% Text title : Pitha Stotram % File name : pIThastotram2.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : Manish Gavkar % Latest update : September 24, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Pitha Stotram ..}## \itxtitle{.. pIThastotram ..}##\endtitles ## देवा देवेश्वराद्याश्च ऋषयो ऋषिसत्तमाः । पृथगेवोपदेष्टारस्तेषां पीठं पृथक् पृथक् ॥ 1॥ मनुष्येश्वरावतारा ये आचार्या मुरवैरिणः । पारम्पर्यागतं तेषां पीठमेकं विशिष्यते ॥ 2॥ यथा महीभृतां पीठं जगतां पालनाय वै । तथैवादेशिकानां च पीठं धर्मप्रवृत्तये ॥ 3॥ पीठस्थ एव भूपालो यथा न्यायप्रवर्तकः । तथा पीठस्थिताचार्यो योग्यो धर्मप्रवृत्तये ॥ 4॥ पीठस्थितो यथा राजा मान्यो देवैर्नरैरपि । तथा पीठस्थिताचार्यः पूज्यः स्यान्न विना च तम् ॥ 5॥ यदा विलुप्यते पीठं पारम्पर्यक्रमागतम् । देशकालप्रमादाद्यैस्तदा नूत्नं विधीयते ॥ 6॥ देवर्षीणां च पूर्वेषां मन्त्रं वा नाममन्त्रकम् । संयोज्य पीठमन्त्रेण पीठं संस्थापयेत्सुधीः ॥ 7॥ राजपीठाङ्गवद्राजपीठाङ्गैः पीठमर्चयेत् । अथवा भावनामात्रैः पूर्वोक्तं वा यथेप्सितम् ॥ 8॥ अथवा सप्तदशभिर्यन्त्रैर्मन्त्रैर्निरूपितम् । संराडाचार्यपीठं स्यात्समर्च्यं नित्यमेव तत् ॥ 9॥ तस्य दक्षिणपार्श्वे तु कुर्याद्यन्त्रचतुष्टयम् । तत्त्वतत्त्वेशर्षिदेवैरुपदेवैस्तदिष्यते ॥ 10॥ वामे पार्श्वे चतुर्यन्त्री कुर्यात्साधकसत्तमः । स्वरैर्वर्णैर्मन्त्रबीजैः पदैर्मानस्य सम्भवात् ॥ 11॥ पुरतः पदके तत्र पुनर्यन्त्रचतुष्टयम् । गायत्र्या निगमानां च तथा वै शास्त्रमन्त्रयोः ॥ 12॥ मध्ये सिद्धिनिधीयन्त्रमासनं तत्र कल्पयेत् । गोपालयन्त्रराजं च पृष्ठे तस्याग्रतो भवेत् ॥ 13॥ सङ्ख्यायन्त्रं चाङ्कयन्त्रं पृष्ठे पीठस्य पृष्ठतः । अधर्मचक्रं चक्रस्याधस्थं मूर्ध्नि गुरुर्विशेत् ॥ 14॥ गोपालोपासकानां च एतत्सिंहासनं मतम् । सौवर्णं राजतं ताम्रं काष्ठमाश्मं च मृन्मयम् ॥ 15॥ असम्भवे भावनैव मन्त्रादीनां विधीयते । उत्सेधः परिणाहश्च शास्त्रतो वाप्यभीप्सितः ॥ 16॥ आचार्यकुलसम्भूत आचार्यगुणसंश्रयः । स्थित्वैव तत्त्वमाचार्या योग्यो व्याख्योपदेशयोः ॥ 17॥ समृद्धयोऽस्य वर्द्धन्ते प्रतापोऽस्य यतो महान् । आचार्यतो हरेर्भक्तिर्विरक्तिरपि जायते ॥ 18॥ एतत्सिंहासनं दिव्यं राज्ञा शिष्यैश्च सम्मतैः । पूजितं मननीयं स्यादाचार्यः साम्प्रदायिकः ॥ 19॥ व्याससिंहासनं चान्यद्दीयते ऋषिभिर्द्विजैः । रोमहर्षणये यद्वच्छास्त्रव्याख्याकृतेऽर्पितम् ॥ 20॥ संश्रयेद् ब्राह्मणो विद्वान्सूतो नैव विलोमजः । मन्त्रयोः प्रातिलोम्येन मखें जातस्तथोच्यते ॥ 21॥ विनन्दन्निजकाण्डार्थं पाञ्चरात्रं सदागमम् । वदन् स्वसंहितां गर्वाज्जज्ञे सङ्कर्षणश्च तम् ॥ 22॥ आचार्यं मानयेद्धीमान्मनसा कर्मणा गिरा । पञ्चाक्षरी महामन्त्रयन्त्रं स्थित्वा स्वयं हरिः ॥ 23॥ इत्थं पीठस्य माहात्म्यं ज्ञात्वा पीठं समाश्रितम् । राधिकायै ददौ पूर्वं ललितायै च सा ददौ ॥ 24॥ सा मह्यमददाद् देवी वागीशाय सदस्पतिः । सङ्कल्पमस्य सङ्कल्प्य चरितं च महात्मनाम् ॥ 25॥ पञ्चाक्षरं चाष्टवर्णं तथैवाष्टादशाक्षरम् । नारायणाय शेषाय स ददौ त्रिपुरारये ॥ 26॥ दशार्णेन च संयुक्तान्सोऽदान्मन्त्रान्सुरर्षये । द्वादशार्णेन संयुक्तान्तान् व्यासाय ददावसौ ॥ 27॥ नमः पीठाय महते आचार्याय नमो नमः । उपदेशाय मन्त्रेभ्यः शिष्येभ्यश्च नमो नमः ॥ 28॥ छत्रायामृतवर्षाय वारणायातपस्य च । नमश्चामरयुग्माय शङ्खयुग्माय वै नमः ॥ 29॥ वादित्रेभ्यो नमस्तस्य दरारिभ्यां नमो नमः । ज्योतिर्युग्मायान्धकारमर्दनाय नमो नमः ॥ 30॥ मायूरहस्तकद्वन्द्वस्वर्णवेत्रयुगं नमः । रूप्यं वेत्रयुगं भव्यं हरिवक्त्रचतुष्टयम् ॥ 31॥ आर्यसिंहासनं वन्दे केतुध्वजविराजितम् । नीराजमानं यः पश्येत्प्रणमेत्स हरिं व्रजेत् ॥ 32॥ (56\-87) इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे तुरीयांशे साम्प्रदायिकस्तोत्रनिरूपणं नामैकादशोऽध्याये पीठस्तोत्रं सम्पूर्णम् । ## Proofread by Manish Gavkar \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}