मनुकृतं हरिस्तोत्रम्

मनुकृतं हरिस्तोत्रम्

मनुरुवाच - नमस्ते जगदव्यक्तपरापरपते हरे । पावकादित्यशीतांशुनेत्रत्रयधराव्यय ॥ २२॥ जगत्कारणसर्वज्ञ जगद्धाम हरे पर । परापरात्मरूपात्मन् पारिणां पारकारण ॥ २३॥ आत्मानमात्मना धृत्वा धरारूपधरो हरे । विभर्षि सकलान् लोकानाधारात्मंस्त्रिविक्रम ॥ २४॥ सर्ववेदमयश्रेष्ठ धामधारणकारण । सुरौघपरमेशान नारायण सुरेश्वर ॥ २५॥ अयोनिस्त्वं जगद्योनिरपादस्त्वं सदागतिः । त्वं तेजः स्पर्शहीनश्च सर्वेशस्त्वमनीश्वर ॥ २६॥ त्वमनादिः समस्तादिस्तं नित्यानन्तरोऽन्तरः । यद्धैममण्डं जगतां बीजं ब्रह्माण्डसंज्ञितम् ॥ २७॥ तद्बीजं भवतस्तेजस्त्वयोक्तं सलिलेषु च । सर्वाधारो निराधारो निर्हेतुः सर्वकारणम् ॥ २८॥ नमो नमस्ते विश्वेश लोकानां प्रभव प्रभो । सृष्टिस्थित्यन्तहेतुस्त्वं विधिविष्णुहरात्मधृक् ॥ २९॥ यस्य ते दशधा मूर्तिरूर्मिषट्कादिवर्जिता । ज्योतिः पतिस्त्वमम्भोधिस्तस्मै तुभ्यं नमो नमः ॥ ३०॥ कस्ते भावं वक्तुमीशः परेश स्थूलात्स्थूलो योऽनुरूपोऽर्थवर्गात् । तस्मै नित्यं मे नमोऽस्त्वद्य योऽभू- दादित्यवर्णं तमसः परस्तात् ॥ ३१॥ सहस्रशीर्षा पुरुषः सहस्रपात् सहस्रचक्षुः पृथिवीं समन्ततः । दशाङ्गुलं यो हि समत्यतिष्ठत् स मे प्रसीदत्विह विष्णुरुग्रः ॥ ३२॥ नमस्ते मीनमूर्ते हे नमस्ते भगवन् हरे । नमस्ते जगदानन्द नमस्ते भक्तवत्सल ॥ ३३॥ इति कालिकापुराणे त्रयस्त्रिंशाध्यायान्तर्गतं मनुकृतं हरिस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Manukritam Hari Stotram
% File name             : haristotrammanukRRitaM.itx
% itxtitle              : haristotram manukRitaM (kAlikApurANAntargatam namaste jagadavyaktaparAparapate hare)
% engtitle              : haristotram manukRitaM
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Kalikapurana Adhyaya 33 shloka 22-33
% Indexextra            : (Parts 1, 2) 
% Latest update         : January 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org