धन्वन्तरिस्तोत्रम्

धन्वन्तरिस्तोत्रम्

ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय, सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥ चन्द्रौघकान्तिममृतोरुकरैर्जगन्ति सञ्जीवयन्तममितात्मसुखं परेशम् । ज्ञानं सुधाकलशमेव च सन्दधानं शीतांशुमण्डलगतं स्मरतात्मसंस्थम् ॥ मूर्ध्नि स्थितादमुत एव सुधां स्रवन्तीं भ्रूमध्यगाच्च तत एव च तानुसंस्थात् । हार्दाच्च नाभिसदनादधरस्थिताच्च ध्यात्वाभिपूरिततनुः दुरितं निहन्यात् ॥ अज्ञान-दुःख-भय-रोग-महाविषाणि योगोऽयमाशु विनिहन्ति सुखं च दद्यात् । उन्माद-विभ्रमहरः हरतश्च सान्द्र- मानन्दमेव पदमापयति स्म नित्यम् ॥ ध्यात्वैव हस्ततलगं स्वमृतं स्रवन्तं एवं स यस्य शिरसि स्वकरं निधाय । आवर्तयेन्मनुमिमं स च वीतरोगः पापादपैति मनसा यदि भक्तिनम्रः ॥ धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥ दीर्घ-पीवर-दोर्दण्डः, कम्बुग्रीवोऽरुणेक्षणः । श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ॥ पीतवासा महोरस्कः, सुमृष्टमणिकुण्डलः । नीलकुञ्चितकेशान्तः, सुभगः सिंहविक्रमः ॥ var स्निग्धकुञ्चित Bhagavatam 8.8.34 अमृतस्य पूर्णकलशं बिभ्रद्वलयभूषितः। स वै भगवतः साक्षाद् विष्णोरंशांशसम्भवः । धन्वन्तरिरिति ख्यातः आयुर्वेददृगित्यभाक् । एवं धन्वन्तरिं ध्यायेत् साधकोऽभीष्टसिद्धये ॥ ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय, सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥ धन्वन्तरिङ्गरुचिधन्वन्तरेरितरुधन्वंस्तरीभवसुधा धान्वन्तरावसथमन्वन्तराधिकृतधन्वन्तरौषधनिधे । धन्वन्तरंगशुगुधन्वन्तमायिषु वितन्वन् ममाब्धितनय सून्वन्ततात्मकृततन्वन्तरावयवतन्वन्तरार्तिजलधौ ॥ धन्वन्तरिश्च भगवान् स्वयमास देवो var स्वयेमेव कीर्तिः नाम्ना नृणां पुरुरुजां रुज आशु हन्ति । यज्ञे च भागममृतायुरवाप चार्धा var रवावरुन्ध आयुष्यवेदमनुशास्त्यवतीर्य लोके ॥ Bhagavatam 2.7.21 क्षीरोदमथनोद्भूतं दिव्यगन्धानुलेपिनम् । सुधाकलशहस्तं तं वन्दे धन्वन्तरिं हरिम् ॥ शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे । औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥ अयं मे हस्तो भगवान् अयं मे भगवत्तरः । अयं मे विश्वभेषजोऽयं शिवाभिमर्षणः ॥ अच्युतानन्त-गोविन्द-विष्णो नारायणामृत । रोगान्मे नाशयाशेषान् आशु धन्वन्तरे हरे ॥ धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥ धं धन्वन्तरये नमः ॥ ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय, सर्वामयविनाशनाय, त्रैलोक्यनाथाय श्रीमहाविष्णवे नमः ॥ इति धन्वन्तरिस्तोत्रं सम्पूर्णम् । Audio http://www.divinebrahmanda.com/2012/09/sri-dhanwantri-stotram-by-sritml Encoded and proofread by Usha Rani Sanka usharani.sanka at gmail.com Proofread by Avinash Sathaye sohum at ms.uky.edu and PSA EASWARAN
% Text title            : dhanvantarIstotram
% File name             : dhanvantarIstotram.itx
% itxtitle              : dhanvantaristotram 2 (chandraughakAntim)
% engtitle              : Dhanvantaristotra
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Usha Rani Sanka usharani.sanka at gmail.com
% Proofread by          : Usha Rani Sanka, Avinash Sathaye, PSA Easwaran
% Description-comments  : Audio http://www.divinebrahmanda.com/2012/09/sri-dhanwantri-stotram-by-sri.html
% Indexextra            : (audio)
% Latest update         : June 8, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org