% Text title : Shri Krishnavatsaravali Stotram 05 08 % File name : kRRiShNavatsarAvalistotram.itx % Category : vishhnu, krishna, stotra % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 05-08 % Latest update : October 9, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Krishnavatsaravali Stotram ..}## \itxtitle{.. shrIkR^iShNavatsarAvalistotram ..}##\endtitles ## अस्मद्गुरूंस्तदाचार्यानपि सर्वगुरूनहम् । नमामि शिरसा वाचा स्तौमि ध्यायामि चेतसा ॥ 1॥ अब्दवाचिपदोपेतपद्यजालेन माधवम् । स्तोष्यामि देवकीसूनुमस्मदन्वयदैवतम् ॥ 2॥ विश्वस्य प्रभवं वेदमौलयो यं प्रचक्षते । स भाति यदुवंशस्य परिष्कारो रमापतिः ॥ 3॥ विभवं वेदजालानि प्राहुर्यस्य ततोऽवदत् । वेदैः सर्वैरहं वेद्य इति यस्तं समाश्रये ॥ 4॥ ध्यायन्ति यत्पदाम्भोजद्वयं शुक्लहृदो जनाः । तत्प्रपद्यामहे गम्यं गतिं वयमकिञ्चनाः ॥ 5॥ दयया विश्वविषयप्रमोदूतस्तु योऽभवत् । स्थास्नूनां पाण्डुसूनूनां स्वा ङ्घ्रिं गतिमुपेयुषाम् ॥ 6॥ प्रजापतिशिवेन्द्राश्च यन्मायामोहिताः सुराः । मुनयो यस्य माहात्म्यं तत्त्वतो न विजानते ॥ 7॥ आङ्गीरसस्य यस्य श्रीर्विश्वाह्लादकरी\-शुभा । नीलतोयदवाक्यादिश्रुतिवाक्येषु कीर्तिता ॥ 8॥ श्रीमुख महिषीवर्गं भक्तान भागवतानपि । मुनयश्चक्षते व्योम्नि परस्मिन् यज्जुषः सदा ॥ 9॥ युदुक्तं ज्ञानमाश्रित्य जना गीतागमादिषु । तद्भावभावमापन्नाः सर्गादीनामगोचराः ॥ 10॥ युवा कुमारो यः प्रोक्तः युवतिश्च कुमारिणी । यस्य पत्नी तया श्रद्धानाम्न्या देवत्वमश्नुते ॥ 11॥ धातुसाम्ये स्थिते स्मर्ता यस्तं काष्ठादिसन्निभम् । नयामीति कृती कोलः स्वजन्मन्यत्रवीद्भुवम् ॥ 12॥ व्यापनं भरणं स्वाम्यं स्वस्य यो लोकतोऽवदत् । ईश्वरः सर्वभूतानां यो हृद्देशेऽवतिष्टते ॥ 13॥ यस्मिन्नन्दकुलं याते नार्द्रमार्द्रञ्च धेनवः । बहुक्षीरदुधाश्चासन बहुधान्यं च भूतलम ॥ 14॥ प्रमाथी कंसदन्तीन्द्रो यदुद्धृतरदोऽभवत् । त्यक्तासुर्येन मल्लाश्च सोऽपि सौधतलस्यितः ॥ 15॥ यद्विक्रमस्य ककुभौ पूतनारिष्टकेशिनौ । प्रलम्बधरणीसूनू कालियाद्याश्च साक्षिणः ॥ 16॥ वृषप्रेरितवर्षेण गोपगोपीजनाकुलम् । आर्तं गवां कुलं दृट्वा यो दधार धराधरम् ॥ 17॥ यद्वाहमुक्तहेतीशबिम्बोद्यच्चित्रभानुना । दग्धा वाराणसी कृत्यासहिता सर्षभीकृता ॥ 18॥ सुभानुना रथाङ्गेन यस्य भानुरितरोहितः । जयद्रथवधोद्युक्तपार्थस्य प्रीतये दिवा ॥ 19॥ भारापहरणाद्भुमेरविता भवितारणः । यमुनायास्तटे रेमे यो गोपीसहितो मुदा ॥ 20॥ अजातारे राजसूये योऽसौ पार्थिवसंसदि । अर्चितः सहदेवेन सर्वसम्मतिपूर्वकम् ॥ 21॥ अव्ययश्चेदिराजस्य व्ययं चक्रे विनिन्दतः । चक्रेण बहुशो यस्तु स्वपादकमलं गतम् ॥ 22॥ यः सर्वजिदिति ख्यातो जितं भगवता जगत् । इत्यादिवाक्यैर्योऽप्येवं जितो भक्तजनैः प्रियैः ॥ 23॥ सर्वधारी स्वरूपेण सङ्कल्पेनापि यः श्रुतौ । ख्यातो मत्स्थानि भूतानीत्यादिवावयेषु च स्वतः ॥ 24॥ विरोधी रुद्ररक्ष्यत्वभ्रान्तिर्बाणासुरो यतः । कान्दिशीके ससैन्येऽस्मिँल्लूनबाहुवनोऽभवत् ॥ 25॥ प्रकृतेर्विकृतिः सर्वा येनाध्यक्षेण जायते । यच्छरीरं समस्तं च यस्येत्यादिर्यदीरितम् ॥ 26॥ यद्भयात् पवते वायुः खरवृष्टिरुदेति च । लोहिताश्वस्सुरेन्द्रश्च मृत्युर्धावति पञ्चमः ॥ 27॥ लेपनं दाम चान्नानि कुब्जा माल्योपजीविनी । विदुरोऽपि ददुर्यस्मै स पायान्नन्दनन्दनः ॥ 28॥ यस्माद्विजयसारथ्यं कृतं सकलसाक्षिकम् । तस्मात् कृष्णस्य सौलभ्यकाष्ठा लोके विदर्शिता ॥ 29॥ जयतात्पतगाधीशमधिरूढः सुरेश्वरम् । विजित्य पारिजातं योऽनयत् सत्यामुदे भुवम् ॥ 30॥ रासलीलावियोगेन याः पीड्यन्ते स्म गोपिकाः । तासामाविरभूद्योऽसौ साक्षान्मन्मथमन्मथः ॥ 31॥ सुमुखी सुमना वापि विरहे यस्य गोपिका । न कापि दुर्मुखी किन्तु दुर्मना च लसत्तनोः ॥ 32॥ यादवेन्द्रस्य सेवायां हेविलम्बिजनद्रुतम् । भजस्व तं भवाम्भोधिं तरितुं दुरितालयम् ॥ 33॥ विलम्बितुलसीमाल्यं विष्णुं नन्दजमाश्रये । विग्रहे स्वस्य रक्तानां विषयासक्तिवारकम् ॥ 34॥ अविकारि समस्तस्य वस्तु प्रकृतितां भजत् । अपि यच्चिदचिद्द्वारा तदच्युतमुपास्महे ॥ 35॥ शार्वरीतीः समस्ताश्च ब्राह्मरीतीश्च हे जन । विचार्य हेया विश्वस्य पतिं प्राप्नुहि यादवम् ॥ 36॥ नृदेहं प्रतिलभ्यापि प्लवं कृष्णेन वायुना । ईरितं यो भवाब्धिं स न तरेदात्महा भवेत् ॥ 37॥ यस्य केलिः प्रलम्बघ्नलीलया सङ्गताखिला । लोकोपकारिणी जाता शुभकृत् भवतात् स नः ॥ 38॥ मधुरां गमितो योऽसावरेण सशोभकृत् । गोपीनां विरहार्तानां नगरस्त्रीरसावहः ॥ 39॥ नीलः सुवक्रो धिषणां यद्गुडालकसञ्चयः । पश्यतां हरिणीं हर्तुं जालति स्निग्धशीतगुः ॥ 40॥ द्वित्रास्त्रिचतुरा वापि कटाक्षा यस्य पञ्चषाः । विश्वावसुजनस्यालं दातुं धनदतुल्यताम् ॥ 41॥ पराभवति यस्याङ्घ्र्योर्भक्तिस्थस्य तु केशवः । सुलभस्तस्य नाभक्ते भक्तिक्रीतो हि स स्मृतः ॥ 42॥ प्लवङ्गदूत्यकरणान्न सौलभ्यमलाभि यत् । पूर्वजन्मनि तत्सोऽयं वृतोऽभूत् पाण्डुजन्मनाम् ॥ 43॥ वरं स कीलकशिखिपञ्जरान्तर्व्यवस्थितिः । न शौरिचिन्ताविमुखजनसंवासवैशस ॥ 44॥ केशवो यस्य हृद्यास्ते सौम्यरूपो भवत्ययम् । अन्तः क्षितिरसं ब्रूते चारुत्वात् सालभूरुहः ॥ 45॥ गोपिका चिन्तयन्ती यद्विग्रहं निजमन्दिरे । साधारणं निजासूनां न लभे किन्तु यत्पदम् ॥ 46॥ येनाविवादो यस्यासीत्तिष्ठता हृदयाम्बुजे । स कृतार्थस्तु नोजीवेत् क्रूरात्मा यद्विरोधिकृत् ॥ 47॥ गोपालशिशुभिस्तुल्यैःसह वृन्दावने चरम् । वस्तु वत्सावनं नौमि परिधावि सुदीप्तिमत् ॥ 48॥ प्रमादी चन्द्रसङ्काशमुखबिम्बावलोकने । कृष्णस्य मा भूः कैङ्कर्ये जनैतत्पदगोचरे ॥ 49॥ नरानदमुपक्रम्य यदानन्दगुणं श्रुतिः । परिच्छेत्तुमना वाचोऽप्यभूमिं मनसोऽवदन् ॥ 50॥ कृष्ण पाहि गभीराक्ष सन्न्यस्तभरणं त्वयि । मां त्वमेवार्जुनव्याजादात्थ सर्वादिपद्यतः ॥ 51॥ पृतनां धार्तराष्ट्राणां पार्थस्यन्दनचक्रतः । नलाटवीमिवाक्लिष्टं द्विपो मत्तः पिपेष यः ॥ 52॥ पूजनं कुसुमं योग्यं श्रीमतः केशवस्य हि । न भिक्षोः पिङ्गलजटाधारिणस्तु कदाचन ॥ 53॥ यस्य चेतसि गोविन्दः कृतं तस्य कलौ न चेत् । सत्कालयुक्तितः श्रैष्ठ्यं नैव तस्य युगं कलिः ॥ 14॥ सिद्धार्थिनां निजाभीष्टप्राप्तिः कृष्णस्य सेवनात् । स्यात् प्रसिद्धो हि सर्वेषां सर्वकामप्रदो हरिः ॥ 55॥ रौद्रं वा सेवनं ब्राह्ममन्यदैवतगोचरम् । वर्जयन्ति प्रबुद्धास्तु यस्मात् परिमितं फलम् ॥ 56॥ वासुदेवपरित्यागी योऽन्यसेवापरो नरः । तृषितः स्वर्णदीतीरे कूपं खनति दुर्मतिः ॥ 57॥ यथा कृष्णप्रभावेण मुक्त आनकदुन्दुभिः । शृङ्खलायास्तथा जन्यास्तस्या मुच्येत तत्परः ॥ 58॥ येन नीलाविवाहाय पुङ्गवाः सप्त दुर्दमाः । एकदा रुधिरोद्गारिवदना विनिपातिताः ॥ 59॥ येनोढा रुक्मिणी स्वानुरक्ता क्षिप्त्वा स्वयंवरे । आगतान्नृपतींस्तस्याः परिभूय सहोद्भवम् ॥ 60॥ सक्रोधनयनः कालयवने पुरतः स्थिते । मुचुकुन्दो नृपो येन विशेषेण कटाक्षितः ॥ 61॥ सम्पूर्य वीथ्यामायान्तं गवां पश्चात् सवेणकम् । गोपजैर्बालगोपालं नमाम्यक्षयसम्पदम् ॥ 62॥ वादिभीकरपुत्रेण वेङ्कटेशेन धीमता । कृता स्तुतिः कवीन्द्रेण कृष्णेन विषयिण्यसौ ॥ 63॥ वत्सरावली मत्सरातिगैः\- ##missing in manuscript## ज्वला । दृश्यतामियं वश्यमानसइ\- र्भद्रदा भवेद्विद्रुता मतिः ॥ 64॥ इति श्रीकृष्णवत्सरावलिस्तोत्रं सम्पूर्णम् । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}