श्रीबद्रीनारायणस्तोत्रम्

श्रीबद्रीनारायणस्तोत्रम्

यो नारायण आत्मरूप इति यज्जानाम्यहं तत्त्वतः यस्मिन् सर्वमिदं प्रकल्पितमहो रज्ज्वां यथाहिर्वृथा । मायायाविनिवर्तकं निजमहो ब्रह्मेति यः श्रूयते नित्यं तं बदरीश्वरं गुरुवरं सच्चित्सुखं नौम्यहम् ॥ १॥ ब्रह्मैक्यं निजपावनं सुरुचिरं मायाविहीनं परं ज्ञात्वा सर्वमतीत्य मायिकमिदं जीवेश-विश्वादिकम् । यस्मिन्नित्यमहं जले जलमिव प्राप्यैकतां संस्थितः नित्यं तं बदरीश्वरं गुरुवरं सच्चित्सुखं नौम्यहम् ॥ २॥ एकस्मिन् कथमीदृशं जगदिदं मायाऽपि वा भाव्यते नैकस्मिन्नितरस्य भाव इति यत्सत्यं श्रुतेः सम्मतम् ॥ द्वैतं हेतुरहो भयस्य गदितं ज्ञात्वैक्यमालम्ब्य च नित्यं तं बदरीश्वरं गुरुवरं सच्चित्सुखं नौम्यहम् ॥ ३॥ वन्ध्यापुत्रजनिर्यथैंव किलतद्धेतुस्तथैंव मृषा विश्वं, तस्यच कारणं तदपि चेन् मिथ्येन्द्रजालादिवत् ॥ यस्मिन्नैव जगन्नहेतुरपि या मायाऽस्य वा प्रस्फुरेत नित्यं तं बदरीश्वरं गुरुवरं सच्चित्सुखं नौम्यहम् ॥ ४॥ भ्रान्त्युत्थं यदि वा भवेद्भवतु तज्जीवेश-विश्वादिकं मायामात्रमिदं न मेऽस्ति नितरां भ्रान्तेरधिष्ठानतः । यस्मिन् भूम्नि नरश्चयोविदिति वा नामापि न श्रूयते नित्यं तं बदरीश्वरं गुरुवरं सच्चित्सुखं नौम्यहम् ॥ ५॥ जीवन्मुक्तिप्रदं शुद्धं श्रीनारायण-पञ्चकम् । पठनाच्छ्रवणादस्य जीवनमुक्तिमवाप्नुयात् ॥ ६॥ ॥ इति शिवम् ॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरू भगवान श्रीधरस्वामीमहाराजविरचितं श्रीबद्रीनारायणस्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Badrinarayana Stotram
% File name             : badrInArAyaNastotram2.itx
% itxtitle              : badrInArAyaNastotram 2 (shrIdharasvAmIvirachitam yo nArAyaNa AtmarUpa iti yajjAnAmyahaM tattvataH)
% engtitle              : badrInArAyaNastotram 2
% Category              : vishhnu, shrIdharasvAmI, stotra, panchaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : shrIdharasvAmI stotraratnAkara
% Indexextra            : (Marathi, Collection 1, 2)
% Acknowledge-Permission: Upendra Shripad Dasare, https://shridharamrut.com
% Latest update         : November 8, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org