गोपालदिव्यसहस्रनामस्तोत्रम्

गोपालदिव्यसहस्रनामस्तोत्रम्

The puruShottamakavacham should be recited before the sahasranAmastotram अथ श्रीगोपालदिव्यसहस्रनामस्तोत्रमन्त्रस्य सविता ऋषिः, श्रीराधिकाधिपतिर्गोपालो देवता, अनुष्टुप् छन्दः, भक्तिर्बीजं, लीलाशक्तिर्लोकद्वयवासनानिरसनपूर्वकश्रीकृष्णशुद्धभक्तिलब्धये विनियोगः । सवित्रे नमः शिरसि । श्रीराधिकेशाय नमो हृदि । अनुष्टुप्छन्दसे नमो मुखे । भक्तिप्रियाय नमो नाभौ । श्रीकृष्णभक्तये नमः सर्वाङ्गे । मूलेनापि गायत्र्या वा न्यासान् कुर्यात्त्रिधा पुनः । ततः स्वाभिमतो ध्यानं कुर्यात्कार्येषु दीक्षितो ॥ १॥ प्रोत्फुल्लेन्दीवराभः कमलदलसुदृग् दिव्यनीलेन्द्रकायः बिभ्रत्समृल्लकच्छो वरपटयुगलं चारुमायूरपिच्छम् । मुक्तामाणिक्यहीराद्यतुलमणिकृतैर्मण्डनैर्मण्डिताङ्गो भक्तान् वेणोर्निनादैः सुखयति जयताद् गोकुलेन्दुर्मुकुन्दः ॥ २॥ ॐ श्रीकृष्णः सच्चिदानन्दो गोविन्दो गोकुलेश्वरः । पूर्णानन्दो निजानन्दो निर्गुणो निरपाश्रयः ॥ ३॥ लीलाशक्तिः स्वतन्त्रात्मा सदानन्दोऽतिसुन्दरः । तेजोमयो द्युतिधरः लीलाशक्तिप्रवर्त्तकः ॥ ४॥ वामांशानन्दनो नन्दो गोविन्दो गोकुलेश्वरः । प्रेमरूपः प्रमेयात्मा प्रमाणं फलभृत् फलम् ॥ ५॥ रासलीलारसास्वादो नित्याखण्डमहोदयः । अचिन्त्यकार्यकरणो ह्यप्राकृतगुणालयः ॥ ६॥ ईश्वरो नित्यलीलश्च शुद्धाद्वैतो निराश्रयः । नित्यानन्दो महानन्दो सर्वानन्दो परात्परः ॥ ७॥ ज्ञानशक्तिः क्रियाशक्तिरिच्छाशक्तिः स्वयंप्रभुः । मायारूपः कालरूपः कर्मरूपः स्वभावकृत् ॥ ८॥ सत्त्वरजस्तमःसाम्यमूलप्रकृतिरव्ययः । गुणक्षोभो बाललीलो महत्तत्त्वं हिरण्मयः ॥ ९॥ विज्ञानं चित्तनिलयः सत्त्वमूर्त्तिरमूर्त्तिकः । हिरण्यगर्भो लोकेशो विश्वलोको विराट् प्रभुः ॥ १०॥ प्रद्युम्नः सृष्टिकर्त्ता च विकर्त्ता विकृतोऽकृतः । आविर्भूतस्तिरोभूतो नित्याखण्डसमाधिगः ॥ ११॥ अहङ्कारोऽप्यहम्भासस्तैजसस्त्रिगुणात्मकः । सङ्कर्षणस्तमोरूपो रुद्रोऽननुभूतिकृत् ॥ १२॥ भूतादिस्तामसः क्षुब्धो जडोऽव्यक्तः प्रपञ्चकृत् । शब्दैरबोधनिस्फोटो नादो बिन्दुः कला बली ॥ १३॥ कुण्डली प्रणवो व्यक्तो घण्टानादो महोदरः । स्वरः स्पर्शस्तथोष्मा च अन्तस्थो बिन्दुसर्गकः ॥ १४॥ उदात्तः प्रचयो दीर्घोऽनुदात्तः स्वरितः प्लुतः । विसर्गात्मा यमो नानावर्णरूपो विकारभृत् ॥ १५॥ धातुः प्रकृतिराद्यश्चारूढोऽर्थः प्रत्ययोऽत्ययः । यौगिकः शक्तिभृल्लक्ष्यो व्यञ्जकोऽर्थपदोऽपदः ॥ १६॥ समस्तवाक्यरूपश्च ऋग्यजुःसामगो लयः । रागश्च संहिता सन्धिर्ब्राह्मणोपनिषन्मयः ॥ १७॥ आकाशो निर्मलः शुद्धो ब्रह्मलिङ्गश्च जीवनः । स्पर्शो मृदुस्तथा तीक्ष्ण उष्णोऽनुष्णः सदागतिः ॥ १८॥ रूपं प्रकाशग्रहणस्तेजः परिणतिप्रियः । रसं रस्यं जनं तृप्तिर्महीयान् सुरभिः शुचिः ॥ १९॥ भूमिभूताश्रयः सर्वगुणाध्यक्षो महत्तरः । उद्भिज्जः स्वेदजश्चाण्डभवोऽपि च जरायुजः ॥ २०॥ द्वेषजः कालजो जोष्टा जन्यश्चापि मनोभवः । जीवश्चेतनयुग्व्यापी मनोबुद्धिरहं त्वसौ ॥ २१॥ परमात्मा हृषीकेशो योगगम्यः सनातनः । तैजसो विषयी वेत्ता करणं कारणः क्रमः ॥ २२॥ मुख्यो बाह्येन्द्रियाग्राह्यः क्रियाशक्तिः कृतक्रमः । दिग्वातोऽर्कः प्रचेतोऽश्वी वह्निरिन्द्रो हरिर्गुरुः ॥ २३॥ मित्रो निरृतिपो रुद्रो गिरीशो गिरिरीश्वरः । समुद्रश्चौषधीप्रीतिधरः सङ्कल्पजीवनः ॥ २४॥ देवोऽदेवश्च मनुजो मुनिर्मुक्तो महेश्वरः । क्षीराब्धिशयनो लक्ष्मीपतिः शेषकृताश्रयः ॥ २५॥ देवेशः सत्यसङ्कल्प आदिर्नारायणोऽपि च । ब्रह्मा रजोगुणाध्यक्षो लोकः पद्मसमुद्भवः ॥ २६॥ अज्ञो विज्ञोऽनुग्रहीता चतुर्वक्त्रो तथोर्जितः । योगीश्वरो विष्णुसखो वेदगर्भो विधानकृत् ॥ २७॥ अविद्या सृष्टिकृद्विद्या प्रभवः सनकः सनात् । सनन्दनः कुमारश्च प्रतिसर्गोपसर्गकृत् ॥ २८॥ विसर्गलीलः सङ्क्रुद्धो रुद्रो रुद्रकरः प्रभुः । एकादशात्मा कालेश उमेशो गिरिशो मृडः ॥ २९॥ मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरूर्जितः । दक्षो वसिष्ठोऽपि भृगुरथर्वाङ्गिरसाम्पतिः ॥ ३०॥ गौतमो नारदोऽगस्त्यः कर्दमो लोमशोऽरुणः । ऋषिसर्गो विसर्गात्मा देवसर्गो सुरार्दनः ॥ ३१॥ जलजः स्थलजो व्योमभवः पुण्यविमिश्रजः । स्वायम्भुवो मनुर्धीमान् शतरूपापतिः शुचिः ॥ ३२॥ आदिराजो महाराजो जगत्त्राणपरायणः । मनुष्यसृष्टिकृत् कर्त्ता कृतकृत्यः कृतात्मभूः ॥ ३३॥ आकूतिदेवसंहूतिप्रसूतिजठरोद्भवः । प्रियव्रतः सत्यव्रतो लोकातीतो महोदयः ॥ ३४॥ सीमाविभागकृत्सप्तसिन्धुनेमी महाबली । मर्यादासृष्टिकृद्विश्वजनरक्षापरायणः ॥ ३५॥ पुरुषो विश्वरूपश्च सहस्रास्यः सहस्रपात् । सहस्रबाहुः सर्वत्र सर्वं सर्वादिरच्युतः ॥ ३६॥ सर्वेन्द्रियगुणाभासः सर्वतोऽक्षिशिरोमुखः । सर्वतः श्रुतिमल्लोके सर्वसाक्षी जनार्दनः ॥ ३७॥ सूर्यकोटिप्रतीकाशो वायुकोटिमहाबलः । समुद्रकोटिगम्भीरो मेरुकोटिमहाचलः ॥ ३८॥ कल्पद्रुकोटिफलदः कामधुक्कोटिपूजितः । कोटिचिन्तामणिस्थानश्चन्द्रकोटिसुरञ्जनः ॥ ३९॥ सुधाकोटिमहानन्दः कोटिमन्मथसुन्दरः । कोटीन्दिरासेविताङ्घ्रिः कोटिब्रह्माण्डविग्रहः ॥ ४०॥ वेदकोटिप्रगीतश्रीर्योगकोटिधृताशयः । भक्तकोटिव्रतः श्रीमान् कोटिधैश्वर्यमङ्गलः ॥ ४१॥ अनन्तोऽनन्तशीर्षेशो नागराजसमर्चितः । नीलाम्बरो हलधरः शोणाक्षश्चैककुण्डली ॥ ४२॥ नागकन्याकृताभ्यर्च्यः सनकादिसमर्चितः । विद्याप्रवर्तको भक्तनन्दनोऽसुरनन्दनः ॥ ४३॥ श्रीशङ्करार्चितो भव्य इलावृतकृतालयः । जम्बुद्वीपपतिः पूज्यो जगदीशो जगत्पतिः ॥ ४४॥ विष्णुर्वृषाकपिर्मेरुशैलाधीशो गुहाशयः । रम्यकेशो हिरण्येशः कुरुनाथो धरापतिः ॥ ४५॥ हरिवर्षपती रामः किन्नराधीश्वरोऽपि च । केतुमालविहारी च भद्राश्वकृतकेतनः ॥ ४६॥ भारताधिपतिः कृष्णो नरो नारायणो गुरुः । वद्रीभक्तात्मको भव्यो लोकानां हितकारकः ॥ ४७॥ जगन्नाथो जगज्जीवः पावनः पुरुषोत्तमः । श्रीरङ्गनायकः पद्मनाभोऽनन्तो जनार्दनः ॥ ४८॥ दक्षिणाशाप्रियकरो धनुस्तीर्थो रघुप्रियः । धवः कान्तः पतिर्भर्ता स्वामीशो डाकुराऽधिपः ॥ ४९॥ भीमापतिर्भीमसुतानाथः श्रीविठ्ठलेश्वरः । दीनोद्धारी कृपाकारी वेङ्कटेशो हिमप्रियः ॥ ५०॥ चतुर्भद्राप्रियस्तुङ्गो भद्रेशः कृष्णभूपतिः । श‍ृगालहा श‍ृङ्गधरो श‍ृङ्गाधीशश्च मङ्गलः ॥ ५१॥ विष्णुर्विष्णुप्रियाचार्यो चम्पारण्यकृतोदयः । दुर्वादखण्डनो रुद्रः समुद्रः सर्वविज्जयी ॥ ५२॥ लोकाज्ञानहरो दक्षः शिखी मुण्डी च दण्डभृत् । शेषोऽशेषधरो विद्याधरः शोकहरः परः ॥ ५३॥ माधवो मापतिर्जीवो जीवनोऽमृतदोऽमरः । वैश्वानरो ब्रह्मवेत्ता सुधानाथो हरिप्रियः ॥ ५४॥ कुमारो मुक्तिदो मुक्तो जनेशो विश्ववन्दितः । द्वारापतिः शङ्खधरः कुशेशः श्रीत्रिविक्रमः ॥ ५५॥ रणत्यागी रणहरो ऋणहा सिद्धसेवितः । सोमनाथः प्रभासेशः ज्वालामाली दिगम्बरः ॥ ५६॥ हिमालयः पशुपतिः केदारो दारवल्लभः । भूपतिर्भूधरः सिन्धुः सरिद्रूपो वनोऽवनिः ॥ ५७॥ जम्बूनारायणो मेरुशिखरानन्दवर्ध नः । रत्नाकरो रत्नभोक्ता प्लक्षो प्लक्षाधिपो रविः ॥ ५८॥ जगदात्मा जगच्चक्षुस्तपनः सविता घृणिः । इक्षुसिन्धुः शाल्मलीशश्चन्द्रः सुरपितृप्रियः ॥ ५९॥ विश्वानन्दकरः कालः सुरासम्मोहितोऽसुरः । कुशप्रियः कुशाध्यक्षो हुतभुग् घृतभोजनः ॥ ६०॥ क्रौञ्चप्रियो भक्तमयो क्षीरसागरवल्लभः । शाकः शाकप्रियः प्राणो दधिभुक् देवसंयुतः ॥ ६१॥ पुष्करः पुष्करपतिर्विरिञ्चिर्मधुरो मधुः । मानसो मानसगतिः काञ्चनी मुकुरप्रियः ॥ ६२॥ लोकालोको महास्थानो गोप्ता दिग्गजनायकः । स्वर्गो महर्जनो दिव्यस्तपः सत्यं ध्रुवो व्रतम् ॥ ६३॥ वैकुण्ठो देवलोकश्च गोलोको ब्रह्मभू रसः । अतलो मयपुत्रेष्टः छलोऽथ वितलो हरः ॥ ६४॥ सुतलो भक्तवश्यश्च विक्रमी बलिपूजितः । महातलो महामायी काद्रवेयाशनासनः ॥ ६५॥ रसातलो दानवान्तकरणः सुरवल्लभः । त्रिलोकीधरणः शेषः नागेशो ज्ञानसागरः ॥ ६६॥ नानाकर्मगतिः पापगतिदुर्गतिदो यमः । अनन्तनरकच्छेदी पवित्रं वरसद्यशः ॥ ६७॥ कोट्यश्वमेधपापघ्नः कोटितीर्थातिपावनः । कोटिविश्वसमुद्धर्त्ता कोटिसाधनसाधनः ॥ ६८॥ निजाऽनुग्रहवल्लील ईश्वरोऽचिन्त्यकार्यकृत् । सत्प्रसादसमुद्धारः सतः सद्वासनाप्रदः ॥ ६९॥ असद्धीहरणः सर्वव्यापी सद्धर्मसद्गतिः । सद्धर्मपालकः सत्यमनुरूपी जनेश्वरः ॥ ७०॥ वराहो यज्ञरूपश्च धरोद्धारी धरास्तुतः । हयशीर्षो हयग्रीवः सर्वविद्याप्रवर्त्तकः ॥ ७१॥ दत्तात्रेयो महायोगी नारदो देवपूजितः । कुमारः कपिलाचार्यः साङ्ख्यवित्सागरो धृतिः ॥ ७२॥ धर्मसूनुर्धर्मरूपः स्वधर्मपरिपालकः । यज्ञः सुरगणाधीशो मेरुदेवीसुतस्त्रिवित् ॥ ७३॥ योगीश ऋषभः स्थाणुर्योगचर्याप्रवर्त्तकः । पृथुः पृथुमनाः पृथ्वीपालको जगतः पिता ॥ ७४॥ मत्स्यः सत्यव्रतानन्दः कच्छपो मेरुभृत्समः । धन्वन्तरिः सुधाहस्तो जनरोगापवर्गदः ॥ ७५॥ मोहिनी मोहनो मायी दनुजक्लेशदः पविः । नरसिंहो महासिंहो प्रह्लादो दितिजार्दनः ॥ ७६॥ उग्रो वीरो निजानन्दो भीषणार्त्तिहरः पविः । उरुक्रमः कर्मगत इन्द्रसेनाभयप्रदः ॥ ७७॥ रामः परशुभृद् दुष्टक्षत्रहारी द्विजार्त्तिहा । पाराशर्यो महाभागो ह्यनुकम्प्यनुभाववित् ॥ ७८॥ ज्ञानावतारो विज्ञाता वैष्णवोऽसुरमोहनः । श्रीरामचन्द्रो रघुजः साक्षाद्ब्रह्ममयो हरिः ॥ ७९॥ जगत्सन्तापहरणो ब्रह्मण्यः सत्यवत्सलः । सत्यसन्धः शरण्यश्च मर्यादापुरुषोत्तमः ॥ ८०॥ कौसल्यानन्दनो देवदत्तो भरतवल्लभः । लक्ष्मणप्राणदः प्राणः शत्रुघ्नः शत्रुतापनः ॥ ८१॥ विश्वामित्रप्रियो दान्तः शान्तो दशरथात्मजः । सीतापतिः पुण्यकीर्त्तिर्हरकोदण्डभञ्जनः ॥ ८२॥ सत्यवाक् पितृसद्भक्तिर्मार्गनेता नरोत्तमः । निःस्पृहो निर्ममो नित्यो निर्मोहश्च निरञ्जनः ॥ ८३॥ चित्राद्रिरमणः काकभिद् आदिमुनिप्रियः । गुहस्वामी गुहानन्दी दण्डकारण्यपावनः ॥ ८४॥ दुष्टादानवहन्ता च स्वजनानन्दनक्रियः । शबरीशुद्धिदः सीतावियोगगतिनाट्यकृत् ॥ ८५॥ जटायुमुक्तिदो वायुसुतादिकपिवल्लभः । सेतुबन्धनकृन्नामशक्तिसम्भृतभूधरः ॥ ८६॥ लङ्काधिपकुलध्वंसी विभीषणवरप्रदः । अयोध्यानायकश्चैकक्रियारमणसद्व्रतः ॥ ८७॥ यज्ञकृदृषिसम्मान्यो राजर्षिः सर्ववल्लभः । शिवादिवन्दितपदो नटनाट्यो नराकृतिः ॥ ८८॥ अयोध्यातारकस्तारः पुण्यश्लोकशिखामणिः । वासुदेवो महादेवो बलभद्रोऽसुरौघहा ॥ ८९॥ भूभारहरणो हारी त्रिलोकपरिपालकः । वृन्दारकानुगो विज्ञोऽसुरमोहनतत्परः ॥ ९०॥ बुद्धो बुद्धिप्रदोऽशुद्धमार्गकृद्वेदधर्महा । अहिंसाव्याजसन्तप्तः सर्वधर्मकृतागमः ॥ ९१॥ कलिधर्माकुलो जगत्पालको पालनक्षमः । सन्धिधर्मधरो धुर्यो ह्यसन्मार्गविनाशकः ॥ ९२॥ सद्युक्तिः सत्कृतिः साधुर्मुनिरूपः कृतावनः । उपधर्महरो विद्वान् धर्मदण्डधरो हरः ॥ ९३॥ जगज्जेता जगन्नेता सर्वधर्मप्रवर्त्तकः । तामसस्तामसजनदुष्टबुद्धिप्रदो मदी ॥ ९४॥ बहुधोपासनामार्गो विरक्तोऽवनिमण्डनः । निःसाधनजनोद्धारी करुणावरुणालयः ॥ ९५॥ वाक्पतिः श्रीधरो धीरो माधवश्च सनातनः । विष्णुः कलिमलध्वंसी जाह्नवीजलसंश्रितः ॥ ९६॥ महाकलिः कलिः क्लिष्टः कल्किः कलिनिवारणः । म्लेच्छहाऽसिधरो लीलायुतस्तुरगवाहनः ॥ ९७॥ ईशलीलाधरः सूर्यः श्रद्धालुः श्राद्धभुक् शुभः । इक्ष्वाकुः पुरुजिच्चन्द्रोऽम्बरीषोऽप्यमितद्युतिः ॥ ९८॥ निमिर्निमेषगः सत्यो यौवनाश्वो महाबली । सगरः सागरो योगी जेता भागीरथोऽरिहा ॥ ९९॥ खट्वाङ्गो मुचुकुन्दश्च रघुर्दशरथो द्युमान् । चन्द्रो द्विजेशो सुद्युम्न ऐलश्च नहुषो नृपः ॥ १००॥ ययातिश्च यदुत्राता कुरुश्च भरतो वृषः । कार्तवीर्यो महावीर्यो विश्वामित्रोऽपि शन्तनुः ॥ १०१॥ भीष्मः पाण्डुसुतः शैब्योऽलर्कोऽयोध्यापतिस्त्रिपात् । दिवोदासो रन्तिदेवो विष्णुदत्तो नरेश्वरः ॥ १०२॥ सद्धर्मरक्षणकृती निरोधगतिदोऽमृतः । जगतामाश्रयो नित्यो लोकातीतो महोदयः ॥ १०३॥ वेदैकवेद्यो वेदात्मा वेदानुग्रहकृत्प्रभुः । व्यापी वैकुण्ठनिलयो निजलीलारतिप्रियः ॥ १०४॥ अवतारितभक्तांशः समुद्धारत्वराकृतिः । दिव्यैकनिलयो दिव्यो दिव्यक्रीडारसोऽरसः ॥ १०५॥ नन्दो नन्दयिताऽऽनन्दी यशोदानन्दमन्दिरः । व्रजेश्वरो व्रजाध्यक्षो व्रजवैभवकारकः ॥ १०६॥ असुरमायाहृद्योगमायाजनककार्यकृत् । पूर्णब्रह्म परानन्दमात्रगात्रोऽविचिन्तनः ॥ १०७॥ परिपूर्णकलास्वामी सहस्रसुकलाधरः । भूभक्तप्रार्थितप्राप्यो भूभारहरणोदितः ॥ १०८॥ ब्रह्मेशेन्द्रादिदेवेड्यः पुरुषः पुरुषोत्तमः । असुरै रणकृत्त्राता मायेशो मोहकार्यकृत् ॥ १०९॥ वसुदेवः सत्त्वमूर्तिर्देवधानीनिवासकृत् । ब्रह्मादिसंस्तुतो देवो वासुदेवश्चतुर्भुजः ॥ ११०॥ व्याख्याताशेषमाहात्म्यः गोकुलानन्दकारकः । स्वव्यूहसंहरः सारः प्रयागचरितव्रतः ॥ १११॥ स्वकीयजनविज्ञातः स्वप्रियो जनरञ्जनः । महानन्दकरोऽमन्दगुणोदारो महोत्सवः ॥ ११२ गोगोपजनतानन्दः पूतनाप्राणहारकः । पूतनासुपयःपानप्रोद्धृतस्वीयबालकः ॥ ११३॥ मूलाविद्याहरः स्वीयचित्तरोधनपण्डितः । शकटासुरसंहारी स्वीयदोषनिवारकः ॥ ११४॥ पवनासुरभिद्भीष्मः मुरारिः सुतलार्दनः । गोस्वामी गोकुलपतिर्गोविन्दो नन्दलालितः ॥ ११५॥ गोपालो गोकुलाधीशो नवनीतप्रियः प्रभुः । दामोदरो भक्तवश्यो यमलार्जुनमुक्तिदः ॥ ११६॥ अप्रमेयः प्रमेयात्मा बलदम्भविमर्दनः । कालियासुरहरः क्रोधदण्डनो मण्डनः सताम् ॥ ११७॥ प्राणपालो दिव्यजन्मा लीलाताण्डवपण्डितः । वृन्दावनचरः कान्तो मल्लो नटसमाम्बरः ॥ ११८॥ बर्हापीडः पीतवासा सूर्यभूषणभूषणः । मुरलिनादमाधुर्यसमाहूतव्रजाङ्गनः ॥ ११९॥ योगमायाविरचितसर्वसेवाकृतार्थनः । लावण्यैकपरामूर्त्तिर्वृन्दारण्यपुरन्दरः ॥ १२०॥ परमापीच्यो गोपीड्यो वियोगहृतबन्धनः । सङ्गप्राप्तान्यमहिलामोहवान् वदतां वरः ॥ १२१॥ स्वकीयारतिदः कामी कामशास्त्रविशारदः । पुरन्ध्रीदोषहरणः स्वात्ममायाप्रदर्शकः ॥ १२२॥ गोपिकागीतमहिमा स्वदोषपरिबोधकः । श्रीगोकुलपतिः साक्षी कोटिमन्मथमन्मथः ॥ १२३॥ भक्तोत्तमर्णः सङ्कीर्णः सर्वानन्दकरो गुरुः । नृत्यलीलानुकरणस्त्रिभङ्गललिताकृतिः ॥ १२४॥ परमानन्दविस्तारो विस्मापितसुरेश्वरः । सर्वसौभाग्यसुफलः कामदोषनिवारकः ॥ १२५॥ अलौकिकगतिः शङ्खासुरचूडामणिप्रदः । प्रेमात्मको रुक्ममूर्तिः पराश्रयनिवारकः ॥ १२६॥ केशिहा वृषहा चैव नारदेड्यो नृपेश्वरः । अक्रूरवल्लभो भूमिभारहा यादवेश्वरः ॥ १२७॥ कंसारिर्दुष्टदमनो व्रती गुरुवरादृतः । जरासन्धवधोद्दामी यवनान्तकरो रविः ॥ १२८॥ मुचुकुन्दप्रियः श्रीशो द्वारकासौभगोदयः । रुक्मिणीशः स्मरकरः प्रद्युम्नो रतिवल्लभः ॥ १२९॥ सत्यभामापतिर्जाम्बवतीशो लक्ष्मणापतिः । भद्रापतिर्मित्रविन्दापतिः शैब्यापतिर्मखी ॥ १३०॥ कालिन्दिनीधवो धाता शतस्त्रीनायको युवा । षोडशस्त्रीसहस्रेशः सत्त्वसृष्टिपरायणः ॥ १३१॥ पाण्डवानन्दकरणः कौरवान्वयनाशनः । भूभारभूतराजन्यदैत्यसङ्घविनाशकः ॥ १३२॥ सुदामाभ्यर्थितः प्राप्तश्रुतदेवो निमिप्रियः । षड्गुणैश्वर्यसम्पन्नो निजभक्तानुरोधकृत् ॥ १३३॥ ज्ञानगम्यः साङ्ख्यगम्यो भक्तिवश्यः कृतागमः । स्वरूपानन्दरमणः स्वाश्रयो निरपाश्रयः ॥ १३४॥ योगीश्चरैर्वन्दिताङ्घ्रिर्देवानन्दकरः प्रभुः । शेषभूतसमस्तात्मा परानन्दमितो हरिः ॥ १३५॥ फलश्रुतिः । इति श्रीगोकुलेशस्य प्रोक्तं नामसहस्रकम् । पठनाद्भावविज्ञानां भजनानन्ददायकम् ॥ १३६॥ श्रीमदार्यप्रसादेन प्राप्य श्रीशमहामनुम् । समर्च्य सम्पठेद्भक्त्या निग्रहानुग्रहक्षमः ॥ १३७॥ भवेत् पूज्यश्च महतां विद्यानां पारदृश्वनः । सर्वापराधैर्मुच्येत परचर्यासु सङ्गतैः ॥ १३८॥ भक्तिबीजमवाप्नोति प्राप्नोति च दृढां श्रियम् । ब्राह्मणो वेदवेदान्तसदाचारफलं लभेत् ॥ १३९॥ क्षत्रियो विजयी भक्तवत्सलो ब्राह्मणप्रियः । वैश्यो वित्तपतिर्भव्यो दाता भोक्ता भवेदयम् ॥ १४०॥ शूद्रः शुद्धो भवेदस्माद् ब्रह्मण्यो हरिवल्लभः । भक्तो भक्तिं समाप्नोति कामी कामान् मनोगतान् ॥ १४१॥ रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धन्नात् । आपन्नश्चापदो मुच्येद् मुमुक्षुर्मुच्यते भयात् ॥ १४२॥ सर्वात्मनेह गदितः श्रीलीलापुरुषोत्तमः । सर्वात्मभावलब्ध्यर्थं कामभावाप्तयेऽपि च ॥ १४३॥ नानेन सदृशं किञ्चित् श्रीपतेरतिवल्लभम् । तस्मादवश्यमभ्यस्यं वैष्णवैः पूजने हरेः ॥ १४४॥ वृन्दावने वटप्रान्ते तीर्थस्थाने गुरोर्गृहे । अभ्यस्य समवाप्नोति यजमानस्य बन्धुताम् ॥ १४५॥ परकृत्यासु घोरासु प्रेतादीनामुपद्रवे । तीर्थामधुसरैः (?) पाठ्यं तत्तन्नाशयते क्षणात् ॥ १४६॥ पाषण्डानां प्रसङ्गेन ये ये दोषा भवन्ति वै । ते सर्वे नाशमायान्ति सकृदावर्त्तनादपि ॥ १४७॥ एतेन मन्त्रितं भस्म अग्निहोत्रादिजं शुभम् । विलिप्य घोरबाधासु तत्क्षणादुपसंहरेत् ॥ १४८॥ न वाञ्छन्ति च ये कामान् तेषां कामाः स्वसंस्थिताः । अनुग्रहाद्भगवतः श्रीगोपालस्य ते प्रियाः ॥ १४९॥ इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे प्रथमांशे विंशतितमेऽध्याये गोपालदिव्यसहस्रनामवर्णनं सम्पूर्णम् । Proofread by Manish Gavkar, Rajani Arjun Shankar
% Text title            : Gopala Divya Sahasranama Stotram
% File name             : gopAladivyasahasranAmastotram.itx
% itxtitle              : gopAladivyasahasranAmastotram (shANDilyasaMhitAntargatam shrIkRiShNaH sachchidAnando)
% engtitle              : gopAladivyasahasranAmastotram
% Category              : vishhnu, sahasranAma, stotra, krishna, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar, Rajani Arjun Shankar
% Description/comments  : See corresponding nAmAvalI
% Indexextra            : (Scan, )
% Latest update         : March 23, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org