAgyavarimA | hareryatpremashrIrnivasatiramuShyastulanayA sadA tasminkuNDe lasatu lalitAlI mama dR^ishI || 8|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM abhIShTaprArthanAShTakaM sampUrNam | \chapter{##Shri Dananirvartanakundashtakam ## .. shrIdAnanirvartanakuNDAShTakam ..} svadayitagirikachChe gavyadAnArthamuchchaiH kapaTakalahakeliM kurvatornavyayUnoH | nijajanakR^itadarpaiH phullatorIkShake.asmi\- nsarasi bhavatu vAso dAnanirvartane naH || 1|| nibhR^itamajani yasmAddAnanirvR^ittirasmi\- nata idamabhidhAnaM prApa yattatsabhAyAm | rasavimukhanigUDhe tatra taj~naikavedye sarasi bhavatu vAso dAnanirvartane naH || 2|| abhinavamadhugandhonmattarolambasa~Ngha dhvanilalitasarojavrAtasaurabhyashIte | navamadhurakhagAlIkShvelisa~nchArakAmre sarasi bhavatu vAso dAnanirvartane naH || 3|| himakusumasuvAsasphArapAnIyapUre rasaparilasadAlIshAlinornavyayUnoH | atulasalilakhelAlabdhasaubhAgyaphulle sarasi bhavatu vAso dAnanirvartane naH || 4|| daravikasitapuShpairvAsitAntardigantaH khagamadhupaninAdairmoditaprANijAtaH | paritaupari yasya kShmAruhA bhAnti tasmi\- nsarasi bhavatu vAso dAnanirvartane naH || 5|| nijanijanavaku~nje gu~njirolambapu~nje praNayinavasakhIbhiH sa.npraveshya priyau tau | nirupamanavara~Ngastanyate yatra tasmi\- nsarasi bhavatu vAso dAnanirvartane naH || 6|| sphaTikasamamatuchChaM yasya pAnIyamachChaM khaganarapashugobhiH sampibantIbhiruchchaiH | nijanijaguNavR^iddhirlabhyate drAgamusmi\- nsarasi bhavatu vAso dAnanirvartane naH || 7|| surabhimadhurashItaM yatpayaH pratyahaM tAH sakhigaNaparivIto vyAharanpAyayangAH | svayamatha pibati shrIgopachandro.api tasmi\- nsarasi bhavatu vAso dAnanirvartane naH || 8|| paThati sumatiretaddAnanirvartanAkhyaM prathitamahimakuNDasyAShTakaM yo yatAtmA | sa cha niyatanivAsaM suShThu saMlabhya kAle kalayati kila rAdhAkR^iShNayordAnalIlAm || 9|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIdAnanirvartanakuNDAShTakaM sampUrNam | \chapter{##Shri Prarthanashrayachaturdashakam ## .. shrIprArthanAshrayachaturdashakam ..} alaM dIpAvalyAM vipularati govardhanagiriM jananyA sampUjyojjvalitamahilodgItakutukaiH | nishAdrAvaiH pR^iShThe rachitakaralakShmAshriyamasau vahanmeghadhvAnaiH kalaya giribhR^itkhelayati gAH || 1|| puro gobhiH sArdhaM vrajanR^ipatimukhyA vrajajanA vrajantyeShAM pashchAnnikhilamahilAbhirvrajanR^ipA | tato mitravrAtaiH kR^itavividhanarmA vrajashashI ChalaiH pshyanrAdhAM sahachari parikrAmati girim || 2|| uda~nchatkAruNyAmR^itavitaraNairjIvitajaga\- dyuvadvandvaM gandhairguNasumanasaM vAsitajanam | kR^ipAM chenmayyevaM kirati na tadA tvaM kuru tathA yathA me shrIkuNDe sakhi sakalama~NgaM nivasati || 3|| uddAmanarmarasakelivinirmitA~NgaM rAdhAmukundayugalaM lalitAvishAkhe | gaurA~Ngachandramiha rUpayugaM na pashya\- nhA vedanAH kati sahe sphuTa re lalATa || 4|| vrajapatikR^itaparvAnandinandIshvarodya\- tpariShadi vadanAntaHsmeratAM rAdhikAyAH | rachayati harirAdAddR^igvibha~Ngena nadyAM raviriva kamalinyaH puShpakAntiM kareNa || 5|| upagiri giridhartuH susmite vaktrabimbe bhramati nibhR^itarAdhA netrabha~NgIchChalena | atitR^iShitachakorI lAlasevAmbudasyo pari shashini sudhADhye madhya AkAshadesham || 6|| dyutijitaratigaurIkShmAramAsatyabhAmA vrajapuravaranArIvR^indachandrAvalIkAm | giribhR^ita iha rAdhAM tanvato maNDitaM tat\- tadupakaraNamagre kiM nidhAsye krameNa || 7|| kanakarachitakumbhadvandvavinyAsabha~NgI ruchiharakuchayugmaM saurabhochChUnamasyAH | sapulakamatha gandhaishchitritaM kartumichCho\- rgiribhR^ita iha haste hanta dAsye kadA tAn|| 8|| kR^iShNasyAMse vinihitabhujavallirutphullaromA rAmA keyaM kalayatitaraM bhUdharAraNyalakShmIm | j~nAtaM j~nAtaM praNayachatulA vyAkulA rAgapUrai\- ranyA kAnte sahachari vinA rAdhikAmIdR^ishI vA || 9|| apUrvapremAbdheH parimalapayaHphenanivahaiH sadA yo jIvAturyamiha kR^ipayAsi~nchadatulam | idAnIM durdaivAtpratipadavipaddAvavalito nirAlambaH so.ayaM kamiha taM R^ite yAtu sharaNam || 10|| shUnyAyate mahAgoShThaM girIndro.ajagarAyate | vyAghratuNDAyate kuNDaM jIvAturahitasya me || 11|| na patati yadi dehastena kiM tasya doShaH sa kila kulishasArairyadvidhAtrA vyadhAyI | ayamapi paraheturgADhatarkeNa dR^iShTaH prakaTakadanabhAraM ko vahatvanyathA vA || 12|| girivarataTaku~nje ma~njuvR^indAvanesha sarasi cha rachayanshrIrAdhikAkR^iShNakIrtim | dhR^itarati ramaNIyaM saMsmaraMstatpadAbjaM vrajadadhiphalamashnansarvakAlaM vasAmi || 13|| vasato girivarataTaku~nje lapataH shrIrAdhike.anu kR^iShNeti | dhAyato vrajadadhitakraM nAtha sadA me dinAni gachChantu || 14|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIprArthanAshrayachaturdashakaM sampUrNam | \chapter{##Abhishtasuchanam ## .. abhIShTasUchanam ..} AbhIrapallIpatiputrakAntA\- dAsyAbhilAsAtibalAshvavAraH | shrIrUpachintAmaNisaptisaMstho matsvAntadurdAnthayechChurAstAm || 1|| yadyatnataH shamadamAtmavivekayogai\- radhyAtmalagnamavikAramabhUnmano me | rUpasya tatsmitasudhaM sadayAvalokaM AsAdya mAdyati hareshchartairidAnIm || 2|| nibhR^itavipinalIlAH kR^iShNavaktraM sadAkShNA prapibatha mR^igakanyA yUyamevAtidhanyAH | kShaNamapi na viloke sArameyI vrasthApy\- udarabharaNavR^ittyA bambhramantI hatAham || 3|| manmAnasonmIladanekasa~Ngama prayAsaku~njodaralabdhasa~NgyoH | nivedya sakhyarpaya mAM svasevane vITIpradAnAvasare vrajeshayoH || 4|| niviDarativilAsAyAsagADhAlasA~NgIM shramajalakaNikAbhiH klinnagaNDAM nu rAdhAm | vrajapatisutavakShaHpIThavinyastadehAM api sakhi bhavatIbhiH sevyamAnAM viloke || 5|| ditijakulanitAntadhvAntamashrAntamasya\- nsvajanajanachakorapremapIyUShavarShI karashishiritarAdhAkairavotphullavallI kuchakusumaguluchChaH pAtu kR^iShNauShadhIshaH || 6|| rAse lAsyaM rasavati samaM rAdhayA mAdhavasya kShmAbhR^itkachChe dadhikarakR^ite sphArakelIvivAdam | AlImadhye smarapavanajaM narmabha~NgItara~NgaM kAle kasminkushalabharite hanta sAkShAtkaromi || 7|| rohiNyAgre kR^itAshIHshatamatha sabhayAnandamAbhIrabhartA bhItyA shashvannR^isiMhe halini sakhikule nyasya sAsraM vrajeshyA | sATopasnehamudyadvrajajananivahai rAdhikAdipriyAbhiH sashlAghaM vIkShyamANaH shritasurabhiraTannavyagopaH sa pAyAt || 8|| adR^iShTA dR^iShTeva sphurati sakhi keyaM vrajavadhUH kuto.asminnAyAtA bhajitumatulA tvAM madhupurAt | apUrveNApUrvAM ramaya hariNainAmiti sa rA\- dhikodyadbha~NgyuktyA viditayuvatibhyaH smitamadhAt || 9|| rAdheti nAma navasundaradIdhumugdhaM kR^iShNeti nAma madhurAdbhutagADhadugdham | sarvakShaNaM surabhirAgahimena ramyaM kR^itvA tadeva piba me rasane kShudhArte || 10|| chaitanyachandra mama hR^itkumudaM vikAshya hR^idyaM vidhehi nijachintanabhR^i~Ngara~NgaiH | kiM chAparAdhatimiraM niviDaM vidhUya pAdAmR^itaM sadaya pAyaya durgataM mAm || 11|| pikapaTuravavAdyairbhR^i~Ngajha~NkAragAnaiH sphuradatulakuDu~NgakroDara~Nge sara~Ngam | smarasadasi kR^itodyannR^ityataH shrAntagAtraM vrajanavayuvayugmaM nartakaM vIjayAmi || 12|| yatpAdAmbujayugmavichyutarajaHsevAprabhAvAdahaM gAndharvAsarasIgirIndranikaTe kaShTo.api nityaM vasan| tatpreyogaNapAlito jitasudhA rAdhAmukundAbhidhA udgAyAmi shR^iNomi mAM punaraho shrImAnsa rUpo.avatu || 13|| iti shrIraghunAthadAsagosvAmivirachitastavAvalyAM shrIabhIShTasUchanaM sampUrNam | ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}