श्रीकृष्णस्तोत्रम्

श्रीकृष्णस्तोत्रम्

दिव्यातिदिव्यं परमञ्चसुन्दरं श्यामाङ्ग शोभा सुविकाशमुज्ज्वलम् । केयूरवान् कुण्डलवान् किरीटिवान् पीताम्बरं वंशीधरं हरिं भजे ॥ १॥ चन्द्राननं शोभितमम्बुजेक्षणं श्रीवत्सवक्षस्थल मालिकादिभिः । विभूषितं मेखलयाङ्गुलीयकै- र्वृन्दावने वंशीधरं हरिं भजे ॥ २॥ आनन्ददं शान्तिप्रदं सुविग्रहं आनन्दकन्दं सरसिरुहेक्षणम् । सुमङ्गलं वाञ्छितदं सनातनं नमामि कृष्णं परमं सुदुर्लभम् ॥ ३॥ मध्ये निकुञ्ज मध्येवनकान्ति शोभितं गोपाङ्गनानां परमं सुसौख्यदम् । समाह्वयन्तं निकेटस्थिताञ्जनान् सदा प्रसन्नं प्रणमामितंहरिम् ॥ ४॥ मधुरं मधुरं नादं वंशीवादन कारकम् । समाह्वयन्तं गोपीनां तं नमामिकृपानिधिम् ॥ ५॥ निकुञ्जमध्येगुप्तं च राधया सह संयुतम् । रमणीयं सुरपतिं कृष्णं वन्दे दयानिधिम् ॥ ६॥ गोपीनां सुमुखीनाञ्च रासहास समागमः । परमानन्द दातारं नमामि श्रीहरिम्परम् ॥ ७॥ सुमुखेमुरलीधृत्वा वादयन् पूरयन रसान् । त्र्यैलोक्यानन्ददन्देवं कृष्णं वन्दे सताङ्गतिम् ॥ ८॥ समाकर्षयन्तं सुधावर्षयन्तं समास्वादयन्तमनुरागिणीनाम् । सदानन्दकारिं सुमालीं मुरारीं सदालम्बयेहं तवैव सकाशम् ॥ ९॥ श्रीकृष्णकृष्णभगवन् मम दीनबन्धो त्र्यैलोक्यरक्षक विमोकरुणानिधानः । संसारभीतिदहन सुखरूपधारिन् वन्दे सदैव चरणौ तव शान्तिदायकै ॥ १०॥ श्रीकृष्णकृष्णेतिक्षरद्वयं प्रियं शान्तिप्रदं नाम सुमङ्गलञ्चते । वाक्गद्गदञ्चित्तद्रवं च येषां तेयान्ति सद्यम्भवसिन्धु पारम् ॥ ११॥ श्रीकृष्ण नामं परमं सुदुर्लभं ये ये जपान्तीह सदैवमर्त्याः । तेधन्यभाग्यासुकृताकृतार्थाः तरन्तिपारम्भवसागरस्य ॥ १२॥ इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं श्रीकृष्णस्तोत्रं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Krishnastotram by Umeshvarananda
% File name             : kRRiShNastotramumeshvarAnanda.itx
% itxtitle              : kRiShNastotram (umeshvarAnandatIrthavirachitam)
% engtitle              : kRiShNastotram by umeshvarAnanda
% Category              : vishhnu, krishna, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Swami Umeshvaranand Tirth
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : Ganga Mahatmya And Stuti Ratnavali By Swami Umeshvaranand Tirth
% Indexextra            : (Scan
% Latest update         : July 8, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org