% Text title : shrIkRiShNacharitam from Gargasamhita % File name : kRiShNacharitamgargasamhitA.itx % Category : vishhnu, krishna, stotra, vishnu % Location : doc\_vishhnu % Transliterated by : Vishwas Bhide vrbhide at rediffmail.com % Proofread by : Vishwas Bhide, PSA Easwaran % Description-comments : gargasamhitA % Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net/ % Latest update : February 3, 2016 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIkRiShNacharitam ..}## \itxtitle{.. shrIkR^iShNacharitam ..}##\endtitles ## केतुमालवासिन ऊचुः \- आसीत्तु शेषशयनो जगदार्त्तिहारी साक्षात्प्रधानपुरुषेश्वर आदिदेवः । यः प्रार्थितः सुरवरैर्भुवनावनाय तस्मै नमो भगवते पुरुषोत्तमाय ॥ 1॥ जातो गतः पितृगृहात्पितरौ विमोक्ष्य नन्दालयं शिशुतनुः स तु नन्दपत्न्या । संलालितः सघृणया बहुमङ्गलश्रीः प्राणप्रहारमकरोत्किल पूतनायाः ॥ 2॥ बालो बभञ्ज शकटं शयनं प्रकुर्वन् दैत्यं निपात्य महदद्भुतकं च पृष्ठे । मात्रे प्रदर्श्य निजरूपमलङ्कृतोऽभूद्\- गर्गेण सङ्कथितसुन्दरभाग्यलक्ष्मीः ॥ 3॥ संलालितो व्रजजनैर्नवनीतचौरः श्यामो मनोहरवपुर्मृदुलः स बालः । भित्वा जघास दधिपात्रमतीव दध्नो वृक्षौ बभञ्ज जननीलघुदामबद्धः ॥ 4॥ वृन्दावने स विचरन् सह वत्सगोपइ\- र्वत्सासुरं च विनिपात्य कपित्थवृक्षैः । सद्यो विगृह्य खरतुण्डपुटे च दोर्भ्यां दैत्यं ददार स बकं तृणवत्तटिन्याम् ॥ 5॥ सन्धारयंश्च शिशुभिर्बहुवत्ससङ्घान् वेणुं क्वणन्मदनमोहनवेषभृद्यः । गोपानघासुरमुखे प्रहिताञ्जुगोप गोगोपवत्सपवपुः स चकार सद्यः ॥ 6॥ क्षेत्रज्ञ आत्मपुरुषो भगवाननन्तः पूर्णः प्रधानपुरुषेश्वर आदिदेवः । धृत्वा वपुः स विहरन्व्रजबालकेषु सम्मोहयन्विधिमजो विचचार कृष्णः ॥ 7॥ चिक्षेप धेनुकमसौ बलिनं बलेन ताले प्रगृह्य सहसा फणिकालियाख्यम् । बभ्राम वह्निमपिबद्दनुजं प्रलम्बं सद्यो जघान स बली दृढमुष्टिना च ॥ 8॥ सञ्चारयन्व्रजवधूर्मधुरं क्वणन् यो वेणुं वने व्रजवधूनिजगीतकीर्तिः । दिव्याम्बराणि स जहार वराङ्गनानां विप्राङ्गनाभिरभितः कृतभक्तभोजः ॥ 9॥ देवे च वर्षति पशून्कृपया रिरक्षु\- र्गोवर्धनं प्रकृतबाल इवोच्छिलीन्ध्रम् । बिभ्रद्गिरिं स गजराडिव कञ्जमेक\- हस्ते शचीपतिवचोभिरतः स्तुतोऽभूत् ॥ 10॥ नन्दं जुगोप वरुणात्स्वजनाय लोकं दिव्यं परं च तमसो दिवि दर्शयित्वा । श्रीरासमण्डलगतो व्रजसुन्दरीणां रेमे पुलिन्दतटिनीपुलिनेऽङ्गनाभिः ॥ 11॥ मानं हरन्मदनयौवनमानिनीना\- मन्तर्दधे व्रजवधूनिजगीतकीर्तिः । स्रग्वी मनोहरवपुर्विरहातुराणां साक्षाद्धरिर्मदनमोहन आविरासीत् ॥ 12॥ वृन्दावने शबरराजवराङ्गनाभि\- र्विष्णुर्विभूतिभिरिव द्युभिरादिदेवः । रेमे स्तुतः सुरवरैः स च रासरङ्गे केयूरकुण्डलकिरीटविटङ्कवेषः ॥ 13॥ नन्दं विमोक्ष्य फणिने प्रददौ च मोक्षं दिव्यं मणिं स च जहार ह शङ्खचूडात् । गोपस्तुतो वृषभरूपधरं ह्यरिष्टं भूमौ निपात्य निजघान करेण शृङ्गे ॥ 14॥ कंसः परं भयमवाप च तेन केशी सम्प्रेषितः सघनमेघवपुः प्रचण्डः । उत्सृज्य तं च तरसा पुनरापतन्तं श्रीबाहुना मुखगतेन जघान कृष्णः ॥ 15॥ यो नारदेन बहुवर्णितभाग्यलक्ष्मी\- र्व्योमासुरो व्यसुरकारि परेण येन । अक्रूरवर्णितमहोदय आदिदेवो गोपीजनातिविरहातुरचित्तचौरः ॥ 16॥ श्वाफल्कये हितकराय निजं स्वरूप\- मन्तर्दधे जलचये स च दर्शयित्वा । स प्राप तत्र मथुरोपवनं परेशो गोपालकैश्च सबलो मथुरां ददर्श ॥ 17॥ स्वैरं चरन्मधुपुरे रजकं निकृत्य कृष्णः प्रदाय च वरानथ वायकाय । मालाकृतं समनुकम्प्य चकार कुब्जा\- मृज्वीं धनुश्च सहसा नमयन्बभञ्ज ॥ 18॥ द्वारि द्विपञ्च विनिहत्य नरेन्द्रमल्लौ हत्वा प्रगृह्य विनिपात्य स रङ्गभूमौ । कंसं हरिस्तु पितरावथ मोचयित्वा बन्धान्नृपं पुरि चकार महोग्रसेनम् ॥ 19॥ नन्दं प्रसाद्य बहुदानकरो यदूंस्ता\- नाहूय तर्प्य सुधनैश्च निवेदयित्वा । विद्यामधीत्य स ददौ प्रमृतं ह्यपत्यं कृत्वा वधं दनुजपञ्चजनस्य कृष्णः ॥ 20॥ गोपीजनान्समनुगृह्य स चोद्धवेना\- क्रूरेण हास्तिनपुरे त्वथ पाण्डुपुत्रान् । कृष्णो विजित्य बलिनं च जरासुतं च भस्मीचकार मुचकुन्ददृशाऽऽत्मकालम् ॥ 21॥ निर्माय चाद्भुतपुरं स्थितयेऽत्र कृष्णो निन्ये च कुण्डिनपुरात्किल भीष्मकन्याम् । पुत्रेण शम्बरमरिं निजघान चादाद्\- राज्ञे मणीं युधि विजित्य स ऋक्षराजम् ॥ 22॥ भामापतिः स च शिरः शतधन्वनस्तु हृत्वा ह्युवाह सवितुश्च सुतां परेशः । आवन्त्यराजतनुजां स जहार कृष्णः सत्यां स्वयंवरगृहे वृषभान्दमित्वा ॥ 23॥ कैकेयराजतनुजां स जहार भद्रां श्रीलक्ष्मणामखिलभद्रपतेः सुतां च । भौमं विजित्य सबलं युधि शस्त्रसङ्घै\- र्निन्ये च षोडशसहस्रवराङ्गनाश्च ॥ 24॥ भामेच्छया सुरतरुं च सभां सुधर्मां शक्रं विजित्य स जहार कलत्रमित्रः । यो रुक्मिणं च निजघान बलेन गोष्ठ्यां बाणस्य बाहुनिचयं शतधाच्छिनत्सः ॥ 25॥ तेनोग्रसेनक्रतवेऽथ जगद्विजेतुं सम्प्रेषितो निजसुतः किल शम्बरारिः । योऽत्रागतो भुवि विजित्य नृपान्समस्तान् श्रीकेतुमालपतये च नमोऽस्तु तस्मै ॥ 26॥ इति गर्गसंहितायां विश्वजित्खण्डे एकत्रिंशाध्यायान्तर्गतं केतुमालवासिभिः प्रद्युम्नस्य पुरतः गीतं श्रीकृष्णचरितं सम्पूर्णम् । ## Garga Samhita, Hayamedhakhanda, Adhaya 55 verses 8-33 Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/ Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}