% Text title : समस्तपापनाशन विष्णुस्तोत्र पुष्करिक्त अग्निपुराणे % File name : samastapApanAshanaviShNustotrapuShkara.itx % Category : vishhnu, stotra, vishnu % Location : doc\_vishhnu % Description-comments : Agni Purana adhyAya 172 1-22 % Latest update : February 18, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्री समस्तपापनाशन श्रीविष्णुस्तोत्र ..}## \itxtitle{.. श्रीसमस्तपापनाशन श्रीविष्णुस्तोत्र ..}##\endtitles ## पुष्कर उवाच परदारपरद्रव्यजीवहिंसादिके यदा । प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥ 1॥ विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः । नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिम् ॥ 2॥ चित्तस्थमीशमव्यक्तमनन्तमपराजितम् । विष्णुमीड्यमशेषेण अनादिनिधनं विभुम् ॥ 3॥ विष्णुश्चित्तगतो यन्मेविष्णुर्बुद्धिगतश्च यत् । यच्चाहङ्कारगो विष्णुर्यव्दिष्णुर्मयिसंस्थितः ॥ 4॥ करोति कर्मभूतोऽसौ स्थावरस्य चरस्य च । तत् पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥ 5॥ ध्यातो हरति यत् पापं स्वप्ने दृष्टस्तु भावनात् । तमुपेन्द्रमहं विष्णुं प्रणतार्त्तिहरं हरिम् ॥ 6॥ ##वर् ## प्रणतार्तिहरं जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः । हस्तावलम्बनं विष्णुं प्रणमामि परात्परम् ॥ 7॥ सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज । हृषीकेश हृषीकेश हृषीकेश नमोऽस्तुते ॥ 8॥ नृसिंहानन्त गोविन्द भूतभावन केशव । दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमोऽस्तुते ॥ 9॥ यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्त्तिना । अकार्यमहदत्युग्रन्तच्छमन्नय केशव ॥ 10॥ ब्रह्मण्यदेव गोविन्द परमार्थपरायण । जगन्नाथ जगद्ध्यातः पापं प्रशमयाच्युत ॥ 11॥ यथापराह्ने सायाह्ने मध्याह्ने च तथा निशि । कायेन मनसा वाचा कृतं पापमजानता ॥ 12॥ जानता च हृषीकेश पुण्डरीकाक्ष माधव । नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयम् ॥ 13॥ ## वर्## पापं यातु शरीरं मे हृषीकेश पुण्डरीकाक्ष माधव । पापं प्रशमयाद्यत्वं वाक्कृतं मम माधव ॥ 14॥ यद्भुञ्जन्यत्स्वपंस्तिष्ठन् गच्छन् जाग्रद् यदास्थितः । कृतवान् पापमद्याहं कायेन मनसागिरा ॥ 15॥ यत् स्वल्पमपि यत् स्थूलं कुयोनिनरकावहम् । तद्यातु प्रशमंसर्व वासुदेवानुकीर्तनात् ॥ 16॥ परं ब्रह्म परं धाम पवित्रं परमञ्च यत् । तस्मिन् प्रकीर्तिते विष्णौ यत् पापं तत् प्रणश्यतु ॥ 17॥ यत् प्राप्य न निवर्तन्ते गन्धस्पर्शादि वर्जितम् । सूरयस्तत् पदं विष्णोस्तत् सर्वं शमयत्वधम् ॥ 18॥ माहात्म्यं पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि । शारीरैर्मानसैर्वाग्जैः कृतैः पापैः प्रमुच्यते ॥ 19॥ सर्वपापग्रहादिभ्यो यातिविष्णोः परं पदम् । तस्मात्पापे कृते जप्यंस्तोत्रंसर्वाघमर्दनम् ॥ 20॥ प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरम् । प्रायश्चित्तैः स्तोत्रजपैर्व्रतैर्नश्यति पातकम् ॥ 21॥ ततः कार्याणि संसिद्ध्यै तानि वै भुक्तिमुक्तये ॥ 22॥ इत्याग्नेये महापुराणे सर्वपापप्रायश्चित्त पापनाशनस्तोत्रं नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥ ## आग्नि Purana अध्याय 172 Proofread NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}