% Text title : Pitha Stotram % File name : pIThastotram.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : Manish Gavkar % Latest update : September 24, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Pitha Stotram ..}## \itxtitle{.. pIThastotram ..}##\endtitles ## पीठस्तोत्रमहं वक्ष्ये श्रीशार्चाफलसिद्धये । येनास्य परिवाराणां देवानां स्यात्समर्चनम् ॥ 1॥ चिदानन्दमयभक्तिज्ञानसौरभसम्पदी । कारुण्याम्बुधिसञ्जाते गुरुपादाम्बुजे नमः ॥ 2॥ शब्दार्थचरणस्तर्कमध्यो योगहृदन्तरः । वेदान्तवदनस्तस्मै हरये गुरवे नमः ॥ 3॥ षड्गुणैश्वर्यसम्पन्नं हरिलीलैकसाक्षिणम् । प्रपन्नजनमन्दारमाचार्यं प्रणमाम्यहम् ॥ 4॥ भजनानन्दलब्ध्यर्थं भक्तवृन्दैरुपासितम् । श्रीनन्दनन्दनात्मानं वन्दे वन्दारुवत्सलम् ॥ 5॥ अविघ्नं कुरु मे नाथ अर्चनाज्ञां प्रदेहि मे । तव पादाम्बुजध्यानात्सफलं स्यात्स्वपूजनम् ॥ 6॥ तवैव पूजनं ह्येतत् श्रीमतो वानुशासनम् । तवैवातः प्रसादोऽस्तु त्वदीयोऽहं सदा भवे ॥ 7॥ मनो भगवतेऽनन्त महापुरुषरूपिणे । समस्तु गुणसङ्ख्यानायां व्यक्ताय च विष्णवे ॥ 8॥ नमो धरायै जगतां सर्वरत्नमहेश्वरि । सर्वंसहायै दिव्यायै विष्णुपत्न्यै नमोऽस्तु ते ॥ 9॥ नमः क्षीरसुधासिन्धो अग्निरुद्धाश्रयाय ते । विशुद्धैश्चर्यविज्ञानशालिने हरये नमः ॥ 10॥ वैकुण्ठाय नमो नित्यं विरजायै नमो नमः । नन्दनाय नमो विष्णोः सुनन्दादिभ्य एव च ॥ 11॥ ब्रह्मणे विष्णवे चापि शिवाय रवये नमः । मथुरामण्डलायाथो श्रीमतेऽस्तु नमो नमः ॥ 12॥ नमो वृन्दे च सङ्केते वने कात्यायनि परे । मथुरे नववारे च चतुर्वारे महेश्वरि ॥ 13॥ योगमाये नमस्तुभ्यं गोकुलाय नमो नमः । नन्दाद्रये तथानन्दाद्रये कामाद्रये नमः ॥ 14॥ गोवर्द्धनाय चरणाद्रये नित्यं नमो नमः । अक्षरब्रह्मरूपायै स्वर्णभूम्यै नमो नमः ॥ 15॥ वेदाय ऋग्यजुःसामाथर्वज्ञानभुवे नमः । भक्त्यै नमस्तदङ्गेभ्यः श्रवणेभ्यो नमो नमः ॥ 16॥ नमः सर्वात्मभावाय प्रेम्णे नित्यं नमो नमः । सर्वोपनिषदानन्दरसायै सरिते नमः ॥ 17॥ ऐश्वर्येभ्यो नमस्तस्यानुग्रहाय नमो नमः । महानुभावभावाय प्रभवाय नमो नमः ॥ 18॥ योगसंशुद्धहृत्पद्मं नत्वा श्रीव्रजभृद्वधूः । निचोलाय नमो नित्यं पीठाय हरये नमः ॥ 19॥ नमो मानसगङ्गायै पानमानरतीन्दुषु । सरस्सु च नमश्चाथ नमः कुसुमपुष्करम् ॥ 20॥ हरये भानवे जातपीतपुष्करयोर्नमः । अथेशपुष्करं नत्वा कालिन्दिन्यै नमो नमः ॥ 21॥ नमोऽस्तु दशकूपेभ्यस्तडागेभ्यो नमो नमः । नमः षोडशघट्टेभ्यो नमेत्कुण्डोनषष्टिषु ॥ 22॥ द्वादशेभ्यो वनेभ्यश्च तथोपवनकान्नमेत् । नमो दशवटेभ्यश्च चतुस्तापिच्छिकान्नमेत् ॥ 23॥ वन्दिन्यैश्च नमश्चाथ आनन्दिन्यै नमो नमः । प्रभुप्रियायै स्वामिन्यै वल्लभायै नमो नमः ॥ 24॥ खगेश्चराय मन्दाराद्यायुधेभ्यो नमो नमः । दामभ्यो बहुलाश्वादिभ्यो यदुभ्यो नमः ॥ 25॥ प्रभुप्रियायै स्वामिन्यै वल्लभायै नमो नमः । पाथेभ्यश्चोद्धवादिभ्यो भक्तेभ्योऽपि नमो नमः । कुशस्थलनिवासिभ्यो मन्त्रिभ्योऽपि नमो नमः ॥ 26॥ वसुदेवाय देवक्यै सहजाभ्यां नमो नमः । पत्नीभ्यो महिषीभ्यश्च तत्प्रियाभ्यो नमो नमः ॥ 27॥ नमो यशोदानन्दाभ्यां नमो गोपालबालयोः । यमुनायै सखिभ्यश्च गोभ्यो नित्यं नमो नमः ॥ 28॥ सिद्धाभ्यो दमनेभ्यश्च शक्तिभ्योऽपि नमो नमः । स्वात्मगोपालकेभ्यश्च स्वप्रियाभ्यो नमो नमः ॥ 29॥ परमानन्दरूपाय श्रीनाथाय नमो नमः । नमो निखिलगोविन्दपरिवारात्मने नमः ॥ 30॥ पीठस्तोत्रमिदं पुण्यं यः पठेद्वैष्णवो जनः । ध्यायंस्तत्प्रातरुत्थाय तस्य स्यान्मनसेप्सितम् ॥ 31॥ इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे षोडशोऽध्याये पीठस्तोत्रं सम्पूर्णम् । ## Proofread by Manish Gavkar \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}