% Text title : Shri Krishnamangala Stotram 06 41 % File name : kRRiShNamangalastotram.itx % Category : vishhnu, mangala, stotra, krishna % Location : doc\_vishhnu % Proofread by : Saritha Sangameswaran % Description/comments : From stotrArNavaH 06-41 % Latest update : January 6, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Krishna Mangala Stotram ..}## \itxtitle{.. shrIkR^iShNama~Ngalastotram ..}##\endtitles ## sarve वेदाः साङ्गकलापाः परमेण प्राहुस्तात्पर्येण यदद्वैतमखण्डम् । ब्रह्मासङ्गं प्रत्यगभिन्नं पुरुषाख्यं तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 1॥ मायाधिष्ठानं परिशुद्धं यदविद्या सूते विश्वं देवमनुष्यादिविभेदम् । यस्मिन् ज्ञाते सा शशशृङ्गेण समा स्यात् तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 2॥ श्रीवैकुण्ठे श्रीधरणीलालितपादः सर्वैर्वे दैर्मूर्तिधरैः संस्तुतकीर्तिः । आस्ते नित्यं शेषशयो यः परमात्मा तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 3॥ धर्मत्राणायैव कृतानेकविभूतिः श्वेतद्वीपे क्षीरपयोधौ कृतवासः । यो भृत्यानामार्तिहरः सत्त्वसमूह\- स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 4॥ क्षीराम्भोधेस्तीरमुपाव्रज्य सुरेशै\- र्ब्रह्मेशानेन्द्रादिभिराम्नायशिरोभिः । भूमेः सौख्यं कामयमानैः प्रणतो य\- स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 5॥ सर्वात्मापि स्वाश्रितरक्षापरतन्त्र इश्रीदेवक्यां यो वसुदेवादवतीर्णः । चक्रे लीलाः श्रोतृमनोनन्दविधात्री\- स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 6॥ पुत्रं मत्वा यं परमेशानमजातं पूर्णं मायोपात्तशरीरं सुखरूपम् । नन्दो मुक्तिं प्राप यशोदा व्रजपुर्यां तस्मै श्रीकृष्णाय नमो ॥ 7॥ गोप्यो गोपा गोपकुमाराश्च यदीयम् । (गोपकुमारापि गावः) दृष्ट्वा रूपं सुन्दरमिन्दीवरनीलम् । मन्दस्मेरं कुन्दरदं प्रीतिमवापु\- स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 8॥ बालो भूत्वा मासवया योऽपिबदग्ने प्राणैः साकं स्तन्यमसुर्याः कुलटायाः । स्वरस्त्याकाङ्क्षन्नात्मजनानां जगदीश\- स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 9॥ पद्भधां जघ्नेऽनोऽसुरमुद्यम्य तृतीये मासे देवो योऽखिलमायाविनिहन्ता । सन्तापघ्नः साधुजनानाममरेश\- स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 10॥ कण्ठे बद्ध्वा मूर्ध्नि विनिर्भिद्य निरस्तः दुष्टो गोष्ठे येन तृणावर्तसुरारिः । सर्वज्ञेनानन्तबलेनातिविमूढ\- स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 11॥ गोपालार्भैश्चारणलीलां विदधानो गोवत्सानां यो बकदैत्यं विददार । आस्यादारम्योदरमत्युन्नतसत्त्वं तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 12॥ मात्रे दैत्याच्छङ्कितवत्यै दयया यो गोप्यै लोकान् स्वात्मसमेतान् मुखपद्मे । स्वीये सूक्ष्मेऽदर्शयदव्याहतशक्ति\- स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 13॥ नव्यं गव्यं क्षीरमनीरं नवनीतं भुङ्क्ते प्रीत्या दत्तमदत्तं च यथेच्छम् । स्वात्मारामाभ्यर्चितपादोऽपि च गोष्टे तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 14॥ कालीयोऽहिः कल्पितशिक्षाभयदान\- स्त्यक्त्वा तीर्थं यामुनमात्मीयमवाप । द्वीपं येनानन्तबलेनाथ ससैन्य\- स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 15॥ गोपान् योऽपादापद उद्धृत्य दवाग्ने\- र्मुग्धान् स्निग्धान् पवित्रामललक्ष्मीः । (स्वस्य जनावनमूर्तिः) अष्टैश्वर्योऽव्याहतलक्ष्मीपतिराद्य\- स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 16॥ पापाचारोऽघासुरनामाहिशरीरः शैलाकारो येन हतो मूर्ध्नि विभिन्नः । प्रापात्मैक्यं ब्रह्मविदामेव तु गम्यं तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 17॥ गोगोपानां श्रोत्रमनोनेत्रसुखानि प्रादुष्कुर्वन् गोपवधूनां व्रजमध्ये । लीलानाट्यान्यद्भुतरूपाणि य आस्ते तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 18॥ व्यत्यस्ताम्भोजातपदो वेणुनिनादैः सर्वाँल्लोकान् सातिशयान् कर्मसु मूढान् । चक्रेऽत्यन्तानन्दविधानेन वने य\- स्तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ 19॥ इति श्रीकृष्णमङ्गलस्तोत्रं सम्पूर्णम् । ## Proofread by Saritha Sangameswaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}