% Text title : Shri Dashavatara Stotram 12 03 03 % File name : dashAvatArastotram.itx % Category : vishhnu, stotra, dashAvatAra, shataka % Location : doc\_vishhnu % Author : shrIprativAdibhayaNkaraveNkaTeshavirachitaM % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 03-03 % Latest update : August 14, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Dashavatara Stotram ..}## \itxtitle{.. shrIdashAvatArastotram ..}##\endtitles ## yo नाम पूर्वमवतीर्थ ररक्ष विश्वं फेनावगाढचलदूर्मिभरेऽम्बुराशौ । केनाहमस्मि परवानरविन्दनेत्रं मीनाकृतिं मधुनिषूदनमन्तरेण ॥ 1॥ लोकं बिभर्ति शकलं कमठो भवन् यो नाकं परेण परमे गगने विदीप्तः । साकं रमादिमहिषीगतवन्धनित्यैः शोकं स मे हरतु संसृतिजं मुकुन्दः ॥ 2॥ उर्वीतलोद्धरणकृत्यपटिष्ठभावा दर्वीकराशनरथस्य धनाञ्जनाभा । गुर्वी तृतीयजनिरद्भुतकोलरूपा कुर्वीत नः कुशलमिन्दुसमानदंष्ट्रा ॥ 3॥ कायाधवे परमया कृपया प्रकोपो माया मये कनकनामनि दानवेन्द्रे । सायाह्नकाल उदितः सरसीरुहाक्षः पायान्नृसिंहतनुरच्युत एष भक्तान् ॥ 4॥ गर्वाकरेण बलिनापहृतां त्रिलोकीं खार्वाकृतिस्तमपहृत्य तु वञ्चयित्वा । स्वर्वासवैरिगुरुणा प्रभवेऽमराणां दुर्वारमस्तु भविकाय ददद्धरिर्वः ॥ 5॥ यो भार्गवः स्वपितृसंहरणोत्थकोपः शोभास्पदद्विशतपञ्चशकबाहु पङ्क्तिम् । स्वाभाविकार्घ्यपरशुर्नृपमर्जुनाख्यम् । धीभादिसद्गुणनिधिर्हतवान् स पातु ॥ 6॥ भूमावभूत् सुरगणैर्दिनराजवंशे योऽमाननन्तगुणराशिभिरर्थ्यमानः । धीमान् हि गाधिजमखावनकृत् समूढ\- हेमाभमैथिलसुतः स रघूद्वहोऽव्यात् ॥ 7॥ जित्वाभियातमपि यो हृतराजलोकं गत्वा मुनिं भृगुसुतं नगरीमयोध्याम् । भुक्त्वा विदेहसुतया विविधांश्च भोगन् सत्त्वाश्रयो जनमनांसि गुणैर्ममन्थ ॥ 8॥ पुत्रार्जवासहितमध्यममातृवाक्यात् वृत्रारिमुख्यदिविषद्गणसेव्यमानः । छत्रावृतानननृपत्वदशां विधूय पित्राटवीमभिययावपि यो नियुक्तः ॥ 9॥ हत्वा विराधमृषिपर्णकुटीः क्रमेण गत्वा फलानि विविधानि च तत्र तत्र । भुक्त्वा घटोद्भवकृतानुमतिस्ततो यः कृत्वा च पश्चवटिकामवसनिवासम् ॥ 10॥ वालप्रियैश्च चमरैर्हरिणैस्तरक्षु\- कोलैः प्रचारवति वानरवारणाढ्ये । सालद्रुतालसुतमालतरुप्रकाण्ड\- नीलप्रभाजुषि समावसदाश्रमे यः ॥ 11॥ कामावलिप्तहृदया कमनीयगात्रा रामा भवेयमिति निश्चितधीः कनिष्ठा । वामालिका निशिचराधिपतेर्नवाब्द\- धामानमाप किल यं अहमैथिलीक (??) ॥ 12॥ येनानुजाथ विकृता दशकन्धरस्य हीना गुणेन वदनावयवेषु लूना । श्येनामिषत्वमगमन्निहताः खराद्याः को नाम तादृगनघेषु सुखी कृतागाः ॥ 13॥ यस्ताटकेय (यो हाटकेय) हरिणग्रहणे धृताशा\- विस्तारमैथिलसुतापरिचोदितोऽगात् । अस्तारिरायततरुप्रकरं वनान्तं शस्तासिबाणकवचोत्तमचापयुक्तः ॥ 14॥ वातावधूतकदलीमिव वेपमानाम् । स्फीतामुरोजयुगलेद्धयदीयपत्नीं सीतां जहार दशकन्धरनामधेयः ॥ 15॥ युक्तोऽथ गृध्रनृपतिर्गुरुणा बलेन शक्तोऽपि संयति निशाचरनाथबाणैः । कृत्तो निहत्य रथवाजिकुलं तदीयं मुक्तोऽभवत्परमया कृपया च यस्य ॥ 16॥ सम्पातिपूर्वजवपुर्विधिनैव दग्ध्वा शम्पावियुक्तजलदप्रतिमो वने यः । कुं पावनीं चरणसञ्चरणैर्वित (न्वन्) पम्पातटे शबरिकाश्रममाससाद ॥ 17॥ तत्रार्चितो विधिवदेव तया समीर\- पुत्रान्वितः स्वपददस्तनयस्य भानोः । वित्रासितस्य सुरलोकपतेः सुतेन मित्रायते स्म किल यः सहुताशसाक्षिः ॥ 18॥ सालद्रसप्तकमहो विनिहत्य सौम्य\- शीलः प्रधूततरदुन्दुभियातुकायः । खेलत्प्रमत्तगजसिंहगतिर्निनाय कालक्षयं प्रबलवालिनमाहवे यः ॥ 19॥ राज्येऽभिषिच्य सुहृदं कपिभूमिपालं पूज्येऽथ वर्षसमयं गमयाम्बभूव । प्राज्ये च माल्यवति योगिगणैर्मृगाणां राज्ये भमुख्यवति सन्ततकन्दरे यः ॥ 20॥ विद्योतमानमचिरप्रभयाभ्रवृन्दं प्रद्योतनांशुपटलस्य तिरोधिहेतुः । सद्यो मनोविकृतिमावहति स्म दारैः नद्योऽपि वारिनिधिमा रहितस्य यस्य ॥ 21॥ केकारवाश्च शिखिनां गिरिनिर्झराम्भ\- स्सेकामलायतशिलातलनृत्तभाजाम् । मूकासितेतरपतत्तविवासनार्थाः शोकाग्निदीपनकराः स्म भवन्ति यस्य ॥ 22॥ काले पयोधरकदम्बवति त्रियामा\- नीले तिरोहिततुषारघृणिप्रचारे । शैले मनोजनिरुजा वसतो जजृम्भे वेलेव यस्य हृदये जलधेर्हिमांशोः ॥ 23॥ तापेन मैथिलसुताविरहोद्भवेन स्वापेति (.अपि) येन सहजः प्रहितो यु (.अमि) तेन । कोपेन वानरपतेर्नगरीं सगन्धां धूपेन सागरुपटीरभवेन भेजे ॥ 24॥ धीराभियातरजनीचरभीतिकारि\- वीरायितस्य वरचापगुणारवेण । वाराकरध्वनिजितावरजस्य यस्य तारापतिर्भृशमभूदुपजातकम्पः ॥ 25॥ आगादधीरमनसा प्रहिता धवेन वेगादकोपजननादनुजस्य यस्य । सा गाढविह्वलदृशा सविधं मदेन नागाभिरामगमना कपिराजपत्नी ॥ 26॥ नानाकृतीः कपिमुखाः स्ववचोनियाम्याः सेना अशेषगिरिकानननित्यवासाः । आनाययत् प्रशमयन्नतिवेलकोपं दीनावने कपिपतिर्निरतस्य यस्य ॥ 27॥ पाशायुधाहिरिपुकालधनाधिपाना\- माशासु वानरवरानहिनोत् कपीन्द्रः । साशाभरस्य पृथिवीदुहितर्यशेष\- देशावलोकनपटून् प्रमुदे च यस्य ॥ 28॥ कान्तारभूमिषु विचित्य सुतोऽञ्जनायाः शान्ताकृतिः सह च वालिसुतेन यस्य । कान्तामचिन्त्यमहिमामुपलभ्यदुःख\- ध्वान्ताभिभूतहृदवाप समुद्रतीरम् ॥ 29॥ वाराकरावृतमहीध्रगतान् यदीय\- दारानवेत्य हनुमानथ गृध्रवाचा । वीरायितेन तुलया रहितो बभूव धीराग्रणीस्तदवलोकनजातवाञ्छः ॥ 30॥ शैले यदङ्गुलिविभूषणभृन्महेन्द्रे शैलेयगन्धभरितेऽभिललाष तिष्ठन् । शैलेशतुल्यविभवे तरणं पयोधेः शैलेशसन्निभतनुर्मरुतः कुमारः ॥ 31॥ स्थित्वा समीरतनयः पृथिवीधरेऽस्मिन् नत्वा सलक्ष्मणकपिप्रवराय यस्मै (कपीशमहीसुतं यम्) | कृत्वा पयोधितरणेऽभिहरि प्रतिज्ञां हित्वा जवेन तमसौ गिरिमुत्पपात ॥ 32॥ मीनादिसत्त्वनिबिडोदधिजृम्भमाणं मैनाकमश्रमतया समतीत्य दूतः । वीनामधीशमपि यस्य जयञ्जवेन नानामहीध्रगणमाशु तमुत्ततार ॥ 33॥ सन्ताडनेन रजनीचरनाथपुर्याः सन्तापमुग्रमुपपाद्य सुतोऽञ्जनायाः । हन्तास्य वेश्मनि दिचित्य यदीयपत्नीं दन्तालिनिर्जितविधुं तददर्शनार्तः ॥ 34॥ हृद्ये निशाचरकुलाधिपतेरपास्ता\- वद्ये त्वशोकविपिने महिषी यदीया । यद्येन भङ्गमुपयास्यति तेन नुन्ना\- विद्येन वायुजनुषा ददृशे स्वभाग्यात् ॥ 35॥ भर्तारमेव सततं हृदि चिन्तयन्ती हर्तारमुग्रखरमुख्यनिशाचराणाम् । कर्तारमार्यमुनिमुख्यकुलाभिवृद्धेः स्मर्तारमप्यनुकलं निजविग्रहस्य ॥ 36॥ प्रज्ञाधनेन हरिणा मरुदुद्भवेन विज्ञापिता दशरथोदयमुख्यवृत्तम् । अज्ञानसञ्चयहरेण यदीयपत्नी विज्ञानिवर्गमहितेन पटुत्वभाजा ॥ 37॥ वातात्मजस्य वचनेन सुधासमेन जाता सविश्वसनहृत् कमला हि यस्य । सीता प्रवृत्तिमुपलभ्य च सप्रकारां याता प्रमोदमतुलं प्रमदोत्तमाभूत् ॥ 38॥ मोदावहं जनकभूमिपतेः सुतायै खेदापहं च मणिशोभि यदङ्गुलीयम् । प्रादादमेयमहिमा मरुदात्मजोऽस्यै पादारविन्दयुगलं प्रणनाम यस्याः ॥ 39॥ तेनातिशायिमुदमावहता पुमर्थ\- दानानुरागिणि यदीयकरे स्थितेन । लीनाखिलासुखचया मिथिलेशपुत्री येनाभवद्गुणवता सहितव हृष्टा ॥ 40॥ कृत्वा बलप्रकटनं यदि मां नयेत्तं हृत्वा निशाचरपतिं सदृशं तदस्य । उक्त्वा मरुज्जमहिनोदिति यं प्रकृत्य नत्वा पदाब्जयुगलं शिरसा च यस्य ॥ 41॥ भूषा निशाचरमहीशपुरस्य रम्य\- वेषाभिरस्य निबिडा सततं प्रियाभिः । शेषावनीजनिनिवासतरूर्यदीय\- शेषादशोकवनिकाप हरेर्विभङ्गम् ॥ 42॥ त्रस्ता वनस्थितनिशाचरनाथदास्यः शस्तात्मविक्रमममुं किल यस्य दूतम् । मस्तार्पिताञ्जलय ऊचुरमुष्य शीघ्र\- मस्तालया अवनिजावनजागरूकाः ॥ 43॥ कोपेन यातुनृपतिर्हि यदीयदूतं भूपेडिताङ्घ्रिरहिनोत् स्वभटाननेकान् । कापेयचञ्चलमिहानयतेति रम्य\- धूपे जनाश्रयवरे महिते निषण्णः ॥ 44॥ एतेन किङ्करवरा निहता यदीय\- दूतेन तोरणगतेन चमूमहीशाः । वातेन पञ्च जवतोऽपि च मन्त्रिपुत्राः जातेन यातुनृपतेः सहसाक्षनाम्ना ॥ 45॥ शक्रारिणा कमलजास्त्रवरेण बद्धो विक्रान्तिमान्निशिचरेशगृहं यदीयः । आक्रामदेतदवलोकनवाञ्छया यं वक्राशरारचितलीलमनेककक्ष्यम् ॥ 46॥ तत्रावनीश्वरमशेषनिशाचराणां वृत्रारिमुख्यदिविषद्गणभीतिहेतुम् । अत्रासमद्भुतशिरोभुजमास दृष्ट्वा पुत्रादिजुष्टमपि विस्मितहृद्यदीयः ॥ 47॥ गर्वाकरं विधिवरोर्जितमिद्धदीप्तिं शर्वाचलोद्धरणसम्भवग्र्यकीर्तिम् । सर्वामरद्विषमनेकनरेन्द्रयज्ञ\- निर्वापणैकनिरतं परदारसक्तम् ॥ 48॥ स्वर्वारिसुन्दरिकरैरभिवीज्यमानं पर्वाखरांशुघृणिजित्वरचामराल्या । निर्वाहकं निखिलनैरॄतसन्ततीनां दुर्वार (सम्प)दुदधिं सुरहं समेघम् ॥ 49॥ यस्याभियातुपति दूतवरो निषण्णः स्वस्यागमस्य परिबोध्य निदानमत्र । अस्यानुकूलमभिधाय च दुष्टवृत्तेः तस्या (शरस्य)विषयोऽप्यपगोरणस्य ॥ 50॥ अस्यानुजः परयो नु विभीषणोऽपि यस्यानुचारिणमिमं न वधार्हमाह । तस्याभवद्धितमदो वचनं (तदानीं) (रीतिर्हि) दूत इति शास्त्रगिरामवध्यः ॥ 51॥ दूतस्य यस्य वसनावृतवालवह्नि\- र्नीतस्य कर्षणमितस्तत आशरैस्तैः । ख्यातस्य राक्षरापुरीमपि निर्ददाह शीतत्वमाप मिथिलेशसुताप्रसादात् ॥ 52॥ भूयोऽपि मैथिलसुतां विनमन्महीध्र\- कायो जलाकरममेयकमुत्ततार । प्रायोपवेश (गत) वानरतुष्टिकारी वायोरयं प्रियसुतोऽनुचरो यदीयः ॥ 53॥ अध्यासितं दृढबलैः कपिभिर्मरन्द\- वृद्ध्यास्पदं यदनुचार्यनुमत्युपेतैः । यावत्स्वतृप्ति मकरन्दवनं प्रभग्नं वध्या भवन्ति हि यतस्त्वितरे प्रविष्टाः ॥ 54॥ पुत्रोऽनुजेन मरुतः सहितस्य यस्य शत्रोरशोकगहने सह राक्षसीभिः । तत्रो (पवासनिरता) मवदत् स्वदृष्टां मित्रोस्त्रचारविधुरे मधुरद्रुमाढये ॥ 55॥ श्रुत्वा वचो हनुमतोऽनवधिप्रमोदः कृत्वातमात्मतनुसङ्गतिधन्यमेनम् । गत्वाथ सागरतटं सह वानरेन्द्रैः उक्त्वाप्रमेय इति तं व्यथितो भृशं यः ॥ 56॥ यद्भामिनीपरिसमर्पणयुक्तिजालं सद्भाववान् प्रतिवदन् स विभीषणोऽर्थ्यम् । उद्भानुभूषरुचिरं रजनीचरेशं तद्भावुकेतरवचोविमना बभूव ॥ 57॥ दारान् विहाय धनमित्रसुतांश्च लङ्कां धीराग्रणीर (घविमोच) नमाश्रितानाम् । कारागृहात् सनिगलादिव मुक्त एष वाराकरोत्तरतटे शरणं गतोऽस्मि ॥ 58॥ अङ्गीकृतिं प्रति कपीन् स विशङ्कमानां\- स्तुङ्गीभवद्यदरु (णाम्बुज) पादभक्तीन् । भृङ्गीतनुं यमिति यत्पदपद्मयुग्म\- सङ्गी निवेदयत मामुपयातमूचे (?) ॥ 59॥ नानाविधाः कथयतः कपिराजमुख्यान् सेनापतीन् निशिचरा (भयवर्ज) नोक्तीः । येनाभयं विदधता विदितस्वशक्तीन दीनावनैकनिरतेन तदा ह्यदायि ॥ 60॥ वाराकरं शरणमाश्रितवान् प्रमत्ते घोरान् शरानपि धनुः प्रगृ ( परिगृह्य पाणौ) | धाराधरप्रतिम एष ववर्ष तस्मिन् नीराजितो मणिगणैरमुना प्रदिष्टैः ॥ 61॥ चापेऽर्पितस्य किल यस्य विधेः शरस्य कोपेन कम्पिततनुर्जडराशिरेषः । तापेन च स्वतटवासवतः शरव्यं पापेष्वपश्चिमतरानसुरानकार्षीत् ॥ 62॥ सेतुं कपीश्वरहृतैर्गिरिभिः समुद्रे हेतुं वि (देहतनया) वदनोत्सवस्य । पातुं जनानघवतोऽपि च यो बबन्ध यातुं निशाचरमहीश्वरराजधानीम् ॥ 63॥ लीलापरैर्निशिचराधिपराजधानी\- सालावलोकनकुतूहलिभिः कपीन्द्रैः । कोलाहलं च विदधद्भिरमाकरोत् सु\- वेलाधिरोहणमुदारयशोधनो यः ॥ 64॥ तुङ्गं निशाचरवरोऽप्यधिरुह्य सौध\- शृङ्गं व्यलोकयदसौ कपिवर्यसेनाः । रङ्गं श्रियः पलभुजां कपिराट् किरीट\- भङ्गं चकार किल तस्य यदङ्घ्रिभक्त्या ॥ 65॥ सेना सरा (क्षसमहीभृ) दियं कपीनां येनात्तचापशरपाणितलेन गुप्ता । नानानिशाचरवृतां नगरीं दशास्य\- सेनां समावृणुत देवगणैरधृष्या ॥ 66॥ रुद्धे निशाचरपुरे क्वचन प्रदेशे दग्धे यदीयपृतनाभिरथान्यतोऽपि । मुग्धे पलाशनजने क्वचिदप्यभीक्ष्णं क्रुद्धे च पङ्क्तिवदने परपीडनेन ॥ 67॥ युद्धाय रात्रिचरबानरधूर्वहाः सं.\- नद्धा बभूवुरथ शस्त्रमहीध्रहस्ताः । जग्धाश्च केचिदपरे त्विह बाणवह्नि\- दग्धाः परस्परमतीव जयोद्यतास्ते ॥ 68॥ सन्त्रासयन् हरिकुलं भुजगास्त्रजालैः सुत्रामजिद्यदनुज यमपि प्रपीड्य । पित्रा प्रहृष्टमनसा बहुमानपूर्वं कुत्रारिरित्यभिहिते निहतं शाशंस ॥ 69॥ पातेन वेगत उदञ्चितचण्डपक्ष\- पातेन पक्षिकुलभूमिभृता व्यभेदि । मा ते भयं त्विति तदा वदता स वैरि\- घातेन यत्तनुगतो भुजगास्त्रबन्धः ॥ 70॥ ताम्राननेन मरुतः कपिना सुतेन साम्रादिपादपकरेण विधाय जन्यम् । धूम्राक्ष आशर उपेत्य यदङ्घ्रिदास्य\- साम्राज्यतुष्टहृदयेन विनाशमापत् ॥ 71॥ पित्रा समेन बलतः कनकोङ्गदेन वित्रासितारिनिवहेन सहाङ्गदेन । तत्रास युद्धमवलोकयतां सुभीमं तत्राप नाशमरिजय्यपि वज्रदंष्ट्रः ॥ 72॥ नीलेन सैन्यपतिराशरभूभृतः स\- सालेन तालमुखदारुभृता कृताजिः । कालेयरञ्जिततनुर्यदनीकजाल\- पालेन कालसदनं निहतः प्रपेदे ॥ 73॥ सेनाभिरायुधवतीभिरतीव रक्तो येनापि योद्धुमुपयाति दशाननः स्म । दानाभिवर्षिगजवाहरथैः समेतो नानाविधैर्नगरतो गिरिमूर्ध्नि भातः ॥ 74॥ कृत्वा रणं हनुमता समतीत्य किञ्चित् गत्वा कपीश्वरमुखैरपि यत्कनिष्ठम् । हत्वायुधेन तमसौ न शशाक हर्तुं हृत्वा गतोऽनिलसुतः प्रहरद्दशास्यम् ॥ 75॥ येनानिलात्मजगतेन रथी चिराय नानायुधैर्विहितसंयदसौ चचाल । लीनात्मशक्तिरथ बाणहतो भृशार्तो दीनायतेऽपि (स्म) करतोऽपि विस्तृष्टचापः ॥ 76॥ त्वं गच्छ संयति मदीयशरैर्विभिन्न\- स्त्वङ्ग प्रविश्य विगतश्रम एष (व) लङ्काम् । त्वङ्गद्रथादिसहितः पुनरोहि जन्य\- रङ्गस्थलीमिति यतोऽभिहितो दशास्यः ॥ 77॥ रक्षोऽधिपोऽनुजमथो निजमात्तनिद्रं सङ्क्षोभचित्त उदबोधयदुत्थितोऽसौ । विक्षोभयन्नुरुबलेन कपीशसेनां शिक्षोद्यतः कलशकर्ण उपाद्रवद्यम् ॥ 78॥ गोत्रप्रमाणतनुरेष कपीन्द्रवाहि\- गात्रः प्रहृष्टहृदयः प्रविवेश लङ्काम् । नेत्रप्रियः पलभुजां तदुदीरितात्म\- स्तोत्रस्ततः कपिवरः क्रमशः प्रबुद्धः ॥ 79॥ तेनानुजासमदशो रचितः सुरादि\- पानातिमत्त उररीकृतशूल एषः । नानास्त्रविज्जनवरेण विखण्डिताङ्गो येनामरप्रियकरीं मृतिमाशु नीतः ॥ 80॥ जम्मारिजित्तदनु कोपवता स्वपित्रा सम्भावितोऽपि यममोहयदब्जजास्त्रम् । स्तम्भावहं यदनुजप्रमुखान् प्रसह्य (युज्य) डम्भाञ्चितः स्वपितृमानसमोदकारी ॥ 81॥ वातात्मजाहृतमहौषधिपर्वतेन वीतात्मचेतनयदीयकनिष्ठमुख्याः । याताश्च योऽपि गतपीडनतामसृक्प\- जेता विधिर्हि निखिलैर्दुरतिक्रमः स्यात् ॥ 82॥ इन्द्रात्मजस्य तनयेन यदङ्घ्रिभाजा तन्द्रालुभावरहितेन किलाङ्गदेन । चन्द्राननेन विलयं नरकान्तकोऽगात् सन्द्राविताखिलकपिः समितौ बलेन ॥ 83॥ वातात्मजेन समरे त्रिशिरा हतोऽभू\- न्नेता निशाचरकुलस्य सुरान्तकोऽपि । स्थाताग्रतो यदनुजेन सुरेन्द्रसैन्ये जेतातिकाय इति राक्षसराजसूनुः ॥ 84॥ सूरात्मजेन कपिभूमिभृता च कुम्भो वीराग्रणीर्विरचिताजिरवाप नाशम् । घोरात्मकर्मकृतभीतिकरिबल (र्बलैक\-) (वा) राकरेण मरुदुद्भवतो निकुम्भः ॥ 85॥ जम्भारिसैन्यपरिमर्दनकृत् स्वपित्रा सम्भावितो यदनुजेन समेत्य युद्धम् । डम्भाकरो मघवजित् किल कूटयोधी स्तम्भाञ्चितो विनिहतोऽतिबलेन यत्नात् ॥ 86॥ सन्नाहवान् दशमुखः स्वयमेव योद्धुं नुन्नात्मजादिमृतिसम्भवशोकभारः । खिन्नानापि स्वकजनानथ सान्त्वयित्वा भिन्नान् कपीनिति करोमि वदन् प्रतस्थे ॥ 87॥ आसीदतोः समरमृद्धकपीन्द्ररक्षो\- नासीरमुज्ज्वलधनुर्धरयोद्धयोश्च । आसीद्धि यस्य रजनीचरभूपतेः क्व यासीति तिष्ठ वदतोर्मिथ एहि शीघ्रम् ॥ 88॥ दन्तावलादिचतुरङ्गसमेतजन्ये यन्ताजहार दिविषन्नृपतेः शताङ्गम् । तं तापसैरपि सुरैरभिपूज्यमानो हन्तारुरोह रजनीचरभूपतेर्यः ॥ 89॥ लोकेशदैवतशरेण निशाचरेन्द्रो नाकेशसारथिवचःप्रहितेन येन । काकेन चागसि समो गगने सुरेशा\- नीके प्रहृष्यति हतो हृदये ममार ॥ 90॥ योऽपेतकोप इह पूर्वजनाशतो वि\- लापेन तद्गुणवता स विभीषणोऽपि । तापेन शल्यसहितस्तु यदीयदार\- पापेन युक्त इति तद्दहनं न चक्रे ॥ 91॥ यच्छालनेन दहनं पुनरस्य चक्रे स्वच्छाध्वरोक्तविधिना सहसामभिः सः । पुच्छाभिघातविहतिं कपयोऽषि जग्मु\- र्विच्छायतां निशिचरसश्च तदावशिष्टाः ॥ 92॥ नेता समस्तजगतां रजनीचरेश\- जेताधिलङ्कमभिषिच्य कनिष्ठमस्य । सीतामवाप विधिरुद्रमुखैश्च योऽसौ पूतां शुचौ स्वजनकेन च नन्द्यमानः ॥ 93॥ यानेन विस्तृततरेण तु पुष्पकेण सेनेन वानरजनेन सदारकेण । मानेन मेरुतुलितेन विभीषणेन योऽनेन यातुमहितेन सह प्रतस्थे ॥ 94॥ वीतासुखं निजसमागमतो विमाने सीतामिति ह्यकथयत् परितुष्टहृद्यः । याता पुरीं प्रति निशाचरसन्ततीनां नेतात्र जानकि मया निहतस्तवार्थे ॥ 95॥ अन्भोनिधौ जनकनन्दिनि पश्य सेतुं कुम्भोपमोरुकुचशालिनि कोमलाङ्गि । रम्भोरु वानरसमाहृतशैलवृक्ष\- स्तम्भोच्चयेन रचितं भवतीमवाप्तुम् ॥ 96॥ मामाप जानकि तदात्र विभीषणोऽयं सामानि राक्षसवरं कथयंस्त्वदर्थे । कामातुरं तदनु तेन विनिन्द्यमानो धीमान् विसृज्य सहजं सहितश्चतुर्भिः ॥ 97॥ अत्राभजं शरणमम्बुनिधिं ततः स वित्रासितस्तदनु पङ्कजसम्भवास्त्रात् । मित्रायमाण उपहार्यवदन्नलं स्व\- पित्रा समोऽयमिति सेतुकृतौ समर्थः ॥ 98॥ यानं प्रयाति लधु जानकि पश्य शैल\- मेनं च यत्र सहजेन हृतात्मदारः । जानन् सदृक्षमपि मामभवत् सखा मे दीनं कपीश इतसम्पदपास्तशत्रुः ॥ 99॥ गोदावरीं जनकनन्दिनि पश्य पश्य\- त्खेदापहां त्वमनु पञ्चवटीं प्रसन्नाम् । वेदाङ्गविन्मुनिजनैर्विहिताभिषेकां मोदावहां मम तवापि विहारकाले ॥ 100॥ अत्रानुजेन रचितां मम पर्णशालां वृत्रारिचापदमुनेरपि सन्मुनीनाम् । तत्रापि तत्र विविधाश्रमभूमिभागां\- श्चित्रान् विलोकय तलोदरि चित्रकूटम् ॥ 101॥ उक्त्वा विदेहतनयामिति यस्तु पूर्णे नत्वाधिपञ्चमि मुनिं च चतुर्दशाब्दे । गत्वा समागममथो भरतेन पौरैः कृत्वा समन्त्रिभिरसौ नगरीप्रवेशम् ॥ 102॥ तत्राभिषेकमभजत् सहमैथिलीकः सुत्रामनीलमुखरत्नविचित्रपीठे । छत्रादिभृद्भिरनुजैरपि सेव्यमानो मित्रान्ववायतिलको विरराज दीप्त्या ॥ 103॥ हित्वा विमानमपि वोढुमथैकपिङ्गं कृत्वा कपीशपृतनागमनाभ्यनुज्ञाम् । दत्त्वा विभीषणकृते नु धनं कुलस्य मत्वा निजावतरणं सफलं तुतोष ॥ 104॥ कुम्भोद्भवादिकथितात्मरिपुप्रशस्त\- डम्भोच्चयोद्भववराप्तिहरिर्जयाढ्यः । अम्भोधरारवविचित्रकथाश्च शृण्वन् जम्भोपमर्दनजयप्रमुखाः प्रहृष्टः ॥ 105॥ यो राजमौलिविनतः कुरुते स्म राज्यं चोरादिबाधरहितं बहुधेष्टयज्ञः । चारा भिदृष्टजनवृत्तमुदारशीलः श्रीराम एष सततं हृदि सन्निधत्ताम् ॥ 106॥ यो रेवतीमुखविकासकरस्वकीय\- बेरेण नीलवसनस्तुलितोऽद्रिणासौ । गौरेण शोभितशयो निहतप्रलम्बः सीरेण हन्तु दुरितं निखिलं बलो वः ॥ 107॥ यो देवकीजठरतो वसुदेवसूनु\- र्भूदेवतागुरुभरं परिहर्तुकामः । वेदेषु गीतविभवोऽवततार सम्प्र\- पेदे व्रजं तदनु नन्दगृहेऽपि वृद्धः ॥ 108॥ नानाविधानवनिपीडनकारकोग्र\- सेनात्मसम्भवमुखान् विनिहत्य भूमिम् । दीनामनुग्रहभरेण चकार हृष्टां यो नायको व्रजकुलस्य स पातु कृष्णः ॥ 189॥ वाहाधिरूढ उररीकृतखड्गपाणि \- र्मोहाविलान् कलिविजृम्भितकल्मषाढ्यान् । यो हा हनिष्यति हि विष्णुयशस्तनूजो नीहारभानुवदनोऽवतु नः स कल्की ॥ 110॥ श्रीवादिभीतिकरनामगुरोः कुदृष्टि\- नीवारजालशमनस्य तनूभवेन । सेवाकृतास्य रचितेयमहो स्तुतिर्भू । देवाभिनन्दनकरेण वृषाचलेशा ॥ 111॥ इति श्रीप्रतिवादिभयङ्करवेङ्कटेशविरचितं दशारवतारस्तोत्रं सम्पूर्णम् । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}