% Text title : Shri Gautama Stotram 03 08 % File name : gautamastotram.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 03-08 % Latest update : August 14, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Gautama Stotram ..}## \itxtitle{.. shrIgautamastotram ..}##\endtitles ## jaya sarvArthasachChIla jaya sadbhogyasadguNa | jaya pannagaparI~Nka jaya padmAyatekShaNa || 1|| devesha bhinnadaityA~Nga devaShidhyAnadurgraha | divyaloka dayAsindho shrIra~Ngesha namo.astu te || 2|| devadeva jagannAtha sarvakAraNakAraNa | sarvAdhAra nirAdhAra shrIra~Ngesha namo.astu te || 3|| shrIdharAshritasa~Nkalpa sarvAbhIShTapra dAyaka | viShNurUpa vichitrA~Nga shrIra~Ngesha namo.astu te || 4|| vishR^i~Nkhalagate tubhyaM chidachidvastusheShiNe | sthiratrayapate tubhyaM shrIra~Ngesha namo.astu te || 5|| vedAya vedarUpAya vedarUpadharAya cha | vedavedAntavedyAya shrIra~Ngesha namo.astu te || 6|| yaj~nAya yaj~narUpAya yaj~napUruSharUpiNe | yaj~nAdhArAyayaj~nesha shrIra~Ngesha namo.astu te || 7|| vishveshvarAya vishvAya vishvarUpadharAya cha | vyasta (vyasana) hastAya shrIra~Ngesha namo.astu te || 8|| brahmeshvarAya brahmAya brahmamUrtibR^ihaspate | bR^ihaspativide tubhyaM shrIra~Ngesha namo.astu te || 9|| shivAya shivarUpAya shivatrANaparAya cha | shivAdhArAya shAntAya shrIra~Ngesha namo.astu te || 10|| sarveshvarAya sarvAya sarvashAstrasvarUpiNe | sarvArAdhyAya medhyAya shrIra~Ngesha namo.astu te || 11|| abjaukAdyamareshAya sachchidAnandarUpiNe | chinmAtrarUpiNe nityaM shrIra~Ngesha namo.aste te || 12|| sarvaM sharIraM bhavataH sharIrI tvaM ramApate | ato.atra bhinnaH sarvasmAt shrIra~Ngesha namo.astu te || 13|| iti stuto jagannAtho gautama ra~NganAyakaH | stotreNetthaM kR^iteneha yaH stoShyati sadA naraH | yaM yaM kAmayate kAmaM taM tamApnotyasaMshayaH || 14|| iti gautamastotraM sampUrNam | ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}