% Text title : Hari Stotram % File name : shANDilyakRRitaharistotram.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : Manish Gavkar % Latest update : September 24, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Hari Stotram ..}## \itxtitle{.. shrIshANDilyakR^itaM haristotram ..}##\endtitles ## shrIshANDilya uvAcha | atha vakShye haristotraM pAvanaM duHkhanAshanam | bhuktimuktipradaM chAntye bhaktitattvArthasa~Ngatim || 1|| shrImAn pumAn sa bhagavAn nigamAbhigItaH sheShAdyasheShasurapu~NgavasevitA~NghriH | sa sve mahimnyabhirataH svayamAptakAma\- stasmai namo bhagavate mahate sadaiva || 2|| eko.apyanekarachanArachanAtpurAsIt sachchitsukhaikaghanamUrtiramUrtirAdyaH | sAmyAtishAyarahito nijarAdhasA ya\- stasmai namo bhagavate mahate sadaiva || 3|| svAtmaikanirvR^itirasaM rasituM svakIya\- mAnandamAtramamalaM mithunaM jajAna | tasyAnurUparamaNe ramaNAtmanA ya\- stasmai namo bhagavate mahate sadaiva || 4|| yasmAdbabhUva vapuShA vachasA hR^idApi kAlasvabhAvakR^itiviprakR^itiH prapa~nchaH | jIvAH surAsuravidhA mama gamya yatra tasmai namo bhagavate mahate sadaiva || 5|| yasminsvadharmacharaNAvaraNoditena dharmeNa tena cha hutaprahutAdigena | nirdhUya karma samalaM vimalA ratAH syu\- stasmai namo bhagavate mahate sadaiva || 6|| sheShAdyupAsya vibudhaiH samupAsanIyaM pAdmAdideshikarupadiShTamArgam | prApnoti yaM shrutimataM hR^idi vAsudevaM tasmai namo bhagavate mahate sadaiva || 7|| no yAnti yaM pravachanairhavanaistapobhi\- ryogaprayogavitatairbhajanAdapetaiH | pAdAmbujAshrayavatAM shrayaNaM cha hitvA tasmai namo bhagavate mahate sadaiva || 8|| vajrA~NkushadhvajamukhairabhilakShitasya yatpAdapa~Nkajayugasya sadAbhayasya | tanmUlakarma rajaso.asya grahasya karma tasmai namo bhagavate mahate sadaiva || 9|| snAto viraktisugaNena yashoguNena AmoditaH svamahimA samala~NkR^ito yaH | j~nAnAmR^itena chakitashchakitaH shriyApi tasmai namo bhagavate mahate sadaiva || 10|| iti shrImaddharistotraM prAtarutthAya yaH paThet | sarvapApavishuddhAtmA harilokaM sa gachChati || 11|| iti shrIshANDilyasaMhitAyAM pa~nchame bhaktikhaNDe ShoDasho.adhyAye haristotraM sampUrNam | ## Proofread by Manish Gavkar \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}