पूर्णत्रयीशस्तोत्रम् २

पूर्णत्रयीशस्तोत्रम् २

गणेशवाणीगिरिजामहेश्वरान् प्रणम्य सर्वान् विबुधोत्तमान् गुरून् । प्रवक्तुमिच्छाम्यबलापि सत्कथां पिपीलिका लङ्घितुमर्णवं यथा ॥ १॥ विख्यातायाः पृथिव्यां स्वकृतविविधमृष्टान्नदानादिपुण्यैः कुञ्ञिपिळ्ळारूपराज्ञ्या जठरभृतसुभद्रासुताहं प्रवक्तुम् । उद्युक्ता तेऽवतारान् विवरपलमहीदेववर्यस्य शिष्या ब्रह्मप्राप्त्यै कुयोगिश्रम इव विफलो मास्तु पूर्णत्रयीश ! ॥ २॥ ईक्षाक्षुब्धप्रकृत्या महदपि च ततोऽहं च तस्मादधीशा देवा भूतेन्द्रियाणीत्यपरिमिळिततत्वानि निर्माय भूयः । संयोज्यान्योन्यमेतान्यथ समनुविशन् यो विराडाविरासीः स त्वं मां लोकरूपस्मृतिकृदभयदः पाहि पूर्णत्रयीश ! ॥ ३॥ विभ्रद् वाराहरूपं मनुवचनमनुध्यायतः पद्मयोने- राविर्भूयाब्धितोयाद् द्रुतमवनिमथोद्धृत्य संस्थाप्य च त्वम् । निन्दन्तं चानुयान्तं समरभुवि हिरण्याक्षमक्षीणवीर्यं हत्वा भक्तैः स्तुतो यस्तदनु विधिमुखैः पाहि पूर्णत्रयीश ! ॥ ४॥ सर्वेषां निर्विंशङ्कं निजपदसुलभप्राप्त्युपायं विधातुं जातस्त्वं देवहूत्यामुरुतरकृपया मातरं मुक्तिमार्गम् । सुग्राहं ग्राहयित्वा तदनुमतियुतोऽद्यापि पूर्वोत्तराशां योऽध्यास्सेऽध्यात्मबिद्भिः कपिल इति नुतः पाहि पूर्णत्रयश! ॥ धर्मक्षेत्रेऽजनिष्ठाः स्वयमथ नरनरायणाख्यानयुक्तो नीत्वा यो मृत्युगेहं दशशतकवचं चैकवर्मावशिष्टम् । आक्षिप्यदृक्षयज्ञक्षपणहरविरिश्चादिभिः स्तूयमानः शान्तात्मा चिन्तनीयस्त्विह कलिसमये पाहि पूर्णत्रयीश ! ॥ ६॥ मातुर्वाग्वज्रकृत्ताशयविबुधमुनीन्द्रोपदिष्टक्रमानु- ध्यानैकाग्र्यत्रिलोकीजनपवनगतिस्तम्भकर्त्रे ध्रुवाय । गाढप्रीत्या सपत्नक्षितिवलयपतित्वं च योऽध्यात्मनिष्ठां पश्चादावृत्तिशून्यं परमपदमदाः पाहि पूर्णत्रयीश ! ॥ ७॥ अङ्गाद् वेनस्य सभ्यङ्मथनत उदितः स्तोतृभिः स्तूयमानः पृथ्वी दोहाद् यथेष्टं पृथुरिति भुवने ख्यातवीर्यस्वभावः । सख्यं कृत्वा त्वदुक्त्यानतमुख्शतयज्ञेन यज्ञाश्वहर्त्रा यः सन्मार्गं द्विजानां सदयमुपदिशन् पाहि पूर्णत्रयीश ! ॥ ८॥ नाभेशाभूः सुतो यो विजितशतमखात् स्वीकृतायां जयन्त्यां पुत्रान् जन्मत्रयात्ताभयभरतमुखान् सुप्रसिद्धांश्च सिद्धान् । उत्पाद्योक्त्वात्मविद्यां सदसि निजसुतेभ्योऽपि भृतोऽवधूत- स्याकारेणाचलायामुरुसुखमचरः पाहि पूर्णत्रयीश ! ॥ ९॥ वेश्याकृष्टाशयत्वादपगतनिजधर्मादिकं तत्क्कुटुम्ब क्षेमार्थ कृत्यभेदार्जितबहुशमलं कश्चनाजामिळाख्यम् । त्वन्नामोक्त्यैव विप्रं यमभटपरिघान्मोचयित्वा स्वभृत्यै- र्भक्ति चोत्पादयन् यः प्रकटितकरुणः पाहि पूर्णत्रयीश ! ॥ १०॥ प्रह्लादानुग्रहार्थं नरहरिवपुषा स्तम्भतः कम्पयन् क्ष्मां सम्भूतः सर्वसम्भ्रान्तिदघटघटघोराट्टहासान् विमुञ्चन् । क्रुद्ध्यद्दैत्येन्द्रवक्षः खरतरनखराग्रेण निर्मिद्य तद्र- क्तान्त्रस्रग्भूषितो यः सुबहु शुशुभिषे पाहि पूर्णत्रयीश ! ॥ ११॥ देवस्तोत्रैरशान्तः पदकमलनतं ब्रह्मवाचा कुमारं प्रह्लादं वीक्ष्य सद्यो विकसितवदनः सौम्यरूपोऽभवस्त्वम् । साम्यात् सर्वत्र काम्यादिषु विगतरतेस्तस्य यश्चोत्तमाङ्गे हस्तं न्यस्य प्रशस्तं विविधवरमदाः पाहि पूर्णत्रयीश ॥। १२॥ ग्राहग्रस्तं गजेन्द्रं करघृतकमलेनार्चयन्तं च भक्त्या हस्तेनोदूधृत्य चक्रप्रदळितवदनं नक्रमप्याकलय्य । यः कारुण्यार्द्रदृष्ट्या गतशुचमकृथाः स्वस्वरूपेण तेनै- वागाः साकं विकुण्ठं पदमपि च तथा पाहि पूर्णत्रयीश ! ॥ १३॥ क्षीराब्धौ मथ्यमाने दितिजदिविषदां हीनसङ्ख्याकसङ्घै- र्मग्नाद्र्युद्धारणार्थं घृतकमठकठोरकृतिश्चाभवस्त्वम् । पृष्ठे योऽतिस्थविष्ठे सुखतरमधृथा लीलया शैलराजं जातस्तन्मन्थनान्ते पुनरमृतधरः पाहि पूर्णत्रयीश ! ॥ १४॥ दैत्येष्वाहृत्य धावत्स्वमृतममलनारीवपुर्धारयंस्तान् सञ्चारैर्वञ्चयन् यो मृदुतरविलसद्भावहावादियुक्तैः । द्वेधा चैतान् निवेश्य त्रिदशदितिसुतान् व्याजतश्चादितेयान् मोदेनापाययस्त्वं सदयमथ सुधां पाहि पूर्णत्रयीश ! ॥ १५॥ प्रीतोऽदित्यां तु जातः कपटवटुतया वामनो नामतस्त्वं यातोऽभूर्यज्ञवाटे बलिसविधमहो धीरधीरस्वभावः । गायंस्तस्यान्वयं यो निरुपमततधर्मज्ञतां चापि भूयो याञ्चां वृत्त्यै चकर्थ त्रिपदमितभुवं पाहि पूर्णत्रयीश ! ॥ १६॥ शुक्रं धिक्कृत्य तुभ्यं कृतवति निजसर्वस्वदानं सतोयं दैत्ये गात्रप्रवृद्धया सकलमपहरन् बन्धनं चास्य कुर्वन् । गर्वं चापोह्य यस्त्वं सुतलसुखसुरेशत्वमोक्षाद्यभीष्टान् प्रीत्या दत्वापि तृप्तिं नहि नहि गतवान् पाहि पूर्णत्रयीश ! ॥ १७॥ जातो वेदस्य हेतोः पुरुतरमकरस्वच्छरूपेण भृय- स्तोये नौकां गृहीत्वा द्रमिडनरपतिं तारयन् सङ्कटाद् यः । अश्वग्रीवं च विश्वद्रुहमथ विगतग्रीवमाधाय वेदा- नादाय ब्रह्मणेऽदाः प्रमुदितहृदयः पाहि पूर्णत्रयीश ! ॥ १८॥ त्वत्प्रीत्यै द्वादशीपारणनियममहानिष्ठितस्याम्बरीष- स्याघं कर्तुं च कृत्योद्भवकृदमितकोपिष्ठदुर्वाससं यः । चक्रेण भ्रामयित्वा दिशि दिशि निजभृत्यस्य रक्षाविधानाद् भक्ताधीनत्वविख्यापनमपि कृतवान् पाहि पूर्णत्रयीश ! ॥ १९॥ मूर्तिं कृत्वा चतुर्धा दशरथनृपतेः पुत्रतां प्राप्तवान् यो देवार्थं ताटकाघ्नः कुशिकसुतमखं पालयित्वा शिलात्वम् । गौतम्या मोचयित्वा पुरहरधनुरारोपणप्राप्तदारः कृत्तक्षत्रनवीर्यः स्वपुरमुपगतः पाहि पूर्णत्रयीश ! ॥ २०॥ कैकेयीवागधीनं जनकमनुनयन् काननं स्वानुजस्त्री- युक्तो यातः किराताधिपरचितजटश्चित्रकूटाद्रिवासः । तातं श्रुत्वानुजोक्त्या मृतमथ सुखयन् पादुकादानतस्तं मार्गेऽत्युग्रं विराधं त्वथ जघनिथ यः पाहि पूर्णत्रयीश ! ॥ २१॥ नासाच्छेदाद् भगिन्याः कुपितखरमुखानाशुगैर्नाशयन् यो मारीचं चाशराधीश्वरहृतदयितां मार्गयन मार्गमध्ये । पक्षीन्द्रं वीक्ष्य तस्मै निजपदमददा दग्धकाबन्धकायो मुक्तिं दत्त्वा शबर्यै पवनसुतनुतः पाहि पूर्णत्रयीश ! ॥ २२॥ यः सुग्रीवेण सख्यं तदरिवरवधं चास्य राज्याधिपत्यं कृत्वा वार्तां प्रियायाः पवनजवचसा ज्ञातवान् साधु सर्वाम् । गत्वाब्धेस्तीरमारादुपगतदशकण्ठानुजाश्लिष्टपादो बद्ध्वा सेतुं च यातो रजनिचरपुरीं पाहि पूर्णत्रयीश ! ॥ २३॥ हत्वा लङ्काधिपं यः सुतसहजभटामात्ययुक्तं च युद्धे सीतामादाय पूतां ज्वलनपतनतः पुष्पकं चाधिरुह्य । राज्यं गत्वा च पूज्यैर्मुनिभिरथ कृतस्वाभिषेकः स्वकीयैः सार्धं तत्रावसस्त्वं जनमनुरमयन् पाहि पूर्णत्रयीश ! ॥ २४॥ हा हन्त! त्यक्तकान्तस्त्वथ विधिवशतः क्षुद्रशूद्रार्दनादीन् कृत्वा पुत्रानुगातस्वचरितमहिमा कालमालोक्य च त्वम् । सर्वान् गीर्वाणलोकान् निशिचरनरनारीजनान् वानरादीन् नीत्वा योगात् स्वधाम द्रुतमतिमुदितः पाहि पूर्णत्रयीच! ॥ २५॥ रामस्यामेयकीर्तेश्चरितमुरुविधं कीर्तितं तत्त्वविद्भि- र्धन्यैर्वाल्मीकिमुख्यैः श्रवणपठननिध्यानतः सिद्धिदं च । षड्भिः सङ्क्षिप्य पद्यैरिह कथितवती शक्तिहीनापि भक्त्या प्रीत्यै भ्रूयादबद्धप्रचुरमपि तवेदं तु पूर्णत्रयीश ! ॥। २६॥ जातो यो रेणुकायां मुदमथ जमदग्नेश्च मातुश्च कुर्वन् दत्तात्रेयात्तविद्याकृतमदकृतवीर्यात्मजादीन् नरेन्द्रान् । निश्शेषं नाशयित्वा भुवमथ विगतक्षत्रियां चापि कृत्वा चोद्धारं केरळानां प्रसभमकुरुथाः पाहि पूर्णत्रयीश ! ॥ २७॥ भूपान् भूभारभूतान् दितिदनुकुलजांशोद्भवान् ब्रह्मवाचा संहर्तुं शेषयुक्तो यदुषु कृतजनिर्वासुदेवोऽसुरारिः । नीतस्तातेन नन्दवजमथ सदयं पूतनां पातयन् यो मुक्तिं भक्तैकलभ्यां ददिथ कुलपते पाहि पूर्णत्रयीश! ॥ २८॥ यो हत्वा कंसभृत्यं शकटमथ तृणावर्तमप्यात्तवात्या- मूर्तिं मात्रे स्ववक्त्रे निखिलमपि जगद् दर्शयन् विश्वरूपिन्! । लीलाभिर्गोकुलस्य प्रमदमतितरां वर्धयन् बद्धगात्रो वृक्षच्छेदेन यक्षद्वयनुतचरणः पाहि पूर्णत्रयीश! ॥ २९॥ वत्सं हत्वा बकाघावपि कमलभवं मायया मोहयन् यो रामात्मा चामरारिं जघनिथ सहसा सानुगं धेनुकाख्यम् । नृत्तेनार्तं च कृत्वा फणिपतिमपिबः पावकं तावकैश्च स्तोत्रैर्वृत्रारिमुख्यैर्नुतपदकमलः पाहि पूर्णत्रयीश ! ॥ ३०॥ सर्वालम्बः प्रलम्बं हलधरवपुषा संहरन् वल्लवीनां हृत्वा वस्त्राणि दत्त्वा द्विजवरसुदृशां सद्गतिं भक्तदानात् । वर्षन्तं श्रीमदान्धं हृतमदमकृथा गोत्रशत्रुं धृताद्रि- गोपीनां तापहारी विहृतिभिरपि यः पाहि पूर्णत्रयीश ! ॥ ३१॥ नन्दं विन्दन् जलेशाद युवतिहरणतः शङ्खचूडं सपङ्कं चोक्षाणं तीक्ष्णश‍ृङ्गं मयसुतमशिवं केशिनं नाशयन् यः । साक्रूरः साग्रजः श्रीमधुपुरमगमो माल्यवेषानुलेपैः स्निग्धां स्त्रीं वर्धयंस्त्वं हृतरजकशिराः पाहि पूर्णत्रयीश ॥। ३२॥ कोदण्डं खण्डयन् यो जघनिथ गजराजं च मल्लांश्च कल्यान् मञ्चाग्रादञ्चयित्वा भ्रुवमनुजयुतं मातुलं प्रेतभर्त्रे । दत्त्वा कृत्वा च पित्रोः पदनतिमकरो राज्यमप्युग्रसेने विद्यादात्रे च पुत्रं मृतमपि ददिवान् पाहि पूर्णत्रयीश! ॥ ३३॥ कुर्वन् सन्तापशान्तिं व्रजपितृसुदृशामुद्धवोक्त्यातिरक्तां सैरन्ध्रीं प्रीणयित्वा पुनरपि मुचुकुन्देन यः क्षीणपुण्यम् । म्लेच्छेशं दाहयित्वा ह्यभयपदमदास्तस्य चाष्टादशोद्य- द्युद्धे भीतायमानो मगधपतिकृते पाहि पूर्णत्रयीश! ॥ ३४॥ श्रीमत्यां द्वारवत्यां सुखमथ निवसन् रुक्मिणीमग्रहीस्त्वं सामोदं सत्यभामामुदवह उचितां जाम्बवत्या च सार्धम् । भद्राकालिन्द्यवन्तीरपि च परिणयन् लक्षणानाग्नजित्यो यो हत्वा भूमिपुत्रं बहुयुवतियुतः पाहि पूर्णत्रयीश ! ॥ ३५॥ युद्धे बाणं च जित्वा नृगसुगतिकरः पौण्ड्रकं काशिराजं हत्वा तत्त्वं च मित्रग्रहणगमनतो ग्राहयन् गोपनारीः । मीमेनामोघवीर्यं मगधकुलपतिं घातयंश्चेदिपं य- श्चक्रोत्कृत्तोत्तमाङ्गं सुकृतिनमकृथाः पाहि पूर्णत्रयीश ! ॥ ३६॥ यज्ञं निर्वर्त्य सम्यग् यमसुतविहितं साल्वराजं च सौभं हत्वा त्वं दन्तवक्त्रं भवनगतकुचेलाय दत्ताखिलर्द्धिः । भूभारक्षेपणं यः प्रकुपितकुरुपार्थादियुद्धेन कृत्वा भीष्मायात्मैक्यदाता ह्यनुदिनमिह मां पाहि पूर्णत्रयीश ! ॥ वृद्धयर्थं पार्थकीर्तेमृतदशतनयान् कस्यचिद् भूसुरस्य श्रीमद्वैकुण्ठलोकाद् द्रुतमतिसुहृदा सार्धमाहृत्य दत्त्वा । कृत्वा सारथ्यदूत्याद्यमितममतया यः पुनः पाण्डवानां द्वार्वत्यां सर्वमित्रैः सह सुखवसतिः पाहि पूर्णत्रयीश ! ॥ ३९॥ योऽन्योन्यं घातयित्वा निजकुलमखिलं विप्रशापापदेशाद् भक्तोत्तंसोद्धवाय प्रणयपरवशो दत्तवांस्तत्त्वविद्याम् । कीर्तिं विस्तार्य च त्वं भुवि निजमनुजाकारमूर्ति च हित्वा नित्यानन्दस्वरूपो निजपदमगमः पाहि पूर्णत्रयीश ! ॥ ४०॥ कृष्णश्लक्ष्णावतारात् प्रभृति निजपदप्राप्तिपर्यन्तलीलाः प्रातः काले पठेद् यः प्रशमितकरणः सोऽपि वैकुण्ठमीयात् । इत्थं व्यासोक्तितोऽहं चरितमकरवं तावकं सङ्ग्रहेण स्तोत्रं भुयान्मदीयं भवभयशमनं त्वत्प्रसादादिहैतत् ॥ ४१॥ विप्रात् त्वं सञ्जनिष्यस्यतुलसुकृतिनः शम्भलग्राममुख्याद् विख्यातः कल्किनाम्ना तुरगमुरुजवं योऽधिरुह्यात्तखड्गः । दुर्वृत्तान् सर्वमर्त्यान् झटिति पटुतया पोथयित्वा पृथिव्यां धर्मं संस्थापयिष्यस्यपि विपुलतमं पाहि पूर्णत्रयीश ! ॥। ४२॥ वैराजश्रीकुमाराः सुरमुनिनरनारायणव्यासदत्ता बुद्धो यज्ञश्च धन्वन्तरिपृथुकपिला मोहिनी चर्षभश्च । गोविन्दः श्रीनृसिंहः कमठकिटिझषा वामनो जामदग्न्यः श्रीरामः सीरिकल्कीत्यज ! परमवतारांस्तवतान् स्मरामि ॥ ४३॥ सौभद्रमेतद् भवतोऽवतारकथातिसङ्क्षेपनुतिस्वरूपम् । सतां प्रमोदाय सदास्तु पूर्णत्रयीपुराधीश ! तव प्रसादात् ॥ ४४॥ अनेकागोयुक्तां भवनिगळबद्धां दृढतरं भवत्पादम्भोजं शरणमुपयातां ह्यभयद ! । यथा चोरं राजा दमयति च तद्वद् दमय मां भवग्रन्थिं छिन्धि प्रचुरकरुणालोकविशिखैः ॥ ४५॥ अश्रद्धं यदि यस्य कस्य हृदयं व्यासात्मजास्योद्गत- श्रीमद्भागवतीकथामृतकणस्पृष्टं हि दिष्ट्यापि वा । सद्योऽन्तःकरणं तदीयममलं भक्त्यादियुक्तं भवे- दित्युक्तिं मम चित्तशुद्धिकरणात् सत्यां कुरु त्वं हरे ! ॥ ४६॥ (This was composed by Subhadra Alias Valiya Ikku Amma Tampuran of Cochin royal family (M. E. 1019-1096). It is written in praise of Purnatrayisha, the deity of Trippunittura temple. Sri. Vatakkurmkur Raja Raja Varma and Dr. K. KuNNunni Raja have mentioned this work in their History of Kerala Sanskrit Literature (in Malayalam) and Contribution of Kerala to Sanskrit Literature respectively and they have not noticed it as a published work.) इति सुभद्राकृतम् पूर्णत्रयीशस्तोत्रं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Purnatrayisha Stotram   2
% File name             : pUrNatrayIshastotram2.itx
% itxtitle              : pUrNatrayIshastotram 2 (gaNeshavANIgirijAmaheshvarAn)
% engtitle              : pUrNatrayIshastotram 2
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : From Stotras Samahara Part 2 (ed. K.Raghavan Pillai)
% Indexextra            : (Scan, Temple)
% Latest update         : September 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org