नारायणस्तोत्रम्

नारायणस्तोत्रम्

नारायणो यो नरभूजलायो नारायणोऽज्ञाननिवर्तनेन । नारायणोऽन्तर्यमनेन पुंसां तमादिनारायणदेवमीडे ॥ १॥ पुराणवर्णाः पुरुषोत्तमस्य पुराणमन्त्रः पुरुषः पुराणः । दधार योऽसौ परिपूर्णरूपस्तमादिनारायणदेवमीडे ॥ २॥ मन्त्रात्मको मन्त्रगुणैस्सुतो यो यस्सर्वमन्त्रान्प्रददौ मुनिभ्यः । मन्त्राधिदेवोऽखिलमन्त्रगम्यतस्मादिनारायणदेवमीडे ॥ ३॥ निश्वासभूता निगमालिरस्य प्रश्वासरूपागमपङ्क्तिरिद्धा । समस्तशास्त्राणि च यस्य वाचस्तमादिनारायणदेवमीडे ॥ ४॥ यस्याष्टवर्णं मनुराजमेकं समाश्रितस्संसृतिपारमेति । विधेर्विधानं न ह्यत्र किञ्चित् तमादिनारायणदेवमीडे ॥ ५॥ यो वासुदेवः खलु वामदेवो यो देवदेवः प्रथमं ततोऽभूत् । पार्श्वद्वयादस्य च वक्षसश्च तमादिनारायणदेवमीडे ॥ ६॥ शेषाय देवाय विशेषभर्त्रे अशेषमन्त्रान्प्रददौ सशेषान् । निःशेषतः क्लेशनिवृत्तयेऽसौ तमादिनारायणदेवमीडे ॥ ७॥ गुरुर्गुरूणामृषभो ऋषीणां यों देवदेवः खलु देवतानाम् । यश्चेश्वराणां परमेश्वरोऽसौ तमादिनारायणदेवमीडे ॥ ८॥ इति नारायणस्तोत्रं भणितं त्रिपुरारिणा । पठनाच्छ्रवणात्सद्यो हृद्यां शुद्धिं प्रयच्छति ॥ ९॥ (११-१९) इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे एकादशोऽध्याये नारायणस्तोत्रं सम्पूर्णम् । Proofread by Manish Gavkar
% Text title            : Narayana Stotram 3
% File name             : nArAyaNastotram3.itx
% itxtitle              : nArAyaNastotram 3 (shANDilyasaMhitAntargatam nArAyaNo yo narabhUjalAyo)
% engtitle              : nArAyaNastotram 3
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Indexextra            : (Scan)
% Latest update         : September 24, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org