श्रीकृष्ण लीला विंशतिकास्तोत्रम्

श्रीकृष्ण लीला विंशतिकास्तोत्रम्

अरूप भूतोपि सुरूप धारिणे भूभार संसार सुचारू कारिणे । भक्तान् सदानन्द रस प्रदायिने नमोऽस्तु कृष्णाय सुवालरूपिणे ॥ १॥ भूम्यां यदाभारविवर्धते महान् भूदेवि दुःखेन प्रपीडिताऽसीत् । रूरोद धातुः निकटेव गत्त्वा मां पाहि देवेश जगन्निवास ॥ २॥ तां रूदतीं दीनमतीत दुखितां दृष्ट्वा च वेधा गतवान् पयोनिधिम् । तत्रातिदिव्यं पुरुषस्य सूक्तं जपन् परम्ब्रह्म हरिं समीडितः ॥ ३॥ तदासुसूक्ष्मं गगनेरितं वचो श्रुत्वाऽथवेधातमवर्णयच्च । श्रुतम्मया ब्रह्ममयीं सुवाणीं दुःखस्य नाशं भवतेव शीघ्रम् ॥ ४॥ ईशेन पूर्वं कृतवान्नुपायं कृष्णावतारोहि ब्रजे भविष्यति । गृह्णान्तु जन्मान् ब्रजवासीनां गृहे तत्रैव कृष्णस्य सुदर्शनं भवेत् ॥ ५॥ अजस्य वाक्यं श्रवणेन देवा अति प्रसन्ना अगमन् व्रजं ते । देवाहि सर्वे व्रजवासीनोजनाः जानिहि राजन् इति निश्चयम्मे ॥ ६॥ तदैव सर्वे व्रजवासीनां गृहे देवादि गोपाल सुवालकाऽभवन् । तेषां तु देवी व्रजगोपिका भवन् ता तत्र कृष्णस्य-अनन्य दासिकाः ॥ ७॥ स्वभक्तवृन्दाय प्रमोदनार्थं साक्षात् परब्रह्म सुजात गोकुले । तदावभूवातिसुमङ्गलामही साक्षात् हि वैकुण्ठ समाधरित्री ॥ ८॥ सानन्द सर्वं व्रजमण्डलेऽभूत् कंसस्य सन्ताप सदाहि भूतले । जन्मर्क्षे योगे वसुदेव देवकी समाश्रयित्वा भगवान् सुजायतः ॥ ९॥ सायोगमायाऽपि सदापरायणाः कृष्णाय नेतुं कृतवान्नुपायम् । नीत्वाथतां गोकुलनन्दपत्न्यां निधाय कृष्णं हि सुयोग माया । नीतं गता कंसपुरे रुरोद ॥ १०॥ दूतेन सन्देश श्रुतेतु कंसः भयात् अधावच्च विमुक्त केशः । स्खन् पतन् वा गतवान् स्व स्वन्तिके तां वालिकां योगमयीं सुमायाम् ॥ १०॥ हस्तौ गृहीत्वा कृतवान् प्रताडनं सा तस्य हस्तात् समगाद्दिवाम्बरे । जगाद कंसाय श‍ृणुस्व दुर्मतेः पुरैव जातः तव मृत्यु बालकः ॥ ११॥ हिंसात्यजमाकुरु पाप दुष्टः सादिव्यदेहाष्टभुजाभवानी । गतासु विन्ध्याचलवासिनीऽभूत् ॥ १२॥ श्रीकृष्ण जन्मोत्सवनन्दगोकुले बभूव सर्वत्र समस्त मण्डले । तत्रैव गोपीजनगोपशङ्कुले हर्षातिरेकेण सुगाम चक्रिरे ॥ १३॥ श्रीदेवकी पालित गर्भमध्ये यशोदया लालित वाल्येक्रोडे । श्रीराधिकाऽऽलिङ्गित यौवनेऽपि गोपाङ्गनानां रमयञ्चकार ॥ १४॥ श्रीकृष्ण चन्द्रेण सुपालिते व्रजे गावश्च गोपाश्च सदा प्रसन्नाः । सुखं सदा स्वानुभवं विकुर्वन् कृष्णं सदावाञ्छितदं प्रपन्नाः ॥ १५॥ कारागृहे जन्म व्रजे च वासः गोचारणं याति करोति रासः । कंसाय लोके महतः सुत्रासः तथाऽपि कृष्णकुरुते सुहासः ॥ १६॥ दैत्यान् सदा हि प्रकरोति नाशः भक्ताय सानन्द करोति वासः । कालं विनाशाय प्रचण्ड हासः वाञ्छामि मान्देहि स्वभक्तिदास्यः ॥ १७॥ माधुर्य राशीरसदः सदाऽसि गोपीश विश्वेश व्रजेश कृष्णः । जपामि नित्यं प्रणमामि नित्यं मामुद्धराऽऽशु सततं नमामि ॥ १८॥ हे कृष्ण मामुद्धरदीनबन्धो! भवाग्नितापेन सुदारूणेन । तप्तोऽस्मि नित्यं शरणं विदेहि नमामि नित्यं भवभुक्ति हेतुम् ॥ १९॥ वंशी वादन शीलाय कृष्णामपरमात्मने । वृषभानु सुतास्कन्धे न्यस्त हस्तायते नमः ॥ २०॥ इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं लीलाविंशतिकास्तोत्रं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Shri Krishna Lila Vimshatika Stotram
% File name             : kRRiShNalIlAviMshatikAstotram.itx
% itxtitle              : kRiShNalIlAviMshatikAstotram (umeshvarAnandatIrthavirachitam)
% engtitle              : kRiShNalIlAviMshatikAstotram
% Category              : vishhnu, krishna, stotra, viMshati
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Swami Umeshvaranand Tirth
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : Ganga Mahatmya And Stuti Ratnavali By Swami Umeshvaranand Tirth
% Indexextra            : (Scan
% Latest update         : July 8, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org