श्रीमहापुरुषचरणारविन्दस्तोत्रम्

श्रीमहापुरुषचरणारविन्दस्तोत्रम्

ध्येयं सदा परिभवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् । भृत्यार्तिहं प्रणतफालभवाब्धिपोतं वन्दे महापुरुष ते चरणारविन्दम् ॥ १॥ शोणारविन्दकलशध्वजकल्पकादि- मीनातपत्रमकराङ्कुशवशङ्खैः । यच्चिह्नितं परमयोगिमुनीन्द्रसेव्यं वन्दे महापुरुष ते चरणारविन्दम् ॥ २॥ मुक्तिप्रदं परमयोगिमुनीन्द्रसेव्यं तापत्रयानलनिवारणमादिभूतम् । वृन्दावनस्थलविहारविनोदलीलं वन्दे महापुरुष ते चरणारविन्दम् ॥ ३॥ विन्यस्तमरतमथ शस्तसमस्त- कल्याणवैभवसुधास्पदमास (माशु) गम्यम् । मन्दाकिनीजननकारणहेतुभूतं वन्दे महापुरुष ते चरणारविन्दम् ॥ ४॥ यत्कालियोरगफणामणिरत्नशोणं गोपाङ्गनाकरसरोरुहयोगयोग्यम् । नानाविधश्रुतिलतोत्पलमूलकन्दं वन्दे महापुरुष ते चरणारविन्दम् ॥ ५॥ इति श्रीमहापुरुषचरणारविन्दस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Mahapurushacharanaravinda Stotram 03 11
% File name             : mahApuruShacharaNAravindastotram.itx
% itxtitle              : mahApuruShacharaNAravindastotram
% engtitle              : mahApuruShacharaNAravindastotram
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 03-11
% Indexextra            : (Scan)
% Latest update         : August 14, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org