अप्सरोभिः कृतम् नरनारायणस्तोत्रम्

अप्सरोभिः कृतम् नरनारायणस्तोत्रम्

अप्सरस ऊचुः - पश्याम नादिं तव देव नान्तं न मध्यमव्याकृतरूपपारम् । परायणं त्वा जगतामनन्तं नताः स्म नारायणमात्मभूतम् ॥ १६॥ मही दिवं वायुजलाग्नयस्त्वं शब्दादिरूपश्च परापरात्मन् । त्वत्तो भवत्यच्युत सर्वमेतदभेदरूपोऽसि विभो त्वमेभिः ॥ १७॥ द्रष्टासि रूपस्य रसस्य वेत्ता श्रोता च शब्दस्य हरे त्वमेकः । स्प्रष्टा भवान्स्प्रशवतोऽखिलस्य घ्रातासि गन्धस्य पृथक्शरीरी ॥ १८॥ सुरेषु सर्वेषु न सोऽस्ति कश्चिन्मनुष्यलोके च न सोऽस्ति कश्चित् । पश्वादिवर्गे च न सोऽस्ति कश्चिद्यो नांशभूतस्तव देवदेव ॥ १९॥ ब्रह्माद्युपेन्द्रप्रमुखानि सौम्येष्विन्द्राग्निरूपाणि च वीर्यवत्सु । रुद्रान्तकादीनि च रौद्रवत्सु रूपेषु रूपाणि तवोत्तमानि ॥ २०॥ समुद्ररूपं तव धैर्यवत्सु तेजस्विरूपेषु रविस्तथाग्निः । क्षमाधनेषु क्षितिरूपमग्र्यं रूपं तवाग्र्यं बलवत्सु वायुः ॥ २१॥ मनुष्यरूपं तव राजसेषु मूढेषु सर्वेश्वर पादपोऽसि । दर्पान्वितेष्वच्युत दानवस्त्वं सनत्सुजातश्च विवेकवत्सु ॥ २२॥ रसस्वरूपेण जले स्थितोऽसि गन्धस्वरूपो भवतो धरित्र्यम् । दृश्यस्वरूपश्च हुताशने त्वं स्पर्शस्वरूपो भगवान्समीरे ॥ २३॥ शब्दात्मकं ते नभसि स्वरूपं मन्तव्यरूपो मनसि प्रभो त्वम् । बोधव्यरूपश्च विभो त्वमेकः सर्वत्र सर्वेश्वर सर्वभूतः ॥ २४॥ पश्याम ते नाभिसरोजमध्ये ब्रह्माणमेतं च हरं भ्रुकूट्यम् । तत्राश्विनौ कर्णगतौ समस्ताणवस्थितान्बाहुषु लोकपालान् ॥ २५॥ घ्राणेऽनिलं नेत्रगतौ रवीन्दू जिह्वा च ते नाथ सरस्वतीयम् । पादौ धरित्रीं जठरं समस्तांल्लोकान्हृषीकेश विलोकयामः ॥ २६॥ जङ्घे वियत्पादकराङ्गुलीषु पिशाचरक्षोरगसिद्धसङ्घान् । पुंस्त्वे प्रजानां पतिरोष्ठयुग्मे प्रतिष्ठितास्ते क्रतवः समस्ताः ॥ २७॥ सर्वेष्टयस्ते दशनेषु देव दंष्ट्रासु विद्या भवतश्चतस्रः रोमस्वशेषास्तव देवसङ्घा विद्याधरा नाथ कराङ्घ्रिरेखाः । साङ्घाः समस्तास्तव देव वेदाः समास्थिता बहुषु सन्धिभूताः ॥ २८॥ वराहरूपं धरणीधृतस्ते नृसिंहरूपं च सटाकरालम् । पश्याम ते वाजिशिरस्तथोच्चैस्त्रिविक्रमे यश्च तवाप्रमेयः ॥ २९॥ अमी समुद्रास्तव देव देहे मेर्वादयः शैलवरास्तवामी । इमाश्च गङ्गाप्रमुखाः स्रवत्यो द्वीपान्यशेषाणि वनानि चैव ॥ ३०॥ स्तुवन्ति चैते मुनयस्तवेश देहे स्थितास्त्वन्महिमानमग्र्यम् । त्वामीशितारं जगतामनन्तं यज्ञेशमर्चन्ति च यज्विनोऽमी ॥ ३१॥ त्वत्तो न सौम्यं जगतीह किञ्चित्त्वत्तो न रौद्रं च समस्तमूर्ते । त्वत्तो न शीतं न च केशवोष्णं सर्वस्वरूपातिशयी त्वमेकः ॥ ३२॥ प्रसीद सर्वेश्वर सर्वभूत सनातनात्मन्परमेश्वरेश । त्वन्मायया मोहितमानसाभिर्यत्तेऽपराद्धं तदिदं क्षमस्व ॥ ३३॥ किं वापराद्धं तव देव मूढैर्यन्मायया नो हृदयं तथापि । पापावशं किं प्रणतार्तिहारिन्मनो हि नो विङ्कलता?मुपैति ॥ ३४॥ न तेऽपराद्धं यदि वापराद्धमस्माभिरुन्मार्गविवर्तनीभिः । तत्क्षम्यतां सृष्टिकरस्तवैव देवापराधं सृजतो विवेकान् ॥ ३५॥ नमो नमस्ते गोविन्द नारायण जनार्दन । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ३६॥ ततोऽनन्त नमस्तुभ्यं विश्वात्मन्विश्वभावन त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु नमो नमस्ते वैकुण्ठ श्रीवत्साङ्काब्जलोचन वरेण्य यज्ञपुरुष प्रजापालक वामन नमोऽस्तु तेऽब्जनाभाय प्रजापतिकृते हरे । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ३७॥ संसारार्णवपोताय नमस्तुभ्यमधोक्षज । त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ॥ ३८॥ नमः परस्मै श्रीशाय वासुदेवाय वेधसे । स्वेच्छया गुणभोक्तृत्वे सर्गान्तस्थितिकारिणे ॥ ३९॥ उपसंहर विश्वात्मन् रूपमेतत्समन्ततः । वर्धमानं न नो द्रष्टुं समर्थं चक्षुरीश्वर ॥ ४०॥ प्रलयाग्निसहस्रस्य समा दीप्तिस्तवाच्युत । प्रमाणेन दिशो भूमिर्गगनं च समावृतम् ॥ ४१॥ न विद्मः क्व नु वर्तामो भवान्नैवोपलक्ष्यते । सर्वं जगदिहैकस्थं पिण्डितं लक्षयामहे ॥ ४२॥ किं वर्णयामो रूपं ते किं प्रमाणमिदं हरे । माहात्म्यं किन्तु ते देव जिह्वाया यन्न गोचरम् ॥ ४३॥ वक्त्राणामयुतेनापि बुद्धीनामयुतायुतैः । गुणानां वर्णनं नाथ तव वक्तुं न शक्यते ॥ ४४॥ तदेतद्दर्शितं रूपं प्रसादः परमः कृतः । छन्दतो जगतामीश तदेतदुपसंहर ॥ ४५॥ शौनक उवाच - इत्येवं संस्तुतस्ताभिरप्सरोभिर्जनार्दनः । दिव्यज्ञानोपपन्नानां तासां प्रत्यक्षमीश्वरः । विवेश सर्वभूतानि स्वैरंशैर्भूतभावनः ॥ ४६॥ इति विष्णुधर्मेषु त्र्यधिकशततमोऽध्यायान्तर्गतं अप्सरोभिः कृतं नरनारायणस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Apsarobhih Kritam Naranarayana Stotram
% File name             : naranArAyaNastotraMapsarobhiHkRRitam.itx
% itxtitle              : naranArAyaNastotraM apsarobhiHkRitam (viShNudharmopapurANAntargatam)
% engtitle              : naranArAyaNastotraM apsarobhiHkRitam
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 103
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org