% Text title : rakShoghnasUktam svarita % File name : rakShoghnasUkta.itx % Category : sUkta, veda, svara, rigveda % Location : doc\_veda % Description-comments : Rigveda Mandala 4.004 and 10.087 % Latest update : April 14, 2012 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. rakShoghna sUkta Rigveda Mandala 4 and 10 ..}## \itxtitle{.. रक्षोघ्न सूक्त ऋग्वेदः मण्डलं 4 अथवा 10 ..}##\endtitles ## कृ\`णु\`ष्व पाज\`H प्रसि\'ति\`M न पृ\`थ्वीं या\`हि राजे\`वाम\'वा\`.N इभे\'न । तृ\`ष्वीमनु\` प्रसि\'तिं द्रूणा\`नोऽस्ता\'सि\` विध्य\' र\`क्षस\`स्तपि\'ष्ठैः ॥ 4\.004\.01 तव\' भ्र\`मास\' आशु\`या प\'त\`न्त्यनु\' स्पृश धृष\`ता शोशु\'चानः । तपू\'ंष्यग्ने जु\`ह्वा\' पत\`ंगानस\'ंदितो\` वि सृ\'ज\` विष्व\'गु\`ल्काः ॥ 4\.004\.02 प्रति\` स्पशो\` वि सृ\'ज\` तूर्णि\'तमो\` भवा\' पा\`युर्वि\`शो a\`स्या अद\'ब्धः । yo no\' dU\`re a\`ghasha\'Mso\` yo antyagne\` माकि\'ष्टे\` व्यथि\`रा द\'धर्षीत् ॥ 4\.004\.03 उद\'ग्ने तिष्ठ\` प्रत्या त\'नुष्व\` nya1\`\'मित्रा\'.N ओषतात्तिग्महेते । यो नो\` अरा\'तिं समिधान च\`क्रे नी\`चा तं ध\'क्ष्यत\`सं न शुष्क\'m ॥ 4\.004\.04 U\`र्ध्वो भ\'व\` प्रति\' वि\`ध्याध्य\`स्मदा\`विष्कृ\'णुष्व\` दैव्या\'न्यग्ने । अव\' स्थि\`रा त\'नुहि यातु\`जूना\'M जा\`मिमजा\'मि\`M प्र मृ\'णीहि\` शत्रू\'n ॥ 4\.004\.05 स ते\' जानाति सुम\`तिं य\'विष्ठ\` य ईव\'ते\` ब्रह्म\'णे गा\`तुमैर\'t । विश्वा\'न्यस्मै सु\`दिना\'नि रा\`यो द्यु\`म्नान्य\`र्यो वि दुरो\' a\`भि द्यौ\'t ॥ 4\.004\.06 सेद\'ग्ने अस्तु सु\`भग\'H सु\`दानु\`र्यस्त्वा\` नित्ये\'न ह\`विषा\` य u\`क्थैः । पिप्री\'षति\` स्व आयु\'षि दुरो\`णे विश्वेद\'स्मै सु\`दिना\` सास\'दि\`ष्टिः ॥ 4\.004\.07 अर्चा\'मि ते सुम\`तिं घोष्य\`र्वाक्सं ते\' वा\`वाता\' जरतामि\`यं गीः । स्वश्वा\'स्त्वा सु\`रथा\' मर्जयेमा\`स्मे क्ष\`त्राणि\' धारये\`रनु\` द्यून् ॥ 4\.004\.08 i\`ह त्वा\` भूर्या च\'रे\`दुप\` त्मन्दोषा\'वस्तर्दीदि\`वांस\`मनु\` द्यून् । क्रीळ\'न्तस्त्वा सु\`मन\'सः सपेमा\`भि द्यु\`म्ना त\'स्थि\`वांसो\` जना\'नाम् ॥ 4\.004\.09 यस्त्वा\` स्वश्व\'H सुहिर\`ण्यो a\'ग्न उप\`याति\` वसु\'मता\` रथे\'न । तस्य\' त्रा\`ता भ\'वसि\` तस्य\` सखा\` यस्त\' आति\`थ्यमा\'नु\`षग्जुजो\'षत् ॥ 4\.004\.10 म\`हो रु\'जामि ब\`न्धुता\` वचो\'भि\`स्तन्मा\' पि\`तुर्गोत\'मा\`दन्वि\'याय । त्वं नो\' a\`स्य वच\'सश्चिकिद्धि\` होत\'र्यविष्ठ सुक्रतो\` दमू\'नाः ॥ 4\.004\.11 अस्व\'प्नजस्त\`रण\'यः सु\`शेवा\` अत\'न्द्रासोऽवृ\`का अश्र\'मिष्ठाः । ते पा\`यव\'H स\`ध्र्य\'ञ्चो नि\`षद्याग्ने\` तव\' नः पान्त्वमूर ॥ 4\.004\.12 ये पा\`यवो\' मामते\`यं ते\' अग्ने\` पश्य\'न्तो a\`न्धं दु\'रि\`तादर\'क्षन् । र\`रक्ष\` तान्सु\`कृतो\' वि\`श्ववे\'दा\` दिप्स\'न्त\` इद्रि\`पवो\` नाह\' देभुः ॥ 4\.004\.13 त्वया\' व\`यं स\'ध\`nya1\`\'स्त्वोता\`स्तव\` प्रणी\'त्यश्याम\` वाजा\'n । u\`भा शंसा\' सूदय सत्यतातेऽनुष्ठु\`या कृ\'णुह्यह्रयाण ॥ 4\.004\.14 a\`या ते\' अग्ने स\`मिधा\' विधेम\` प्रति\` स्तोम\'M श\`स्यमा\'नं गृभाय । दहा\`शसो\' र\`क्षस\'H पा\`hya1\`\'स्मान्द्रु\`हो नि\`दो मि\'त्रमहो अव\`द्यात् ॥ 4\.004\.15 \medskip\hrule\medskip र\`क्षो\`हण\'M वा\`जिन\`मा जि\'घर्मि मि\`त्रं प्रथि\'ष्ठ\`मुप\' यामि\` शर्म\' | शिशा\'नो a\`ग्निः क्रतु\'भि\`H समि\'द्ध\`H स नो\` दिवा\` स रि\`षः पा\'तु\` नक्त\'m ॥ 10\.087\.01 अयो\'दंष्ट्रो a\`र्चिषा\' यातु\`धाना\`नुप\' स्पृश जातवेद\`H समि\'द्धः । आ जि\`ह्वया\` मूर\'देवान्रभस्व क्र\`व्यादो\' वृ\`क्त्व्यपि\' धत्स्वा\`सन् ॥ 10\.087\.02 u\`भोभ\'यावि\`न्नुप\' धेहि\` दंष्ट्रा\' हि\`ंस्रः शिशा\`नोऽव\'र\`M पर\'M च । u\`तान्तरि\'क्षे\` परि\' याहि राज\`ञ्जम्भै\`H सं धे\'ह्य\`भि या\'तु\`धाना\'n ॥ 10\.087\.03 य\`ज्ञैरिषू\'H स\`ंनम\'मानो अग्ने वा\`चा श\`ल्याँ a\`शनि\'भिर्दिहा\`नः । ताभि\'र्विध्य\` हृद\'ये यातु\`धाना\'न्प्रती\`चो बा\`हून्प्रति\' भङ्घ्येषाम् ॥ 10\.087\.04 अग्ने\` त्वच\'M यातु\`धान\'स्य भिन्धि हि\`ंस्राशनि\`र्हर\'सा हन्त्वेनम् । प्र पर्वा\'णि जातवेदः शृणीहि क्र\`व्यात्क्र\'वि\`ष्णुर्वि चि\'नोतु वृ\`क्णम् ॥ 10\.087\.05 यत्रे\`दानी\`M पश्य\'सि जातवेद\`स्तिष्ठ\'न्तमग्न u\`त वा\` चर\'न्तम् । यद्वा\`न्तरि\'क्षे प\`थिभि\`H पत\'न्त\`M तमस्ता\' विध्य\` शर्वा\` शिशा\'नः ॥ 10\.087\.06 u\`ताल\'ब्धं स्पृणुहि जातवेद आलेभा\`नादृ\`ष्टिभि\'र्यातु\`धाना\'t । अग्ने\` पूर्वो\` नि ज\'हि\` शोशु\'चान A\`माद\`H क्ष्विङ्का\`स्तम\'द\`न्त्वेनी\'H ॥ 10\.087\.07 i\`ह प्र ब्रू\'हि यत\`मः सो a\'ग्ने\` यो या\'तु\`धानो\` य i\`दं कृ\`णोति\' | तमा र\'भस्व स\`मिधा\' यविष्ठ नृ\`चक्ष\'स\`श्चक्षु\'षे रन्धयैनम् ॥ 10\.087\.08 ती\`क्ष्णेना\'ग्ने\` चक्षु\'षा रक्ष य\`ज्ञं प्राञ्च\`M वसु\'भ्य\`H प्र ण\'य प्रचेतः । हि\`ंस्रं रक्षा\'ंस्य\`भि शोशु\'चान\`M मा त्वा\' दभन्यातु\`धाना\' नृचक्षः ॥ 10\.087\.09 नृ\`चक्षा\` रक्ष\`H परि\' पश्य वि\`क्षु तस्य\` त्रीणि\` प्रति\' शृणी\`ह्यग्रा\' | तस्या\'ग्ने पृ\`ष्टीर्हर\'सा शृणीहि त्रे\`धा मूल\'M यातु\`धान\'स्य वृश्च ॥ 10\.087\.10 त्रिर्या\'तु\`धान\`H प्रसि\'तिं त एत्वृ\`तं यो a\'ग्ने\` अनृ\'तेन\` हन्ति\' | तम\`र्चिषा\' स्फू\`र्जय\'ञ्जातवेदः सम\`क्षमे\'नं गृण\`ते नि वृ\'ङ्धि ॥ 10\.087\.11 तद\'ग्ने\` चक्षु\`H प्रति\' धेहि रे\`भे श\'फा\`रुज\`M येन\` पश्य\'सि यातु\`धान\'m । a\`थ\`र्व\`वज्ज्योति\'षा\` दैव्ये\'न स\`त्यं धूर्व\'न्तम\`चित\`M न्यो\'ष ॥ 10\.087\.12 यद\'ग्ने a\`द्य मि\'थु\`ना शपा\'तो\` यद्वा\`चस्तृ\`ष्टं ज\`नय\'न्त रे\`भाः । म\`न्योर्मन\'सः शर\`व्या\`3\`\' जाय\'ते\` या तया\' विध्य\` हृद\'ये यातु\`धाना\'n ॥ 10\.087\.13 परा\' शृणीहि\` तप\'सा यातु\`धाना\`न्परा\'ग्ने\` रक्षो\` हर\'सा शृणीहि । परा\`र्चिषा\` मूर\'देवाञ्छृणीहि\` परा\'सु\`तृपो\' a\`भि शोशु\'चानः ॥ 10\.087\.14 परा\`द्य दे\`वा वृ\'जि\`नं शृ\'णन्तु प्र\`त्यगे\'नं श\`पथा\' यन्तु तृ\`ष्टाः । वा\`चास्ते\'न\`M शर\'व ऋच्छन्तु\` मर्म\`न्विश्व\'स्यैतु\` प्रसि\'तिं यातु\`धान\'H ॥ 10\.087\.15 यः पौरु\'षेयेण क्र\`विषा\' सम\`ङ्क्ते यो अश्व्ये\'न प\`शुना\' यातु\`धान\'H । यो a\`घ्न्याया\` भर\'ति क्षी\`रम\'ग्ने\` तेषा\'M शी\`र्षाणि\` हर\`सापि\' वृश्च ॥ 10\.087\.16 स\`ंव\`त्स\`रीण\`M पय\' u\`स्रिया\'या\`स्तस्य\` माशी\'द्यातु\`धानो\' नृचक्षः । पी\`यूष\'मग्ने यत\`मस्तितृ\'प्सा\`त्तं प्र\`त्यञ्च\'म\`र्चिषा\' विध्य\` मर्म\'n ॥ 10\.087\.17 वि\`षं गवा\'M यातु\`धाना\'H पिब\`न्त्वा वृ\'श्च्यन्ता\`मदि\'तये दु\`रेवा\'H । परै\'नान्दे\`वः स\'वि\`ता द\'दातु\` परा\' भा\`गमोष\'धीनां जयन्ताम् ॥ 10\.087\.18 स\`नाद\'ग्ने मृणसि यातु\`धाना\`न्न त्वा\` रक्षा\'ंसि\` पृत\'नासु जिग्युः । अनु\' दह स\`हमू\'रान्क्र\`व्यादो\` मा ते\' हे\`त्या मु\'क्षत\` दैव्या\'याः ॥ 10\.087\.19 त्वं नो\' अग्ने अध\`रादुद\'क्ता\`त्त्वं प\`श्चादु\`त र\'क्षा पु\`रस्ता\'t । प्रति\` ते ते\' a\`जरा\'स\`स्तपि\'ष्ठा a\`घश\'ंस\`M शोशु\'चतो दहन्तु ॥ 10\.087\.20 प\`श्चात्पु\`रस्ता\'दध\`रादुद\'क्तात्क\`विः काव्ये\'न\` परि\' पाहि राजन् । सखे\` सखा\'यम\`जरो\' जरि\`म्णेऽग्ने\` मर्ता\`.N अम\'र्त्य\`स्त्वं न\'H ॥ 10\.087\.21 परि\' त्वाग्ने\` पुर\'M व\`यं विप्र\'M सहस्य धीमहि । धृ\`षद्व\'र्णं दि\`वेदि\'वे ह\`न्तार\'M भङ्गु\`राव\'ताम् ॥ 10\.087\.22 वि\`षेण\' भङ्गु\`राव\'त\`H प्रति\' ष्म र\`क्षसो\' दह । अग्ने\' ति\`ग्मेन\' शो\`चिषा\` तपु\'रग्राभिरृ\`ष्टिभि\'H ॥ 10\.087\.23 प्रत्य\'ग्ने मिथु\`ना द\'ह यातु\`धाना\' किमी\`दिना\' | सं त्वा\' शिशामि जागृ\`ह्यद\'ब्धं विप्र\` मन्म\'भिः ॥ 10\.087\.24 प्रत्य\'ग्ने\` हर\'सा\` हर\'H शृणी\`हि वि\`श्वत\`H प्रति\' | या\`तु\`धान\'स्य र\`क्षसो\` bala\`M vi ru\'ja vI\`rya\'m || 10\.087\.25 ## Audio http://www.rAga.com/play/?id=77481 \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}