% Text title : Panduranga Stotram 5 % File name : pANDurangastotram5.itx % Category : vishhnu, vishnu, moropanta, stotra % Location : doc\_vishhnu % Author : Mayurakavi or Moropanta % Proofread by : Rajesh Thyagarajan % Description/comments : Stotras composed by Moropanta mayUrakavi % Latest update : December 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Panduranga Stotram 5 ..}## \itxtitle{.. pANDura~Ngastotram 5 ..}##\endtitles ## (पञ्चमम्) (स्रग्विणीवृत्तम्) सख्यमापुर्यया बालगोपा वने भीमरथ्यास्तटे सत्यतः(1) पावने । साधिता पुण्डरीकेण या साधुना सिद्धिरालिङ्ग्यते(2) सज्जनैः साऽधुना ॥ 1॥ क्वापि(3) कस्मादपीषन्नदासादरं यान्त्विति त्यक्तनिद्रं सदासादरं । तिष्ठते या कलौ सानुकम्पाऽवनौ श्यामलाहं तदङ्घी भजे पावनौ ॥ 2॥ विठ्ठलाख्या भवाब्धौ तरिः(4) पारदा यां श्रिता (5)वज्रवेदेन्दुभृन्नारदाः । स्थापयामास सद्धार्मिकः कोऽपि तां चेतसैवाश्रये साधुभिर्गोपिताम् ॥ 3॥ पाणिपद्मद्वयन्यासराजत्कटिं श्यामलां कोमलां पीतविद्युत्पटीं । साधुभिर्नृत्यमानामुदारां नटीं सम्पिबामोद्भुताङ्गीं सुधाया घटीम् ॥ 4॥ गाढमालिङ्ग्यते या सदा पापिभी रम्यरूपा यया नेक्ष्यते कापि भीः । स्वैर्गुणैर्मुग्धगीतैः सदा मोहितां तां विशङ्कं स्वमातुर्वदामो हिताम् ॥ 5॥ मय्यपत्ये स्वकर्मालसेऽलं क्रुधा चिन्तया साधुभिस्ताम्यते कीं मुधा । भीमरथ्यास्तटे (6)स्वर्ग्यलभ्या बुधा भो मया पीयते साधुलब्धा सुधा ॥ 6॥ तापपापौषधं साधु यन्नाम या सन्मुखाच्च श्रुता सुप्रसन्नाभया(7) बल्लवीनां सखीं देवतादेवतां चिन्तये (8)चित्तमेत्युस्सवादेव ताम् ॥ 7॥ त्यक्तसिंहासनाः साधवः केवलं प्राप्तुकामा हि यत्पादपांसुं दरीं । ईयुरेवोत्सुकाः को न तो चिन्तयेन्निर्जितस्वर्गसत्पादपां सुन्दरीम् ॥ 8॥ को न तां चिन्तयेच्छुद्धिकामः कलौ (9)यत्पदाम्भोजनिर्णेजनापां ततिः । साधुनीराजिता (10)साधुनीराऽजिता सा धुनी राजिता शम्भुमौलावपि ॥ 9॥ सिद्धिरत्युत्तमा योग्यलभ्याऽसतस्त्रासदेवावरान्नित्यमभ्यासतः । पुण्डरीकेण या साधुनीराऽजिता(11) भक्तवृन्दैः कलौ साधुनारं जिता ॥ 10॥ जीवनेनाप्यहोधीष्टकं(12) तर्पितो भीमरथ्यास्तटे पुण्डरीकेण यः । श्यामलः कोऽपि दीपः पतङ्गप्रियः(13) श्लिष्यतां तापहा निर्मलः स्नेहकृत् ॥ 11॥ इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं सम्पूर्णम् । टिप्पणि \* अस्य कविलिखिता मातृकोपलभ्यते । किन्तु तस्यां समाप्तिद्योतको लेखो न दृश्यते न वात्रैवेतत्समाप्तमिति परिज्ञातुं पार्यते । इदं तु नामधेयमस्माभिः प्रकरणार्थमनुसृत्यैव विहितमित्यवधेयं सहृदयैः । 1| सत्यतः सत्यलोकादपि । 2| सिद्धिः श्रीविठ्ठलरूपा । 3| ईषदपि दासाद् अरं द्रुतं क्वचिदपि मा यात्वितीव याऽवनौ तिष्ठते तदङ्घी अहं भजे इत्यन्वयः । \ldq{}यान्त्विति\rdq{} इति तु बहुवचन प्रामादिकम् । \ldq{}तिष्ठते\rdq{} इत्यामनेपदमपाणिनीयम् । 4| तरिर्नौः । 5| वज्रभृदिन्द्रः, वेदभृद ब्रह्मा, इन्दुभृत् शङ्करः । 6| स्वर्गिणो देवास्तेषामलभ्या । 7| अविद्यमानं भयं यस्याः सा अभया । 8| चित्तं तामुत्सवादेवैति इत्यन्वयः । 9. यस्य पदाम्भोजयोर्निणेजनं क्षालनं तदर्थमुपयुक्तानामपां ततिः साधुभिनीराजिता स्तुता । 10| साधुनीरा अजिता सा धुनी भीमरथी शम्भुमौलावपि राजिता इत्यन्वयः । 11| आदरान्नित्यमभ्यासतः सततमुपसेवनया असतो भावयतीति तादृशीति कथञ्चिद्योजनीयम् । 12| अधीष्टकमिष्टकायाम् । 13| पतङ्गस्य वैनतेयस्य प्रियः । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}