% Text title : nRRisiMhakavacham brahmasaMhitAyAm % File name : nRRisiMhakavacham.itx % Category : kavacha, vishhnu, dashAvatAra, vishnu % Location : doc\_vishhnu % Transliterated by : Dinesh Agarwal % Proofread by : Dinesh Agarwal dinesh.garghouse at gmail.com, PSA Easwaran % Description-comments : Brahmasamhita % Latest update : February 2, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Nrisimha Kavacham from Brahmasamhita ..}## \itxtitle{.. नृसिंहकवचं ब्रह्मसंहितायाम् ..}##\endtitles ## नारद उवाच । इन्द्रादिदेव वृन्देश तातेश्वर जगत्पते । महाविष्णोर्नृसिंहस्य कवचं ब्रुहि मे प्रभो यस्य प्रपठनाद् विद्वान् त्रैलोक्यविजयी भवेत् ॥ 1॥ ब्रह्मोवाच । शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोघन(तपोधन) | कवचं नरसिंहस्य त्रैलोक्यविजयाभिधम् ॥ 2॥ यस्य प्रपठनाद् वाग्मी त्रैलोक्यविजयी भवेत् । स्रष्टाऽहं जगतां वत्स पठनाद्धारणाद् यतः ॥ 3॥ लक्ष्मीर्जगत्त्रयम् पाति संहर्ता च महेश्वरः । पठनाद्धारणाद्देवा बभुवुश्च दिगीश्वराः ॥ 4॥ ब्रह्म मन्त्रमयं वक्ष्ये भूतादिविनिवारकम् । यस्य प्रसादाद्दुर्वासास्त्रैलोक्यविजयी मुनिः । पठनाद् धारणाद् यस्य शास्ता च क्रोधभैरवः ॥ 5॥ त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च गायत्री नृसिंह देवता विभुः । चतुर्वर्गे च शान्तौ च विनियोगः प्रकीर्त्तितः ॥ 6॥ क्षौं बिजं मे शिरः पातु चन्द्रवर्णो महामनुः । उग्रवीरं महाविष्णुं ज्वलन्तः सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्योर्मृत्युं नमाम्यहम् ॥ 7॥ द्वात्रिंशादक्षरो मन्त्रः मन्त्रराजः सुरद्रुमः । कण्ठं पातु ध्रुवम् क्षौं हृद्भगवते चक्षुषी मम ॥ 8॥ नरसिंहाय च ज्वालामालिने पातु मस्तकम् । दीप्तदंष्ट्राय च तथाग्निनेत्राय च नासिकाम् ॥ 9॥ सर्वरक्षोघ्नाय देवाय सर्वभूतविनाशाय च । सर्वज्वरविनाशाय दह दह पच द्वयम् ॥ 10॥ रक्ष रक्ष सर्वमन्त्रम् स्वाहा पातु मुखं मम । तारादि रामचन्द्राय नमः पायाद्गूह्यं मम ॥ 11॥ क्लीं पायात्पाणियुग्मंश्च तक्रम् नमः पदम् ततः । नरायणाऽप्रसवम् च AM ह्रीं क्रौं क्षौं चं हुं फट् ॥ 12॥ षडक्षरः कटिं पातु OM नमो भगवते पदम् । वासुदेवाय च पृष्ठं क्लीं कृष्णाय उरुद्वयम् ॥ 13॥ क्लीं कृष्णाय सदा पातु जानुनी च मनूत्तमः । क्लीं क्लीं क्लीं श्यामलाङ्गाय नमः पायात्पदद्वयम् ॥ 14॥ क्षौं नरसिंहाय क्षौंश्च सर्वाङ्गं मे सदाऽवतु ॥ 15॥ ##One line verse for demarkation with iti te kathitam## iti te कथितं वत्स सर्वमन्त्रौघ विग्रहम् । तवस्नेहान्मया ख्यातं प्रवक्तव्यं न कस्यचित् ॥ 16॥ गुरुपूजा विधायाथ गृहणीयात् कवचं ततः । सर्वपुण्ययुतो भूत्वा सर्वसिद्धियुतो भवेत् ॥ 17॥ शतमष्टोत्तरं चैव पुरश्चर्याविधि स्मृतः । हवनादीन् दशांशेन कृत्वा साधकसत्तमः ॥ 18॥ ततस्तु सिद्ध कवचः पुण्यात्मा मदनोपमः । स्पर्द्धामुद्धय भवने लक्ष्मीर्वाणी वसेत् ततः ॥ 19॥ पुष्पाञ्जल्याष्टकम् दत्वामूले नैव पठेत् सकृत् । अपि वर्षसहस्राणाम् पूजायाः फलमाप्नुयात् ॥ 20॥ भूर्जे विलिख्य गुटिकाम् स्वर्णस्थाम् धारयेत् यदि । कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत् स्वयम् ॥ 21॥ योषिद्वामभुजे चैव पुरुषो दक्षिणे करे । विभृयात् कवचं पुण्यम् सर्वसिद्धियुतो भवेत् ॥ 22॥ काकबन्ध्या च या नारी मृतवत्सा च या भवेत् । जन्मबन्ध्या नष्टपुत्रा बहुपुत्रवती भवेत् ॥ 23॥ कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः । त्रैलोक्य क्षोभयत्येव त्रैलोक्यं विजयी भवेत् ॥ 24॥ भूतप्रेतपिशाचाश्च राक्षसा दानवश्च ये । तं दृष्ट्वा प्रपलायन्ते देशाद्देशान्तरं ध्रुवम् ॥ 25॥ यस्मिन् गेहे च कवचं ग्रामे वा यदि तिष्ठति । तं देशन्तु परित्यज प्रयान्ति चाति दूरतः ॥ 26॥ ॥ इतिश्रीब्रह्मसंहितायां सप्तदशाध्याये त्रैलोक्यविजयं नाम श्रीश्रीनृसिंहकवचं सम्पूर्णम् ॥ ## Dinesh Agarwal dinesh.garghouse at gmail.com PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}