% Text title : Kaushikabrahmanena Rakshasaya Proktam Sarasvata Stotram % File name : sArasvatastotraMkaushikabrAhmaNenarAkShasAyaproktam.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : from Vishnudharma Upapurana. Adhyaya 70 % Latest update : December 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kaushikabrahmanena Rakshasaya Proktam Sarasvata Stotram ..}## \itxtitle{.. कौशिकब्राह्मणेन राक्षसाय प्रोक्तं सारस्वतस्तोत्रम् ..}##\endtitles ## श्रूयतां तव यच्छ्रेयस्तथान्येषां च पापिनाम् । समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत् ॥ 41॥ प्रातरुत्थाय सततं मध्याह्नेऽह्नःक्षयेऽपि वा । अयं शस्तः सदा जापः सर्वपापोपशान्तिदः ॥ 42॥ हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम् । प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ॥ 43॥ विश्वेश्वरमजं विष्णुमप्रमेयपराक्रमम् । प्रणतोऽस्मि प्रजापालं स मे पापं व्यपोहतु ॥ 44॥ विष्णुमच्युतमीशानमनन्तमपराजितम् । प्रणतोऽस्मि महात्मानं स मे पापं व्यपोहतु ॥ 45॥ चराचरगुरुं नाथं गोविन्दं शेषशायिनम् । प्रणतोऽस्मि परं देवं स मे पापं व्यपोहतु ॥ 46॥ गोवर्धनधरं धीरं गोब्राह्मणहिते स्थितम् । प्रणतोऽस्मि गदापाणिं स मे पापं व्यपोहतु ॥ 47॥ शङ्खिनं चक्रिणं शान्तं शार्ङ्गिणं स्रग्धरं परम् । प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ॥ 48॥ दामोदरमुदाराक्षं पुण्डरीकाक्षमव्ययम् । प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ॥ 49॥ नारायणं नरं शौरिं माधवं मधुसूदनम् । प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु ॥ 50॥ केशवं केशिहन्तारं कंसारिष्टनिसूदनम् । प्रणतोऽस्मि चतुर्बाहुं स मे पापं व्यपोहतु ॥ 51॥ श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम् । प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ॥ 52॥ यमीशं सर्वभूतानां ध्यायन्ति यतयोऽक्षरम् । वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ॥ 53॥ समस्तालम्बनेभ्योऽयं संहृत्य मनसो गतिम् । ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ॥ 54॥ सर्वगं सर्वभूतं च सर्वस्याधारमीश्वरम् । वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ॥ 55॥ परमात्मानमव्यक्तं यं प्रयान्ति सुमेधसः । कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः ॥ 56॥ पुण्यपापविनिर्मुक्ता यं प्रविश्य पुनर्भवम् । न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ॥ 57॥ ब्रह्मा भूत्वा जगत्सर्वं सदेवासुरमानुषम् । यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः ॥ 58॥ ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयं वपुः । सूतं प्रभो पुरा जज्ञे तमस्मि शरणं गतः ॥ 59॥ ब्रह्मरूपधरं देवं जगद्योनिं जनार्दनम् । स्रष्टृत्वे संस्थितं सृष्टौ प्रणतोऽस्मि सनातनम् ॥ 60॥ यः पाति सृष्टं च विभुः स्थितावसुरसूदनः । तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥ 61॥ धृता मही हता दैत्याः परित्रातास्तथामराः । येन तं विष्णुमाद्येशं प्रणतोऽस्मि सनातनम् ॥ 62॥ यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम् । तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥ 63॥ वर्णाश्रमान्स्थितावाद्यो यः स्थापयति वर्त्मनि । तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥ 64॥ कल्पान्ते रुद्ररूपो यः संहरत्यखिलं जगत् । तमादिपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥ 65॥ पातालवीथीभूरादींस्तथा लोकान्बिभर्ति यः । तमन्तपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥ 66॥ सम्भक्षयित्वा सकलं यथा सृष्टमिदं जगत् । यो नृत्यत्यतिरौद्रात्मा प्रणतोऽस्मि जनार्दनम् ॥ 67॥ सुरासुराः पितृगणा यक्षगन्धर्वराक्षसाः । यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥ 68॥ समस्तदेवाः सकला मानुषाणां च जातयः । यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥ 69॥ वृक्षगुल्मादयो यस्य तथा पशुमृगादयः । एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥ 70॥ यस्मान्नान्यत्परं किञ्चिद्यस्मिन्सर्वं महात्मनि । यः सर्वमव्ययोऽनन्तः सर्वगं तं नमाम्यहम् ॥ 71॥ यथा सर्वेषु भूतेषु स्थावरेषु चरेषु च । विष्णुरेव तथा पापं ममाशेषं प्रणश्यतु ॥ 72॥ यथा विष्णुमयं सर्वं यत्सर्वेन्द्रियगोचरम् । यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा ॥ 73॥ प्रवृत्तं च निवृत्तं च कर्म विष्णुमयं यथा । अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा ॥ 74॥ यन्निशायां तथा प्रातर्यच्च मध्यापराह्णयोः । सन्ध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ॥ 75॥ तिष्ठता व्रजता यच्च शय्यासनगतेन च । कृतं यदशुभं कर्म कायेन मनसा गिरा ॥ 76॥ अज्ञानतो ज्ञानतो वा वासुदेवस्य कीर्तनात् । तत्सर्वं विलयं यातु तोयस्थं लवणं यथा ॥ 77॥ परदारपरद्रव्यवाञ्छाद्रोहोद्भवं च यत् । परिपीडोद्भवं निन्दां कुर्वतो यन्महात्मनाम् ॥ 78॥ यच्च भोज्ये तथा पेये यच्च कण्डूयनादिषु । तद्यातु विलयं तोये यथा लवणभाजनम् ॥ 79॥ यद्बाल्ये यच्च कौमारे यत्पापं यौवने मम । वयःपरिणतौ यच्च यच्च जन्मान्तरेषु मे ॥ 80॥ तन्नारायणगोविन्दहरिकृष्णेशकीर्तनात् । प्रयातु विलयं तोये यथा लवणभाजनम् ॥ 81॥ विष्णवे वासुदेवाय हरये केशवाय च । जनार्दनाय कृष्णाय नमो भूयो नमो नमः ॥ 82॥ इदं सारस्वतं स्तोत्रमशेषाघविनाशनम् । पठतां शृण्वतां चैव सर्वपापविनाशनम् ॥ 83॥ इदं यः प्रातरुत्थाय प्रणिपत्य जनार्दनम् । जपत्येकमनाः पापं समस्तं स व्यपोहति ॥ 84॥ यस्तु संवत्सरं पूर्णं सायं प्रातः समाहितः । जपत्येतन्नरः पुण्यं कृत्वा मनसि केशवम् ॥ 85॥ शारीरं मानसं वाग्जं ज्ञानतोऽज्ञानतोऽपि वा । कृतं तेन तु यत्पापं सप्तजन्मान्तराणि वै ॥ 86॥ महापातकमल्पं वा तथा यच्चोपपातकम् । सकलं नाशयत्येतत्तथान्यत्पुण्यमृच्छति ॥ 87॥ विप्राय सुविशिष्टाय तिलपात्राणि षोडश । अहन्यहनि यो दद्यात्पठत्येतच्च तत्समम् ॥ 88॥ अविप्लुतमतिश्चान्ते सम्प्राप्य स्मरणं हरेः । विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् ॥ 89॥ यथैनं पठति नित्यं स्तवं सारस्वतं पुमान् अपि पापसमायुक्तो मोक्षं प्राप्नोत्यसावपि यथैतत्सत्यमुक्तं मे नात्राल्पमपि वै मृषा । राक्षसग्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु ॥ 90॥ इति विष्णुधर्मेषु सप्ततितमोऽध्यायान्तर्गतं कौशिकब्राह्मणेन राक्षसाय प्रोक्तं सारस्वतस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}